Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

viśvāmitra uvāca |
tacchrutvā vacanaṃ tasya devarṣernāradasya ca |
siddhaseno mahīpālaḥ prāpya taṃ yogamuttamam || 1 ||
[Analyze grammar]

mādhave māsi saṃprāpte aṣṭamyāṃ sūryavāsare |
sūryodaye tu saṃprāpte yāvatsnātvā'rcayedravim || 2 ||
[Analyze grammar]

tāvatkuṣṭhavinirmuktaḥ sahasā samapadyata |
tato divyavapurbhūtvā santoṣaṃ paramaṃ gataḥ || 3 ||
[Analyze grammar]

prāyaścittaṃ tataścakre tāṃbūlasya ca bhakṣaṇam |
ajñānena kṛtaṃ yacca cūrṇapatrasamanvitam || 4 ||
[Analyze grammar]

tataśca paramāṃ lakṣmīṃ saṃprāptaḥ sa mahīpatiḥ |
pitṛpaitāmahaṃ rājyaṃ sa pracakre yathā purā || 5 ||
[Analyze grammar]

etatte sarvamākhyātaṃ śaṃkhatīrthasamudbhavam |
māhātmyaṃ pārthivaśreṣṭha kiṃ bhūyaḥ śrotumi cchasi || 6 ||
[Analyze grammar]

ānarta uvāca |
atyāścaryamidaṃ brahmanyattvayā parikīrtitam |
yallakṣmīstasya sannaṣṭā cūrṇapatrasya bhakṣaṇāt || 7 ||
[Analyze grammar]

kīdṛktena kṛtaṃ tasya prāyaścittaṃ viśuddhayre |
kīdṛktena kṛtaṃ tacca nijarājyaṃ yathā purā || 8 ||
[Analyze grammar]

viśvāmitra uvāca |
eṣā puṇyatamā medhyā nāgavallī narādhipa |
ayathāvatkṛtā vaktre bahūndoṣānprayacchati |
tasmādyatnena saṃbhakṣyā dattvā caiva svaśaktitaḥ || 9 ||
[Analyze grammar]

ānarta uvāca |
nāgavallī kathaṃ jātā kasmāddoṣo mahānsmṛtaḥ |
ayathāvadbhakṣaṇācca tanme vaktumihārhasi || 10 ||
[Analyze grammar]

viśvāmitra uvāca |
praśnabhāro mahāneṣa tvayā me parikīrtitaḥ |
tathāpi ca vadiṣyāmi yadi te kautukaṃ nṛpa |
yasmātsañjāyate doṣaścūrṇapatrasya bhakṣaṇāt || 11 ||
[Analyze grammar]

amṛtārthaṃ purā devairmathitaḥ kalaśodadhiḥ |
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim || 12 ||
[Analyze grammar]

mukhadeśe balirlagnaḥ pucchadeśe'khilāḥ surāḥ |
vāsudevamatenaiva sandadhārātha kacchapaḥ || 13 ||
[Analyze grammar]

mandare bhramamāṇe tu prāgeva nṛpasattama |
ānarta sahasā jātaṃ ratnatritayameva ca || 14 ||
[Analyze grammar]

nīlāṃbaradharaḥ kṛṣṇaḥ puruṣo vakranāsikaḥ |
kṛṣṇadantaḥ sthūlaśirā dīrghagrīvo mahodaraḥ |
śūrpākārāṃghrirevā'sau cipiṭākṣo bhayāvahaḥ || 15 ||
[Analyze grammar]

tathā tadrūpiṇī tasya kubhāryā rākṣasī yathā |
śiśunāṃgulilagnena garbhaśramaparāyaṇā || 16 ||
[Analyze grammar]

tato devagaṇāḥ sarve dānavāśca viśeṣataḥ |
manthānaṃ tatparityajya tāngrahītuṃ pradhāvitāḥ || 17 ||
[Analyze grammar]

atha tānvikṛtāndṛṣṭvā sarve śaṃkāsamanvitāḥ |
jagṛhurnaiva rājeṃdra jahasuśca parasparam || 18 ||
[Analyze grammar]

athovāca balirdaityaḥ kṛtāṃjalipuṭaḥ sthitaḥ |
brahmā'di yallabhetsarvaṃ yatpurastātprajāyate || 19 ||
[Analyze grammar]

ratnatritayametaddhi tasmādgṛhṇātu padmajaḥ |
yena siddhirbhavedasminmanthane kasya cā'rpaṇāt || 20 ||
[Analyze grammar]

tadvākyaṃ viṣṇunā tasya śaṃsitaṃ śaṃkareṇa tu |
iṃdrādyaiśca suraiḥ sarvairdānavaiśca viśeṣataḥ || 21 ||
[Analyze grammar]

etasminnaṃtare brahmā jagrāha tritayaṃ ca tat |
dākṣiṇyātsarvadevānāmanicchannapi pārthiva |
mamanthuḥ sāgaraṃ rājanpunaste yatnamāśritāḥ || 22 ||
[Analyze grammar]

tataśca vāruṇī jātā divyagandhasamanvitā |
balinā saṃgṛhītā sā pratyakṣaṃ balavidviṣaḥ || 23 ||
[Analyze grammar]

āvarte cāpare jāte niṣkrāṃtaḥ kaustubho maṇiḥ |
sa gṛhīto mahārāja viṣṇunā prabhaviṣṇunā || 24 ||
[Analyze grammar]

athāpare sthite tatra mahāvarte niśāpatiḥ |
sañjātaḥ sa vṛṣāṃkena saṃgṛhītaśca tatkṣaṇāt || 25 ||
[Analyze grammar]

pārijātastato jāto divyagandhasamanvitaḥ |
sa gṛhītvā suraiḥ sarvaiḥ sthāpito naṃdane vane || 26 ||
[Analyze grammar]

tasyānaṃtaramevātha surabhī vatsasaṃyutā |
niṣkrāṃtā vyomamārgeṇa golokaṃ samavasthitā || 27 ||
[Analyze grammar]

tato dhanvaṃtarirjāto bibhraddhaste kamaṃḍalum |
saṃpūrṇamamṛtenaiva sa devairdānavainṛpa || 28 ||
[Analyze grammar]

gṛhīto yugapatkruddhaiḥ parasparajigīṣayā |
devānāṃ hastago vaidyo daityānāṃ ca kamaṇḍaluḥ || 29 ||
[Analyze grammar]

tatastaṃ lobhasaṃyuktā mamaṃthuḥ sāgaraṃ nṛpa |
padmahastātra saṃjātā tato lakṣmīḥ sitāṃbarā || 30 ||
[Analyze grammar]

svayameva vṛto viṣṇustayā pārthivasattama |
mathyamāne tatotīva samudre devadānavaiḥ || 31 ||
[Analyze grammar]

kālakūṭaṃ samutpannaṃ yena sarve surāsurāḥ |
saṃprāptāḥ paramaṃ kaṣṭaṃ prabhagnāśca diśo daśa || 32 ||
[Analyze grammar]

taṃ dṛṣṭvā bhagavāñchaṃbhustīvraṃ tīvaparākramaḥ |
bhakṣayāmāsa rājeṃdra nīlakaṇṭhastato'bhavat || 33 ||
[Analyze grammar]

atha saṃtyajya maṃthānaṃ maṃdaraṃ vāsukiṃ tathā |
amṛtārthe'bhavadyuddhaṃ daityānāṃ vibudhaiḥ saha || 34 ||
[Analyze grammar]

atha strīrūpamādhāya viṣṇurdaityānuvāca tān |
tato hṛṣṭo balistasyai dattvā pīyūṣameva tat || 35 ||
[Analyze grammar]

viśvāsaṃ paramaṃ gatvā yuddhaṃ cakre suraiḥ saha |
tato viṣṇuḥ parityajya strīrūpaṃ puruṣākṛtiḥ || 36 ||
[Analyze grammar]

tadevāmṛtamādāya yayau yatra divaukasaḥ |
abravīttānsuhṛṣṭātmā pivadhvamamṛtaṃ surāḥ || 37 ||
[Analyze grammar]

yenāmaratvamāsādya vyāpādayata dānavān |
te tatheti pratijñāya papuḥ pīyūṣamuttamam || 38 ||
[Analyze grammar]

amarāśca tato jātā jaghnuḥ saṃkhye mahāsurān || 39 ||
[Analyze grammar]

teṣāṃ pānavidhau tatra vartamāne mahīpate |
rāhurvibudharūpeṇa papau pīyūṣamutsukaḥ || 40 ||
[Analyze grammar]

sa lakṣito mahādaityaścaṃdrārkābhyāṃ ca tatkṣaṇāt |
nivedito hare rājannāyaṃ devo mahāsuraḥ || 41 ||
[Analyze grammar]

tacchrutvā vāsudevena tasya cakraṃ sudarśanam |
vadhāya pārthivaśreṣṭha muktaṃ vajrasamaprabham || 42 ||
[Analyze grammar]

yāvanmātraṃ śarīraṃ tattasya vyāptaṃ mahīpate |
amṛtena tataḥ kṛttamamoghenāpi tacchiraḥ || 43 ||
[Analyze grammar]

tato'maratvamāpannaḥ sa yāvatsiṃhikāsutaḥ |
tāvatprokto'cyutenātha sāmnā paramavalgunā || 44 ||
[Analyze grammar]

tyaja daityānmahābhāga devānāṃ saṃmato bhava |
saṃprāpsyasi parāṃ pūjāṃ sadā tvaṃ grahamaṃḍale || 45 ||
[Analyze grammar]

sa tatheti pratijñāya tyaktvā tāndaityasattamān |
pūjāṃ prāpnoti martyānāṃ saṃsthito grahamaṇḍale || 46 ||
[Analyze grammar]

etasminnaṃtare daityā nirjitāḥ surasattamaiḥ |
diśo jagmuḥ paritrastāḥ kecinmṛtyumupāgatāḥ || 47 ||
[Analyze grammar]

pītaśeṣaṃ ca pīyūṣaṃ sthāpitaṃ nandane vane |
nāgarājasya yatraiva sthitamālānameva ca || 48 ||
[Analyze grammar]

aharniśaṃ madasrāvī karīṃdraḥ so'pi saṃsthitaḥ |
tatprabhāvaiḥ prabhinnaḥ sa pīyūṣasya kamaṃḍaluḥ || 49 ||
[Analyze grammar]

tato vallī samutpannā tasmāccaiva kamaṇḍaloḥ |
tatrālānasamārūḍhā vṛddhiṃ ca paramāṃ gatā || 50 ||
[Analyze grammar]

tadudbhavāni patrāṇi gṛhītvā surasattamāḥ |
apūrvāṇi sugaṃdhīni matvā te bhakṣayaṃti ca || 51 ||
[Analyze grammar]

vaktraśuddhikṛte rājanviśeṣeṇa praharṣitāḥ || 52 ||
[Analyze grammar]

atha dhanvatarirvaidyaḥ svabuddhyā pṛthivīpate |
nāgālāne yato jātā nāgavallī bhaviṣyati || 53 ||
[Analyze grammar]

sadā smarasya saṃsthānaṃ mama vākyādbhaviṣyati |
nāgavallīti vai nāma tasyāścakre tataḥ param || 54 ||
[Analyze grammar]

saṃyogaṃ ca cakārātha tāṃbūlaṃ jāyate yathā |
pūgīphalena cūrṇena khadireṇāpi pārthiva || 55 ||
[Analyze grammar]

kasyacittvatha kālasya vāṇīvatsarako nṛpaḥ |
pratoṣaṃ nītavāñchakraṃ tapasā nirmalena ca || 56 ||
[Analyze grammar]

tatastattapasā tuṣṭa indro vacanamabravīt || 57 ||
[Analyze grammar]

indra uvāca |
bhobhoḥ pārthiva tuṣṭo'smi tapasā'nena sāṃpratam |
brūhi yatte varaṃ dadmi manasā vāṃchitaṃ sadā || 58 ||
[Analyze grammar]

so'bravīdyadi me tuṣṭo yadi deyo varo mama |
vimānaṃ khecaraṃ dehi yenāgacchāmi te gṛhe |
nityameva dharāpṛṣṭhādvaṃdanārthaṃ tava prabho || 59 ||
[Analyze grammar]

sa tatheti pratijñāya haṃsabarhiṇanāditam |
vimānaṃ pradadau tasmai manomārutavegadhṛk || 60 ||
[Analyze grammar]

sa tatra nityamāruhya prayāti tridaśālayam |
bhaktyā paramayā yuktaḥ sahasrākṣaṃ pravaṃditum || 61 ||
[Analyze grammar]

tasya śakraḥ svahastena tāṃbūlaṃ ca prayacchati |
sa ca tadbhakṣayāmāsa prahṛṣṭenāṃtarātmanā || 62 ||
[Analyze grammar]

vṛddhabhāve'pi saṃprāpte tasya kāmo'tyavarddhata |
tāṃbūlasya prabhāvena sumahānpṛthivīpate || 63 ||
[Analyze grammar]

atha śakramuvācedaṃ sa rājā vinayānvitaḥ |
nāgavallīpradānena prasādo me vidhīyatām || 64 ||
[Analyze grammar]

martyaloke samānetuṃ pracāraṃ yena gacchati |
sa tatheti pratijñāya tasmai tāṃ pradadau tadā || 65 ||
[Analyze grammar]

gatvā nijapuraṃ sopi svodyāne'sthāpayattadā |
tataḥ kālena mahatā pracāraṃ sā gatā kṣitau || 66 ||
[Analyze grammar]

yasyāḥ svādanato lokaḥ kāmātmā samapadyata |
na kaścidyajanaṃ cakre yājanaṃ ca viśeṣataḥ |
anyā dharmakriyāḥ sarvāḥ praṇaṣṭā dharmasaṃbhavāḥ || 67 ||
[Analyze grammar]

tato devagaṇāḥ sarve yajñabhāgavivarjitāḥ |
pīḍyamānāḥ krudhā viṣṭā gatvā procuḥ pitāmaham || 68 ||
[Analyze grammar]

martyaloke suraśreṣṭha naṣṭā dharmakriyā bhṛśam |
kāmāsakto yato lokastāṃbūlasya ca bhakṣaṇāt |
tasmātkuru prasādaṃ no yenāsmākaṃ kriyā bhavet || 69 ||
[Analyze grammar]

etasminneva kāle tu puṣkarasthaṃ pitāmaham |
yajanārthe samāyātaṃ daridro vīkṣya pārthiva || 70 ||
[Analyze grammar]

praṇipatya tataḥ prāha vinayāvanataḥ sthitaḥ |
nirviṇṇo'haṃ suraśreṣṭha brāhmaṇānāṃ gṛhe sthitaḥ || 71 ||
[Analyze grammar]

tasmātkīrtaya me sthānaṃ śreṣṭhaṃ vittavatāṃ hi yat |
tatra sañjāyate tṛptiḥ śāśvatī pracurā prabho || 72 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā ciraṃ dhyātvā pitāmahaḥ |
abravīcca daridraṃ taṃ chidrārthaṃ dhaninā miha || 73 ||
[Analyze grammar]

cūrṇapatre tvayā vāsaḥ sadā kāryo daridra bhoḥ |
tāṃbūlasya tu parṇāgre bhāryayā mama vākyataḥ || 74 ||
[Analyze grammar]

parṇānāṃ caiva vṛṃteṣu sarveṣu tvatsutena ca |
rātrau khadirasāre ca tvaṃ tābhyāṃ sarvadā vasa || 75 ||
[Analyze grammar]

dhanināṃ chidrakṛtproktametatsthānacatuṣṭayam |
pārthivānāṃ viśeṣeṇa mama vākyā dvraja drutam || 76 ||
[Analyze grammar]

nārada uvāca |
etatte sarvamākhyātaṃ yatpṛṣṭo'smi narādhipa || 77 ||
[Analyze grammar]

tāṃbūlotthāni chidrāṇi yathā syurdhanināmiha |
tāni sarvāṇi cīrṇāni tvayā rājannajānatā |
tena vai vibhavocchittiḥ saṃjātā sahasā nṛpa || 78 ||
[Analyze grammar]

rājovāca |
tadarthamapi me brūhi prāyaścittaṃ munīśvara |
kadācidbhakṣaṇaṃ me syāttāṃbūlasya tathāvidham || 79 ||
[Analyze grammar]

yena sañjāyate śuddhiḥ kutāṃbūlasamudbhavā || 80 ||
[Analyze grammar]

viśvā mitra uvāca |
śṛṇu rājanpravakṣyāmi prāyaścittaṃ tu yaccaret |
āśvāsanena śuddhyarthaṃ kutāṃbūlasya bhakṣaṇāt || 81 ||
[Analyze grammar]

parvakālaṃ samuddiśya samyakchraddhāsamanvitaḥ |
ānayedbrāhmaṇaṃ rājanvedavedāṃgapāragam || 82 ||
[Analyze grammar]

prakṣālya caraṇau tasya vāsasī paridhāpayet |
saṃpūjya gaṃdhapuṣpādyaistataḥ patraṃ hiraṇmayam |
svaśaktyā kārayitvā'tha cūrṇe muktāphalaṃ nyaset || 83 ||
[Analyze grammar]

pūgīphalaṃ ca vaiḍūryaṃ khadiraṃ rūpyameva ca |
mantreṇānena viprāya tathaiva ca samarpayet || 84 ||
[Analyze grammar]

yanmayā bhakṣitaṃ pūrvaṃ vṛntaṃ patrasamudbhavam |
cūrṇapatraṃ tathaivānyadrātrau khadirameva ca || 85 ||
[Analyze grammar]

tasya pāpasya śuddhyarthaṃ tāṃbūlaṃ pratigṛhyatām |
tatastu brāhmaṇo maṃtramevaṃ rājannudāharet || 86 ||
[Analyze grammar]

yajamānahitārthāya sarvapāpaviśuddhaye |
ajñānājjñānato vāpi kutāṃbūlaṃ prabhakṣitam || 87 ||
[Analyze grammar]

bhakṣayiṣyasi yaccānyatkadācinme prasādanāt |
tasya doṣo na te bhāvī mama vākyādasaṃśayam || 88 ||
[Analyze grammar]

anena vidhinā dattvā tāṃbūlaṃ śuddhimāpnuyāt |
kutāṃbūlasya doṣeṇa gṛhyate na naro nṛpa || 89 ||
[Analyze grammar]

tasmāttvaṃ hi mahārāja vratametatsamācara |
bahu puṇyatamaṃ hyetanmahābhogavivarddhanam || 90 ||
[Analyze grammar]

yaḥ prayacchati rājendra vidhinānena bhaktitaḥ |
janmajanmāntare vāpi na tāṃbūlena mucyate || 91 ||
[Analyze grammar]

tāṃbūlaṃ bhakṣayitvā yo naitaddānaṃ prayacchati |
tāṃbūlavarjitaḥ so'tra bhavejjanmanijanmani || 92 ||
[Analyze grammar]

tāṃbūlavarjitaṃ yasya mukhaṃ syātpṛthivīpate |
kṛpaṇasya daridrasya tadbilaṃ na hi tanmukham || 93 ||
[Analyze grammar]

tāṃbūlaṃ brāhmaṇendrāya yo dattvā prākprabhakṣayet |
surūpo bhāgyavāndakṣo bhavejjanmanijanmani || 94 ||
[Analyze grammar]

etatte sarvamākhyātaṃ kutāṃbūlasya bhakṣaṇāt |
yatphalaṃ jāyate puṃsāṃ yaddānena mahīpate || 95 ||
[Analyze grammar]

śaṃkhādityānuṣaṃgeṇa tāṃbūlasya ca bhakṣaṇe |
ye doṣā ye guṇā rājandānaṃ caiva prabhakṣaṇe || 96 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye tāṃbūlotpatti tāṃbūlamāhātmyavarṇanaṃnāma daśottaradviśatatamo'dhyāyaḥ || 210 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 210

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: