Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ānarta uvāca |
trayodaśyāṃ kṛte śrāddhe kasmādvaṃśakṣayo bhavet |
etanme sarvamācakṣva vistarāttvaṃ mahā mune |
bhartṛyajña uvāca |
eṣā medhyatamā rājanyugādiḥ kalisaṃbhavā |
snāne dāne jape home śrāddhe jñeyā tathā'kṣayā || 2 ||
[Analyze grammar]

asyāṃ cettu gajacchāyā tithau rājanprajāyate |
tadā'kṣayaṃ maghāyoge śrāddhaṃ saṃjāyate dhruvam || 3 ||
[Analyze grammar]

yaḥ kṣīraṃ madhunā yuktaṃ tasminnahani yacchati |
pitṝnuddiśya yo māṃsaṃ dadyādvādhrīṇasaṃ ca yaḥ || 4 ||
[Analyze grammar]

vādhrīṇasasya māṃsena tṛptirdvādaśavārṣikī |
triḥpibaṃtviṃdriyakṣīṇaṃ śvetaṃ vṛddhamajāpatim || 5 ||
[Analyze grammar]

taṃ tu vādhrīṇasaṃ vidyātsarvayūthādhipaṃ tathā |
khaḍgamāṃsaṃ ca vā dadyāttṛptirdvādaśavārṣikī |
saṃjāyate na saṃdehasteṣāṃ vākyaṃ na me mṛṣā || 6 ||
[Analyze grammar]

āsīdrathaṃtare kalpe pūrvaṃ pārthivasattamaḥ |
sitāśvo nāma pāṃcāladeśīyaḥpitṛbhaktimān || 7 ||
[Analyze grammar]

madhunā kālaśākena khaḍgamāṃsena kevalam |
sa hi śrāddhaṃ trayodaśyāṃ kuru te pāyasena ca || 8 ||
[Analyze grammar]

somavaṃśaṃ samuddiśya śrāddhaṃ yacchati bhaktitaḥ || 9 ||
[Analyze grammar]

atha tairbāhmaṇaiḥ sarvaiḥ sa bhūyaḥ kautukānvitaiḥ |
kasyacittvatha kālasya pṛṣṭo bhuktvā yathecchayā || 10 ||
[Analyze grammar]

śrāddhādanaṃtaraṃ rājandṛṣṭvā taṃ śraddhayā'nvitam |
pādāvamarddanaparaṃ praṇipātapuraḥ saram || 11 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
kṛtvā śrāddhaṃ mahārāja pradātavyā'tha dakṣiṇā |
brāhmaṇebhyastataḥ śrāddhaṃ pitṝṇāṃ copatiṣṭhati || 12 ||
[Analyze grammar]

sā tvayā kalpitā'smākaṃ vitīrṇādyāpi no nṛpa |
kupyākupyaṃ parityajya tāṃ dehi nṛpa mā ciram || 13 ||
[Analyze grammar]

bhartṛyajña uvāca |
tacchrutvā ca nṛpaḥ prāha saṃprahṛṣṭena cetasā |
dhanyo'smyanugṛhīto'smi viprairadya na saṃśayaḥ || 14 ||
[Analyze grammar]

ye vāṃchaṃti mamābhīṣṭaṃ śrāddhe bhuktvā'tha paitṛke || 1 ||
[Analyze grammar]

tasmādbrūta mahābhāgā yuṣmabhyaṃ kiṃ dadāmyaham || 15 ||
[Analyze grammar]

vara nnāgānmadonmattānbhadrajātisamudbhavān |
kiṃ vā saptipradhānāṃśca manomārutaraṃhasaḥ || 16 ||
[Analyze grammar]

kiṃ vā sthānāni citrāṇi grāmāṇi nagarāṇi ca |
pitṝnuddiśya yatkiṃcinnādeyaṃ vidyate yataḥ || 17 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
nāsmākaṃ vājibhiḥ kāryaṃ na ratnairna ca hastibhiḥ |
na deśairgrāmamukhyairvā nānyenāpi ca kenacit || 18 ||
[Analyze grammar]

yadarthena mahārāja pṛṣṭosmābhiryato bhavān |
tasmānno dakṣiṇāṃ dehi saṃdehaghnāṃ tapottama || 19 ||
[Analyze grammar]

yāṃ pṛcchāmo vayaṃ sarve kautūhalasamāhitāḥ || 20 ||
[Analyze grammar]

rājovāca |
upadeśādhikāro'sti brāhmaṇānāṃ mahātmanām |
dātuṃ naiva grahītuṃ ca nī cajātyasya vaidikāḥ || 21 ||
[Analyze grammar]

so'haṃ rājā na sarvajño yo yacchāmi dvijottamāḥ |
upadeśaṃ hi yuṣmabhyaṃ sarvajñebhyo vicakṣaṇāḥ || 22 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
guruśiṣyasamuttho'yamupadeśo mahīpate |
prārthayāmo vayaṃ kiṃcinmā bhayaṃ tvaṃ samāviśa || 23 ||
[Analyze grammar]

vayaṃ ca praśnamekaṃ hi pṛcchāmo yadi bhūpate |
brūṣe kautukayuktānāṃ sarveṣāṃ ca dvijanmanām || 24 ||
[Analyze grammar]

tasmādvada mahābhāga yadi jānāsi tattvataḥ |
na cedguhyatamaṃ kiṃcitpṛcchāmastvāṃ kutūhalāt || 25 ||
[Analyze grammar]

rājovāca |
yadi vaḥ saṃśayo viprā yuṣmatpraśnamasaṃśayam |
kathayiṣyābhi cedguhyaṃ tadvaddhvaṃ gapla jvarāḥ || 26 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
anneṣu ca vicitreṣu lehyeṣu vividheṣu ca |
amṛteṣveṣu sarveṣu tathā peyeṣu pārthiva || 27 ||
[Analyze grammar]

tasmādadya dine brūhi madhu yacchasi garhitam |
vartate ca yathā'bhakṣyaṃ brāhmaṇānāṃ viśeṣataḥ || 28 ||
[Analyze grammar]

tathā vicitra māseṣu saṃsthiteṣu narādhipa |
khaṅgamāṃsaṃ nirāsvādaṃ kasmādyacchasi kevalam || 29 ||
[Analyze grammar]

saṃti śākāni rājendra pāvanīyāni sarvaśaḥ |
suṣṭhu svādu karāṇyatra vyañjanārthaṃ mahīpate || 30 ||
[Analyze grammar]

kālaśākaṃ sakaṭukaṃ mukhā'dhijanakaṃ mahat |
kasmādyacchasi cāsmākaṃ bhaktyā paramayā yutaḥ |
na śrāddhe pratiṣedhaśca prakartavyaḥ kathaṃcana || 31 ||
[Analyze grammar]

na ca tyājyaṃ samucchiṣṭaṃ tena bhuṃjāmahe tataḥ |
tadatra kāraṇenaiva guruṇā bhāvyameva hi |
yena tvaṃ yacchasi prāya etatsiddhirbhavetsthitā || 32 ||
[Analyze grammar]

tasmātkathaya naḥ sarvaṃ paraṃ kautūhalaṃ hi naḥ |
niḥsvāditaṃ yathā dadyādīdṛkchrāddhe vigarhitam || 33 ||
[Analyze grammar]

yathā tvaṃ nṛpaśārdūla śraddhayā saṃprayacchasi || 34 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ brāhmaṇānāṃ mahātmanām |
sa vailakṣyasmitaṃ prāha salajjaṃ pṛthivīpatiḥ || 35 ||
[Analyze grammar]

guhyametanmahābhāgā asmākaṃ yadi saṃsthitam |
avācyamapi vakṣyāmi śṛṇudhvaṃ susamāhitāḥ || 36 ||
[Analyze grammar]

ahamāsaṃ purā pāpo lubdhakaścānya janmani |
nihaṃtā sarvajaṃtūnāṃ tathā bhakṣayitā punaḥ || 37 ||
[Analyze grammar]

paryaṭāmi tadāraṇye dhanuṣā mṛgayārataḥ |
siṃho vyāghro gajendro vā śarabho vā dvijo ttamāḥ || 38 ||
[Analyze grammar]

madbāṇagocaraṃ prāpto na jīvatyapi karhicit |
kasyacittvatha kālasya bhramamāṇo mahītale || 39 ||
[Analyze grammar]

saṃprāpto'haṃ mahābhāgā agni veśasya sanmuneḥ |
āśrame samanuprāpto niśīthe kṣutpipāsitaḥ || 40 ||
[Analyze grammar]

tāvattatra saśiṣyāṇāṃ śrāddhakarmavidhiṃ vadan |
saṃsthito veṣṭitaḥ śiṣyaiḥ samantāddvijasattamāḥ || 41 ||
[Analyze grammar]

agniveśa uvāca |
ṛkṣe pitrye yadā candro haṃsaścāpi kare vrajet |
trayodaśī tu sā cchāyā vijñeyā kuñjarodbhavā || 42 ||
[Analyze grammar]

pitrye yadāsthitaścendurhaṃsaścāpi kare sthitaḥ |
tithirvaiśravaṇī yā ca sā cchāyā kuñjarasya ca || 43 ||
[Analyze grammar]

saiṃhikeyo yadā caṃdraṃ grasate parvasaṃdhiṣu |
hasticchāyā tu sā jñeyā tasyāṃ śrāddhaṃ samācaret || 44 ||
[Analyze grammar]

tasyāṃ yaḥ kurute śrāddhaṃ jalairapi prabhaktitaḥ |
yāvaddvādaśa varṣāṇi pitarastasya tarpitāḥ || 45 ||
[Analyze grammar]

vanaspatigate some yā cchāyā pūrvatomukhī |
gajacchāyā tu sā jñeyā pitṝṇāṃ dattamakṣayam || 46 ||
[Analyze grammar]

sā bhavecca na sandehaḥ puṇyadā paitṛkī tithiḥ |
tasyāṃ śrāddhaṃ prakartavyaṃ saṃbhārāḥ saṃbhṛtāśca ye || 47 ||
[Analyze grammar]

prabhāte tu na sandehaḥ pitṝṇāṃ paritṛptaye |
śākaistathaiṃgudairbilvairbadaraiścirbhaṭairapi || 48 ||
[Analyze grammar]

yadannaṃ puruṣo'śnāti tadannāstasya devatāḥ |
bāḍhamityeva te procya gatāḥ svaṃsvaṃ niketanam || 49 ||
[Analyze grammar]

sarve śiṣyā mahābhāgāḥ nārāyaṇapurogamāḥ |
agniveśyo'pi suṣvāpa samāmantrya dvijottamān || 50 ||
[Analyze grammar]

tena saṃkathyamānaṃ ca rātrau tacca śrutaṃ mayā |
ahaṃ cāpi kariṣyāmi prātaḥ śrāddhamasaṃśayam || 51 ||
[Analyze grammar]

nihatya khaḍgamādāya tasya māṃsaṃ supuṣkalam |
tathā madhu samādāya kālaśākaṃ viśeṣataḥ || 52 ||
[Analyze grammar]

svajātīyebhya ādāya tarpayiṣyāmi tānpitṝn || 53 ||
[Analyze grammar]

evaṃ niścitya manasā prasupto'haṃ dvijottamāḥ |
tataḥ prabhāte vimale prodgate ravimaṇḍale || 54 ||
[Analyze grammar]

madhujālāni bhūrīṇi gṛhītāni mayā tataḥ |
kālaśākaṃ tathā labdhaṃ svecchayā dvijasattamāḥ || 55 ||
[Analyze grammar]

tataḥ sarvaṃ samādāya śrapitaṃ tatkṣaṇānmayā |
snātvā ca nijavargāṇāṃ pitṝnuddiśya cātmanaḥ |
pradattaṃ lubdhakānāṃ ca bhaktipūrvaṃ dvijottamāḥ || 56 ||
[Analyze grammar]

evaṃ mayā purā dattaṃ pitṝ nuddiśya tānnijān |
nānyatkiṃcinmayā dattaṃ kadācitkasyacidvijāḥ || 57 ||
[Analyze grammar]

tataḥ kālena mahatā mṛtyuṃ prāpto'smyahaṃ dvijāḥ |
taddānasya prabhāvena pārthivīṃ yonimāśritaḥ || 58 ||
[Analyze grammar]

evaṃ jātismaratvaṃ ca sañjātaṃ me dvijottamāḥ |
te ca me tarpitāstena khaḍgamāṃsena mākṣikaiḥ || 59 ||
[Analyze grammar]

saṃprāptāḥ paramāṃ prītiṃ tato dvāśavārṣikīm |
etasmātkāraṇācchrāddhaṃ prakaromi dvijottamāḥ || 60 ||
[Analyze grammar]

khaḍgamāṃsena madhunā kālaśākena bhūriśaḥ |
vidhihīnaṃ dvijairhīnaṃ tiladarbhairvivarjitam || 61 ||
[Analyze grammar]

mayā tadvihitaṃ śrāddhaṃ tasyaitatphalamāgatam |
sāṃprataṃ vidhinā samyagbrāhmaṇairvedapāragaiḥ || 62 ||
[Analyze grammar]

upaviṣṭaiḥ karomyeva yacchrāddhaṃ śraddhayānvitaḥ |
darbhaistilaiḥ samopetaṃ mantravacca dvijottamāḥ || 63 ||
[Analyze grammar]

no jānāmi phalaṃ kiṃ vā sāṃprataṃ ca bhaviṣyati |
tasmādevaṃ parijñāya yūyaṃ caiva dvijottamāḥ || 64 ||
[Analyze grammar]

saṃtarpayadhvaṃ ca pitṝnnijāngajadine sthite |
chāyāyāṃ caiva jātāyāṃ kuñjarasya dvijottamāḥ || 65 ||
[Analyze grammar]

yena saṃjāyate tṛptiḥ pitṝṇāṃ dvādaśābdikī |
yuṣmākaṃ ca gatiḥ śreṣṭhā yathā jātā mamādhunā || 66 ||
[Analyze grammar]

bhartṛyajña uvāca |
tasya tadvacanaṃ śrutvā sarve te brāhmaṇottamāḥ |
saṃtuṣṭāḥ sādhuvādāṃśca dadustasya mahīpateḥ || 67 ||
[Analyze grammar]

tataḥprabhṛti cakruste śrāddhāni dvijasattamāḥ |
trayodaśyāṃ nabhasyasya kṛṣṇāyāṃ bhaktitatparāḥ || 68 ||
[Analyze grammar]

madhunā kālaśākena khaḍgamāṃsena tarpitāḥ |
prāpnuvaṃti parāṃ siddhiṃ vimānavaramāsthitāḥ || 69 ||
[Analyze grammar]

spardhaṃte sahitā daivaiḥ pitaraśca viśeṣataḥ |
vaṃśajena pradattasya prabhāvātsurasattamāḥ || 70 ||
[Analyze grammar]

śrāddhārthaṃ saṃparijñāya mantraṃ cakruḥ parasparam |
ādityā vasavo rudrā nāsatyāvapi pārthiva || 71 ||
[Analyze grammar]

yathā na bhavati śrāddhaṃ tasminnahani bhūtale |
yatprabhāvādvayaṃ sarve mānuṣaiḥ śrāddhamāśritaiḥ |
na yāmo'bhibhavasthānaṃ tasmācchapsyāmahe ca tān || 72 || || 1 ||
[Analyze grammar]

adyaprabhṛti yaḥ śrāddhaṃ trayodaśyāṃ kariṣyati |
kanyāsaṃsthe sahasrāṃśau tasya syādvaṃśasaṃkṣayaḥ || 73 ||
[Analyze grammar]

iti śāpena devānāṃ nirdagdheyaṃ mahātithiḥ || 74 ||
[Analyze grammar]

tataḥprabhṛti naitasyā kriyate śrāddhamuttamam |
yaḥ pramādena kurute tasya syādvaṃśa saṃkṣayaḥ || 76 ||
[Analyze grammar]

yena bhītā na kurvaṃti cchāyāyāṃ kuñjarasya ca |
viśeṣeṇa gajacchāye tatra piṇḍo'yamāhṛtaḥ || 73 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrāddhakalpe gajacchāyāmāhātmyavarṇanaṃnāma viṃśatyuttaradviśata tamo'dhyāyaḥ || 220 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 220

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: