Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

bhartṛyajña uvāca |
yeṣāṃ ca śastramṛtyuḥ syādapamṛtyurathāpi vā |
upasargānmṛtānāṃ ca viṣamṛtyumupeyuṣām || 1 ||
[Analyze grammar]

vahninā ca pradagdhānāṃ jalamṛtyumupeyuṣām |
sarpavyāghrahatānāṃ ca śṛṃgairudbandhanairapi || 2 ||
[Analyze grammar]

śrāddhaṃ teṣāṃ prakartavyaṃ caturdaśyāṃ narādhipa |
teṣāṃ tasminkṛte tṛptistatastatpakṣajā bhavet || 3 ||
[Analyze grammar]

ānarta uvāca |
kasmācchastrahatānāṃ ca proktā śrāddhe caturdaśī |
nānyeṣāṃ divase tatra saṃśayo'yaṃ vadasva me || 4 ||
[Analyze grammar]

ekoddiṣṭaṃ na śaṃsaṃti sapiṇḍīkaraṇaṃ param |
kasmāttatra prakartavyaṃ vadaitanmama vista rāt || 5 ||
[Analyze grammar]

kasmānna pārvaṇaṃ tatra kriyate divase sthite |
pretapakṣe viśeṣeṇa kṛte śrāddhe'khile'pi ca || 6 ||
[Analyze grammar]

bhartṛyajñauvāca |
bṛhatkalpe purā rājanhiraṇyākṣo mahāsuraḥ |
babhūva balavāñchūraḥ sarvadevabhayaṃkaraḥ || 7 ||
[Analyze grammar]

brahmā pratoṣitastena vidhāya vividhaṃ tapaḥ |
kṛṣṇapakṣe viśeṣeṇa nabhasye māsi saṃsthite || 8 ||
[Analyze grammar]

brahmovāca |
parituṣṭosmi te vatsa prārthayasva yathepsitam |
adeyamapi dāsyāmi tasmātprārthaya mā ciram || 9 ||
[Analyze grammar]

hiraṇyākṣa uvāca |
bhūtāḥ pretāḥ piśācāśca rākṣasā daityadānavāḥ |
bubhukṣitāḥ prayācaṃte māṃ nityaṃ padmasaṃbhava || 10 ||
[Analyze grammar]

pretapakṣe kṛte śrāddhe kanyāsaṃsthe divākare |
ekasminnahani prāyastṛptiḥ syādvarṣasaṃbhavā || 11 ||
[Analyze grammar]

tattvamadya dinaṃ dehi tebhyaḥ kamalasambhava |
tena tṛptiṃ gatāḥ sarve sthāsyaṃtyabdaṃ pitāmaha || 12 ||
[Analyze grammar]

śrībrahmovāca |
yaḥ kaścinmānavaḥ śrāddhaṃ svapitṛbhyaḥ pradāsyati |
pretapakṣe caturdaśyāṃ nabhasye mā si saṃsthite || 13 ||
[Analyze grammar]

pretānāṃ rākṣasānāṃ ca bhūtādīnāṃ bhaviṣyati |
mama vākyādasaṃdigdhaṃ ye cānye kīrtitāstvayā || 14 ||
[Analyze grammar]

durmṛtyunā mṛtā ye ca saṃgrāmeṣu hatāśca ye |
ekoddiṣṭe sutairdatte teṣāṃ tṛptirbhaviṣyati || 15 ||
[Analyze grammar]

evamuktvā tato brahmā tataścādarśanaṃ gataḥ |
hiraṇyākṣo'pi saṃhṛṣṭaḥ svameva bhavanaṃ yayau || 16 ||
[Analyze grammar]

yacca śastrahatānāṃ ca tasminnahani dīyate |
ekoddiṣṭaṃ naraiḥ śrāddhaṃ tatte vakṣyāmi kāraṇam || 17 ||
[Analyze grammar]

saṃkhye śastrahatā ye ca nirvikalpena cetasā |
yudhyamānā na te martye jāyate manujāḥ punaḥ || 18 ||
[Analyze grammar]

parāṅmukhāśca hanyaṃte palāyanaparāyaṇāḥ |
te bhavaṃti narāḥ pretā etadāha pitāmahaḥ || 19 ||
[Analyze grammar]

sammukhā api ye dainyaṃ hanyamānā vadaṃti ca |
paścāttāpaṃ ca vā kuryuḥ prahārairjarjarīkṛtāḥ || 20 ||
[Analyze grammar]

te'pi pretā bhavantīha manuḥ svāyaṃbhuvo'bravīt |
kadāciccittacalanaṃ śūrāṇāmapi jāyate || 21 ||
[Analyze grammar]

teṣāṃ bhrāṃtyā dine tatra śrāddhaṃ deyaṃ nijaiḥ sutaiḥ |
apamṛtyumṛtānāṃ ca sarveṣāmapi dehinām || 22 ||
[Analyze grammar]

pretatvaṃ jāyate yasmāttasmācchrāddhasya taddinam |
śrāddhārhaṃ pārthivaśreṣṭha viśeṣeṇa prakīrtitam || 23 ||
[Analyze grammar]

ekoddiṣṭaṃ prakartavyaṃ yasmāttatra dine naraiḥ |
sapiṃḍīkaraṇādūrdhvaṃ tatte vakṣyābhi kāraṇam || 24 ||
[Analyze grammar]

yadi pretatvamāpannaḥ kadācitsvapitā bhavet |
tṛptyarthaṃ tasya kartavyaṃ śrāddhaṃ tatra dine nṛpa || 25 ||
[Analyze grammar]

pitāmahādyāstatrāhni śrāddhaṃ nārhaṃti kutracit |
atha cedbhrāṃtito dadyāddhiyate rākṣasaistu tat || 26 ||
[Analyze grammar]

brahmaṇo vacanādrājanbhūtapretaiśca dānavaiḥ |
tenaikoddiṣṭamevātra kartavyaṃ na tu pārvaṇam || 27 ||
[Analyze grammar]

pitṛpakṣe caturdaśyāṃ kanyāsaṃsthe divākare |
pitāmaho na gṛhṇāti pitrā tena samaṃ tadā || 28 ||
[Analyze grammar]

na ca tasya pitā rājaṃstathaiva prapitāmahaḥ || 29 ||
[Analyze grammar]

etasmātkāraṇādrājanpārvaṇaṃ na vidhīyate |
tasminnahani saṃprāpte vyarthaṃ śrāddhaṃ bhavedyataḥ || 30 ||
[Analyze grammar]

nānyasthānodbhavairvipraiḥ śrāddhakarmavratāni ca |
nāgaro nāgaraiḥ kuryādanyathā tadvṛthā bhavet || 31 ||
[Analyze grammar]

anyasthānodbhavairviprairyacchrāddhaṃ kriyate dhruvam |
saṃpūrṇaṃ vyarthatāṃ yāti nāgarāṇāṃ kriyāparaiḥ || 32 ||
[Analyze grammar]

athācāraparibhraṣṭāḥ śrāddhārhā eva nāgarāḥ |
valīvardasamāno'pi jñātīyo yadi labhyate |
kimanyairbahubhirviprairvedavedāṃgapāragaiḥ || 33 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrāddha kalpe caturdaśīśastrahataśrāddhanirṇayavarṇanaṃnāma dvāviṃśatyuttaradviśatatamo'dhyāyaḥ || 222 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 222

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: