Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

bhartṛyajña uvāca |
etasmātkāraṇātkaścittasminnahani pārthiva |
dadāti naiva ca śrāddhaṃ pitṝnuddiśya karhicit |
vaṃśacchedabhayādrājansatyametanmayoditam || 1 ||
[Analyze grammar]

śrāddhaṃ vināpi dātavyaṃ taddine madhunā saha |
pāyasaṃ brāhmaṇāgryebhyaḥ saghṛtaṃ tṛptikāraṇāt || 2 ||
[Analyze grammar]

khaḍgamāṃsaṃ kālaśākaṃ māṃsaṃ vādhrīṇasodbhavam |
pradeyaṃ brāhmaṇebhyaśca tatsamaṃtādudāhṛtam || 3 ||
[Analyze grammar]

triḥpibaśceṃdriyakṣīṇaḥ sarvayūthānugastathā |
eṣa vādhrīṇasaḥ proktaḥ pitṝṇāṃ tṛptidaḥ sadā || 4 ||
[Analyze grammar]

tasyābhāve'pi dātavyaṃ kṣīraudanamanuttamam |
tasminnahani viprebhyaḥ pitṝṇāṃ tuṣṭaye nṛpa || 5 ||
[Analyze grammar]

tasyābhāve'pi dātavyaṃ jalaṃ tilavimiśritam |
sadarbhaṃ sahiraṇyaṃ ca hiraṇyaśakalānvitam || 6 ||
[Analyze grammar]

yacchreyo jāyate puṃsaḥ pakṣaśrāddhena pārthiva |
kṛtena tatphalaṃ kṛtsnaṃ tasminnahani pārthiva || 7 ||
[Analyze grammar]

pitṝnuddiśya cā'jyena madhunā pāyasena ca |
kālaśākena madhunā khaḍgamāṃsena vā nṛpa || 8 ||
[Analyze grammar]

śrāddhaṃ vināpi dattena śrutireṣā purātanī |
tasmātsarvaprayatnena pitryarkṣye samupasthite |
trayodaśyāṃ nabhasyasya hastage dinanāyake || 9 ||
[Analyze grammar]

daridreṇāpi dātavyaṃ hiraṇyaśakalānvitam |
toyaṃ tilairyutaṃ rājanpitṝṇāṃ tuṣṭimicchatā || 10 ||
[Analyze grammar]

ānarta uvāca |
māṃsaṃ vigarhitaṃ vipra yataḥ śāstre nigadyate |
 tasmāttatkriyate kena śrāddhaṃ kīrtaya me'khilam || 11 ||
[Analyze grammar]

svamāṃsaṃ paramāṃsena yo vardhayati nirdayaḥ |
sa nūnaṃ narakaṃ yāti proktametanmaharṣibhiḥ || 12 ||
[Analyze grammar]

tvaṃ ca tasya prabhāvaṃ me prajalpasi dvijo ttama |
viśeṣācchrāddhakṛtye ca tadevaṃ mama saṃśayaḥ || 13 ||
[Analyze grammar]

bhartṛyajña uvāca |
satyametanmahābhāga māṃsaṃ sadbhirvigarhitam |
śrāddhe prayujyate yasmāttatte'haṃ vacmi kāraṇam || 14 ||
[Analyze grammar]

yadā cāraṃbhitā sṛṣṭirbrahmaṇā lokakāriṇā |
saṃpūjya ca pitṝndevānnāṃdīmukhapuraḥsarān |
tadā khaḍgaḥ samutpannaḥ pūrvaṃ vādhrīṇasaśca yaḥ || 15 ||
[Analyze grammar]

tato ye pitaro divyā ye ca mānuṣasambhavāḥ |
jagṛhuste tataḥ sarve balibhūtamivātmanaḥ || 16 ||
[Analyze grammar]

tānuvāca tato brahmā etau tu pitaro mayā |
yuṣmabhyaṃ kalpitau samyagbalibhūtau pragṛhyatām || 17 ||
[Analyze grammar]

etābhyāṃ paramā prītiryuṣmabhyaṃ saṃbhaviṣyati |
mama vākyādasaṃdigdhaṃ parametau naro bhuvi || 18 ||
[Analyze grammar]

naiva saṃprāpsyate pāpaṃ yuṣmadarthaṃhanannapi |
tasmātsarvaprayatnena dātavyaṃ bhūtimicchatā || 19 ||
[Analyze grammar]

khaḍgavādhrīṇasodbhūtaṃ māṃsaṃ śrāddhe sutṛptidam |
tau cāpi paramau divyau svargaṃ lokaṃ gamiṣyataḥ || 20 ||
[Analyze grammar]

śrāddhadasya paraṃ śreyo bhaviṣyati sudurlabham |
pitṝṇāṃ cākṣayā tṛptirbhaveddvādaśavārṣikī || 21 ||
[Analyze grammar]

etasmātkāraṇācchastaṃ māṃsamābhyāṃ narādhipa |
tasminnahani nānyatra viniyogo'sya kīrtitaḥ || 22 ||
[Analyze grammar]

rohitāśva uvāca |
aprāptakhaḍgamāṃsasya tathā vādhrīṇasasya ca |
kathaṃ śrāddhaṃ bhavedvipra pitṝṇāṃ tṛptikā rakam || 23 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
madhunā saha dātavyaṃ pāyasaṃ pitṛtuṣṭaye |
tena vai vārṣikī tṛptiḥ pitṝṇāṃ copajāyate || 24 ||
[Analyze grammar]

ājaṃ ca piśitaṃ rājañchiśumārasamudbhavam |
māṃsaṃ pratuṣṭaye proktaṃ vatsaraṃ māsavarjitam || 25 ||
[Analyze grammar]

tadabhāve varāhasya daśamāsapratuṣṭidam |
 māṃsaṃ proktaṃ mahārāja pitṝṇāṃ nātra saṃśayaḥ || 26 ||
[Analyze grammar]

āraṇyamahiṣotthena tṛptiḥ syānnavamāsikī |
ruroścaivāṣṭamāsotthā eṇasya saptamāsikā || 27 ||
[Analyze grammar]

śambarormāsaṣaṭkaṃ ca śaśakasya tu pañcakam |
catvāraḥ śallakasyoktāstrayo vā taittirasya ca || 28 ||
[Analyze grammar]

māsadvayaṃ ca matsyasya māsamekaṃ kapiñjale |
nānyeṣāṃ yojayenmāṃsaṃ pitṛkārye kathaṃcana || 29 ||
[Analyze grammar]

eteṣāmeva māṃsāni pāvanāni nṛpottama || 30 ||
[Analyze grammar]

ānarta uvāca |
kasmādete pavitrāḥ syuryeṣāṃ māṃsaṃ pracoditam |
śrāddhe ca tanmamācakṣva yathāvaddvijasattama || 31 ||
[Analyze grammar]

bhartṛyajña uvāca |
sṛṣṭiṃ prakurvatā tena paśavo lokakāriṇā |
khaḍgavādhrīṇasādīnāṃ paścātsṛṣṭāḥ svayaṃbhuvā || 32 ||
[Analyze grammar]

ekādaśapramāṇena tataścānye nṛpottama |
ajaśca prathamaṃ sṛṣṭaḥ sa tathā medhyatāṃ gataḥ || 33 ||
[Analyze grammar]

tathaite prathamaṃ sṛṣṭāḥ paśavo'tra narādhipa |
sasyāni sṛjatā tena tilāḥ pūrvaṃ ca nirmitāḥ || 34 ||
[Analyze grammar]

śrāddhārthaṃ vrīhayaḥ sṛṣṭā vanyeṣu ca priyaṃgavaḥ |
godhūmāśca yavāścaiva māṣā mudrāśca vai nṛpa || 35 ||
[Analyze grammar]

nīvārāścāpi śyāmākāḥ pravakṣyāmi yathākramam |
tṛptiṃ māṃsena vāñchaṃti māṃsaṃ māṃsena varjitam || 36 ||
[Analyze grammar]

puṣpajātyo yadā sṛṣṭāstadā prākchatapatrikā |
sṛṣṭā tena ca mukhyā sā śrāddhakarmaṇi sarvadā || 37 ||
[Analyze grammar]

dhātūni sṛjatā tena rūpyaṃ sṛṣṭaṃ svayaṃbhuvā |
tena tadvihitaṃ śrāddhe dakṣiṇāyāṃ pratṛptaye || 38 ||
[Analyze grammar]

rājateṣu ca pātreṣu yaddvijebhyaḥ pradīyate |
pitṛbhyastasya naivā'nto yugānte'pi prajāyate || 39 ||
[Analyze grammar]

abhāve rūpyapātrāṇāṃ nāmāpi parikīrtayet |
tuṣyaṃti pitaro rājankīrtanādapi vai yataḥ || 40 ||
[Analyze grammar]

rasāṃśca sṛjatā tena madhu sṛṣṭaṃ svayaṃbhuvā |
tena tacchasyate śrāddhe pitṝṇāṃ tuṣṭidāyakam || 41 ||
[Analyze grammar]

yacchrāddhaṃ madhunā hīnaṃ tadrasaiḥ sakalairapi |
miṣṭānnairapi saṃyuktaṃ tatpitṝṇāṃ na tṛptaye || 42 ||
[Analyze grammar]

aṇumātramapi śrāddhe yadi na syāddhi mākṣikam |
nāmāpi kīrtayettasya pitṝṇāṃ tuṣṭaye yataḥ || 43 ||
[Analyze grammar]

śākāni sṛjatā tena brahmaṇā parameṣṭhinau |
kālaśākaṃ puraḥ sṛṣṭaṃ tena tattṛptidāyakam || 44 ||
[Analyze grammar]

kālaṃ hi sṛjatā tena kutapaḥ prāgvinirmitaḥ |
tasmātkutapa kāle ca śrāddhaṃ kāryaṃ vijānatā |
ya icchecchāśvatīṃ tṛptiṃ pitṝṇāmātmanaḥ sukham || 45 ||
[Analyze grammar]

vīrudhaḥ sṛjatā tena vidhinā nṛpasattama |
darbhāstu prathamaṃ sṛṣṭāḥ śrāddhārhāstena te smṛtāḥ || 46 ||
[Analyze grammar]

śrāddhārhānbrāhmaṇāṃstena sṛjatā padmayoninā |
dauhitrāḥ prathamaṃ sṛṣṭāḥ śrāddhārhāstena te smṛtāḥ || 47 ||
[Analyze grammar]

api śaucaparityaktaṃ hīnāṃgādhikameva vā |
dauhitraṃ yojayecchrāddhe pitṝṇāṃ parituṣṭaye || 48 ||
[Analyze grammar]

paśūnvisṛjatā tena pūrvaṃ gāvo vinirmitāḥ |
tena tāsāṃ payaḥ śastaṃ śrāddhe sarpirviśeṣataḥ || 49 ||
[Analyze grammar]

tasmācchrāddhe ghṛtaṃ śastaṃ pradattaṃ pitṛtuṣṭaye || 50 ||
[Analyze grammar]

prajāśca sṛjatā tena pūrvaṃ dṛṣṭā dvijottamāḥ |
tasmātpraśastāste śrāddhe pitṛtṛptikarāḥ sadā || 51 ||
[Analyze grammar]

devāṃśca sṛjatā tena viśvedevāḥ kṛtāḥ puraḥ |
tena te prathamaṃ pūjyāḥ pravṛtte śrāddhakarmaṇi || 52 ||
[Analyze grammar]

te rakṣaṃti tataḥ śrāddhaṃ yathāvatparitarpitāḥ |
chidrāṇi nāśayaṃti sma śrāddhe pūrvaṃ prapūjitāḥ || 53 ||
[Analyze grammar]

etairmukhyatamaiḥ sṛptaiḥ phūrā śrāddhaṃ vinirmitam |
svayaṃ pitāmahenaiva tato devā vinirmitāḥ || 54 ||
[Analyze grammar]

tena te sarvalokeṣu gatāḥ khyātiṃ purā nṛpa || 55 ||
[Analyze grammar]

etacchrādsya satratvaṃ mayā te parikīrtitam |
pitṝṇāṃ paramaṃ guhyaṃ dattasyākṣayakārakam || 56 ||
[Analyze grammar]

yaścaitatkīrtayecchrāddhe kriyamāṇe nṛpottama |
viprāṇāṃ bhokttukāmānāṃ tacchrāddhaṃ tvakṣayaṃ bhavet || 57 ||
[Analyze grammar]

yaścaitackṛṇuyādrājansamyakchraddhāsamanvitaḥ |
vihitasya bhavetpuṇyaṃ yacchrāddhasya tadāpnuyāt || 58 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakerakṣetramāhātmye śrāddhakalpe sṛṣṭyutpattikālikabrahmotsṛṣṭaśrāddhārhavastuparigaṇanavarṇanaṃ nāmaikaviṃśatyuttaradviśatatamo'dhyāyaḥ || 221 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 221

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: