Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ānarta uvāca |
sāṃprataṃ muniśārdūla śaṃkhatīrtha samudbhavam |
māhātmyaṃ vada me kṛtsnaṃ śraddhā me mahatī sthitā || 1 ||
[Analyze grammar]

aho tīrthamaho tīrthaṃ hāṭakeśvarasaṃjñitam |
kṣetraṃ yacca dharāpṛṣṭhe sarvāścaryamayaṃ śubham || 2 ||
[Analyze grammar]

nāhaṃ tṛptiṃ dvijaśreṣṭha pragacchāmi kathaṃcana |
śṛṇvānastu sumāhātmyaṃ kṣetrasyāsya samudbhavam || 3 ||
[Analyze grammar]

viśvāmitra uvāca |
atra te kīrtayiṣyāmi pūrvavṛttaṃ kathāṃtaram |
śaṃkhatīrthasya māhātmyaṃ yathājātaṃ dharātale || 4 ||
[Analyze grammar]

ānartādhipatiḥ pūrvamāsīdanyo mahīpatiḥ |
yathā tvaṃ sāṃprataṃ bhūmau sarvalokaprapālakaḥ || 5 ||
[Analyze grammar]

so'kasmātkuṣṭhabhāgjāto vikalāṃgo babhūva ha |
aputraḥ śatrubhirvyāptastrastaśca nṛpasattamaḥ || 6 ||
[Analyze grammar]

sa sarvairbhūmipālaiśca sarvataḥ paripīḍitaḥ |
rājyabhraṃśasamopetaḥ prāpto raivatakaṃ girim || 7 ||
[Analyze grammar]

tatrāpi pīḍyate nityaṃ sarvatastu malimlucaiḥ || 8 ||
[Analyze grammar]

hastyaśvarathahīnastu kośahīno yadā'bhavat |
sa tadā ciṃtayāmāsa kiṃ karomi ca sāṃpratam || 9 ||
[Analyze grammar]

kalatrāṇyapi sarvāṇi hriyaṃte taskarairbalāt || 10 ||
[Analyze grammar]

sa evaṃ ciṃtayānastu gato vai nāradaṃ vibhum |
draṣṭuṃ pārthivaśārdūla vaiṣṇave divase sthite || 11 ||
[Analyze grammar]

tatrāpaśyatsa saṃprāptaṃ nāradaṃ munisattamam |
tīrthayātrāprasaṃgena dāmodaradidṛkṣayā || 12 ||
[Analyze grammar]

taṃ praṇamyātha śirasā kṛtāṃjalipuṭaḥ sthitaḥ |
provāca vacanaṃ dīna upaviśya tadagrataḥ || 13 ||
[Analyze grammar]

rājovāca |
śatrubhiḥ paribhūto'haṃ samatānmunisattama |
tato rājyaparibhraṃśātsaṃprāpto'tra mahāgirau || 14 ||
[Analyze grammar]

vipine taskaraiḥ pāpaiḥ prapīḍye'haṃ samaṃtataḥ |
yatkiṃcidaśvanāgādyaṃ mayā saha samāgatam || 15 ||
[Analyze grammar]

tatsarvaṃ taskarairnītaṃ kośā dārāstathā vasu |
tasmādvada muniśreṣṭha vairāgyaṃ me mahatsthitam || 16 ||
[Analyze grammar]

anyajanmodbhavaṃ kiṃcinmama pāpaṃ sudāruṇam |
yenemāṃ ca daśāṃ prāptaḥ sahasā munisattama || 17 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā ciraṃ dhyātvā munīśvaraḥ |
provācā'tha nṛpaṃ dīnaṃ jñātvā divyena cakṣuṣā || 18 ||
[Analyze grammar]

nārada uvāca |
na tvayā kutsitaṃ kiṃcitpūrva dehāṃtare kṛtam |
mayā jñātaṃ mahārāja sarvaṃ divyena cakṣuṣā || 19 ||
[Analyze grammar]

tvamāsīḥ pārthivaḥ pūrvaṃ siddhapannagasaṃjñite |
pattane somavaṃśīyaḥ sarva śatrunibarhaṇaḥ || 20 ||
[Analyze grammar]

tvayā ceṣṭaṃ mahāyajñaiḥ sadā saṃpūrṇadakṣiṇaiḥ |
mahādānāni dattāni pūjitā brāhmaṇottamāḥ || 21 ||
[Analyze grammar]

tena karma vipākena bhūyaḥ pārthivatāṃ gataḥ || 22 ||
[Analyze grammar]

ānarta uvāca |
iha janmani no kṛtyaṃ saṃsmarāmi vibho kṛtam |
tatkiṃ rājyapari bhraṃśaḥ sahasā me samutthitaḥ || 23 ||
[Analyze grammar]

lakṣmyā hīnasya lokasya loke'sminvyarthatāṃ vrajet |
jīvitaṃ muniśārdūla vijñātaṃ hi mayā'dhunā || 24 ||
[Analyze grammar]

mṛto naro gataśrīko mṛtaṃ rāṣṭramarājakam |
mṛtamaśrotriye dānaṃ mṛto yajñastvadakṣiṇaḥ || 25 ||
[Analyze grammar]

lakṣmyā hīnasya martyasya bāṃdhavo'pi vijāyate |
prārthayiṣyati māṃ nūnaṃ dṛṣṭvā taṃ cānyato vrajet || 26 ||
[Analyze grammar]

yathā māṃ sāṃprataṃ dṛṣṭvā ye mayā'pi pratarpitāḥ |
te'pi dūrataraṃ yāṃti eṣa māṃ prārthayi ṣyati || 27 ||
[Analyze grammar]

dhanahīnaṃ naraṃ tyaktvā kulīnamapi cottamam |
gacchati svajano'nyatra śuṣkaṃ vṛkṣamivāṃḍajāḥ || 28 ||
[Analyze grammar]

tatkāryakāraṇārthāya daridro' bhyeti cedgṛham |
dhanino bhartsayaṃtyenaṃ samāgacchaṃti nāṃtikam || 29 ||
[Analyze grammar]

kṛpaṇo'pi dhanāḍhyaścedāgacchati hi yācitum |
eṣa dāsyati me kiṃci diti citte nṛṇāṃ bhavet || 30 ||
[Analyze grammar]

mama tvaṃ pūrvavaṃśīyaḥ pitā te ca piturmama |
sadā snehaparaścāsīttvaṃ ca snehavivarjitaḥ || 31 ||
[Analyze grammar]

evaṃ bruvaṃti loke'tra dhanināṃ purataḥ sthitāḥ |
kulīnā api pāpānāṃ dṛśyaṃte dhanalipsayā |
daridrasya manuṣyasya kṣitau rājyaṃ prakurvataḥ || 32 ||
[Analyze grammar]

praśoṣaḥ kevalaṃ bhāvī hṛdayasya mahāmune |
dvāvimau kaṇṭakau tīkṣṇau śarīrapariśoṣiṇau |
yaścādhanaḥ kāmayate yaśca kupyatyanīśvaraḥ || 33 ||
[Analyze grammar]

śmaśānamapi sevaṃte dhanalubdhā niśāgame |
janetāramapi tyaktvā nityaṃ yāṃti sudūrataḥ || 34 ||
[Analyze grammar]

sumūrkhopi bhavedvidvānakulīno'pi satkulaḥ |
yasya vittaṃ bhave ddharmye viparītamato'nyathā || 35 ||
[Analyze grammar]

nirviṇṇo'haṃ muniśreṣṭha jīvitasya ca sāṃpratam |
tasmādbrūhi kimarthaṃ me dāridryaṃ samupasthitam || 36 ||
[Analyze grammar]

kuṣṭhaścāpi mamopetaḥ śatrubhiśca parābhavam |
anyajanmāṃtaraṃ dṛṣṭaṃ tvayā divyena cakṣuṣā || 37 ||
[Analyze grammar]

kukarmaṇā na saṃspṛṣṭaṃ svalpenāpi bravīṣi mām |
etajjanmātaraṃ dṛṣṭaṃ smarāmi munisattama || 38 ||
[Analyze grammar]

na mayā kukṛtaṃ kiṃcitkadācitsamanuṣṭhitam |
tatkiṃ rājyaparibhraṃśo jāto'yaṃ mama sanmune || 39 ||
[Analyze grammar]

atra me kautukaṃ jātaṃ tasmāddehi vinirṇayam |
bhavenna vā bhavetkarma kṛtaṃ yacca śubhāśubham || 40 ||
[Analyze grammar]

viśvāmitra uvāca |
tasya tadvacanaṃ śrutvā ciraṃ dhyātvā tu nāradaḥ |
kṛpayā parayāviṣṭastataḥ provāca sādaram || 41 ||
[Analyze grammar]

śṛṇu rājanpravakṣyāmi yathā śuddhiḥ prajāyate |
tava rājyasya saṃprāptiryathā bhūyo'pi jāyate || 42 ||
[Analyze grammar]

tava bhūmau mahāpuṇyamasti kṣetraṃ jagattraye |
hāṭakeśvarasaṃjñaṃ tu tīrthaṃ tatrāsti śobhanam |
śaṃkhatīrthamiti khyātaṃ sarvapātakanāśanam || 43 ||
[Analyze grammar]

yastatra kurute snānaṃ śraddhayā parayā yutaḥ |
aṣṭamyāṃ śuklapakṣasya saṃprāpte māsi mādhave || 44 ||
[Analyze grammar]

sūryavāre tu samprāpte bhāskarasyodayaṃ prati |
sarvakuṣṭhavinirmukto jāyate sūryasaṃnibhaḥ || 45 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāyettaṃtaṃ sarveṣu durlabham |
sa tadā'pnotyasaṃdigdhaṃ dṛṣṭvā śaṃkheśvaraṃ śubham || 46 ||
[Analyze grammar]

kiṃ tvayā na śrutaṃ tatra svadeśe vasatā nṛpa |
tasya tīrthasya māhātmyaṃ yattvamatra samāgataḥ || 47 ||
[Analyze grammar]

siddhasena uvāca |
kathaṃ śaṃkheśvaro devaḥ saṃjāto vada sanmune || 48 ||
[Analyze grammar]

nārada uvāca |
ahaṃ te kathayiṣyāmi kathāmetāṃ purātanīm |
yathā śaṃkheśvaro jātaḥ śaṃkhatīrthaṃ tu pārthiva || 49 ||
[Analyze grammar]

āsaturbrāhmaṇau pūrvaṃ likhitaḥ śaṃkha eva ca |
bhrātarau vedaviduṣau tapasyugre vyavasthitau || 50 ||
[Analyze grammar]

kasyacittvatha kālasya likhitasyāśramaṃ prati |
bhrāturjyeṣṭhasya saṃprāpto namaskārakṛte nṛpa || 51 ||
[Analyze grammar]

so'paśyadāśramaṃ śūnyaṃ likhitena vivarjitam || 52 ||
[Analyze grammar]

athāpaśyadvane tasmi nparipakvaphalāni saḥ |
praṇayātpratijagrāha matvā bhrāturnṛpā'śramam || 53 ||
[Analyze grammar]

etasminnantare prāpto likhitastatra cāśrame |
yāvatpaśyati śaṃkhaṃ sa pragṛhī tabṛhatphalam || 54 ||
[Analyze grammar]

kimidaṃ vihitaṃ pāpa pāpaṃ sādhuvigarhitam |
cauryakarma tvayā niṃdyaṃ yaddhṛtāni phalāni ca || 55 ||
[Analyze grammar]

anena karmaṇā tubhyaṃ tapo yāsya ti saṃkṣayam |
cauryakarmapravṛttasya brāhmaṇairgarhitasya ca || 56 ||
[Analyze grammar]

śaṃkha uvāca |
ekodarasamutpanno jyeṣṭhabhrātā yathā pitā |
bhūyāditi śrutirloke prasiddhā sarvataḥ sthitā || 57 ||
[Analyze grammar]

tatkiṃ putrasya viprendra nādhikāraḥ piturdhane |
yathaivaṃ niṣṭhurairvākyairnirbhartsayasi māṃ vibho || 58 ||
[Analyze grammar]

likhita uvāca |
na doṣo jāyate hartuḥ putrasyātra kathaṃcana |
ekatra saṃsthitasyātra piturvittamasaṃśayam || 59 ||
[Analyze grammar]

vibhaktastu yadā putro bhrātā vā'pahareddhanam |
tadā doṣamavāpnoti cauryotthaṃ matameva me || 60 ||
[Analyze grammar]

putrasya tu punarvittaṃ pitā harati sarvadā |
na tasya vidyate doṣo vibhakta syāpi karhicit || 61 ||
[Analyze grammar]

atra ślokaḥ purā gīto manunā smṛtikāriṇā |
taṃ te'haṃ saṃpravakṣyāmi dharmaśāstrodbhavaṃ vacaḥ || 62 ||
[Analyze grammar]

traya evādhaproktā bhāryā dāsastathā sutaḥ |
yatte samadhigacchaṃti yasya te tasya taddhanam || 63 ||
[Analyze grammar]

śaṃkha uvāca |
yadyevaṃ cauryadoṣo'sti mama tāta mahattaraḥ |
nigrahaṃ kuru me śīghraṃ yena na syāttapaḥkṣayaḥ || 64 ||
[Analyze grammar]

viśvāmitra uvāca |
tasya taṃ niścayaṃ jñātvā śastramādāya nirmalam |
cakartātha bhujau tasya bhrātā bhrātuśca nirghṛṇaḥ |
sopi cchinnakaro vipro vyathayāpi samanvitaḥ || 65 ||
[Analyze grammar]

manyamānaḥ prasādaṃ taṃ bhrāturjyeṣṭhasya pārthiva || 66 ||
[Analyze grammar]

tatastu kāmadaṃ kṣetraṃ hāṭakeśvarasaṃjñitam |
matvā prāpya tapastepe kaṃcitprāpya jalāśayam || 67 ||
[Analyze grammar]

varṣāsvākāśaśāyī ca hemante salilāśrayaḥ |
pañcāgnisādhako grīṣme ṣaṣṭhakālakṛtāśanaḥ || 68 ||
[Analyze grammar]

saṃsnāpya bhāskaraṃ sthāṇuṃ tatpuraḥ śatarudriyam |
japansāmoktarudrāṃśca bhava rudrāṃstathā japan |
prāṇarudrāṃstathā nīlānskandasūktasamanvitān || 69 ||
[Analyze grammar]

tato varṣasahasrāṃte tuṣṭastasya maheśvaraḥ |
provāca darśanaṃ gatvā saha sūrya vṛṣeśvaraiḥ || 70 ||
[Analyze grammar]

maheśvara uvāca |
śaṃkha tuṣṭo'smi te vatsa tapasānena suvrata |
tasmātkathaya me kṣipraṃ yaddadāmi tavā'dhunā || 71 ||
[Analyze grammar]

śaṃkha uvāca |
yadi tuṣṭo'si me deva yadi deyo varo mama |
jāyetāṃ tādṛśau hastau yādṛśo me purā sthitau || 72 ||
[Analyze grammar]

tvayā'traiva sadā vāsaḥ kāryaḥ suravareśvara |
liṃge kṛtvā dayāṃ deva mamopari mahattarām || 73 ||
[Analyze grammar]

etajjalāśayaṃ nātha mama nāmnā dharātale |
prasiddhiṃ yātu lokasya yāvaccandrārkatārakāḥ || 74 ||
[Analyze grammar]

atra yaḥ kurute snānaṃ dhṛtvā manasi durlabham |
kiṃcidvastu samagraṃ tu tasya saṃpatsyate vibho || 75 ||
[Analyze grammar]

śrībhagavānuvāca |
adyāhaṃ darśanaṃ prāptastava caivāṣṭamīdine |
mādhavasya site pakṣe yasmādbrāhmaṇasattama || 76 ||
[Analyze grammar]

tasmātsaṃkramaṇaṃ liṃge tāvake'smindvijottama |
kariṣyāmi na sandeho dinamekamasaṃśayam || 77 ||
[Analyze grammar]

yaścātra divase prāpte tīrthe'traiva bhavodbhave |
snānaṃ kṛtvā ravervāra udayaṃ samupasthite || 78 ||
[Analyze grammar]

pūjayiṣyati me mūrtiṃ tvayā saṃsthāpitāṃ dvija |
kuṣṭhavyādhivinirmukto mama lokaṃ sa yāsyati || 79 ||
[Analyze grammar]

śeṣakāle'pi viprendra ajñānavihitādaghāt |
muktiṃ prāpsyatyasaṃdigdhaṃ mama vākyāddvijottama || 80 ||
[Analyze grammar]

tathā tavāpi yau hastau chinnāvetāvubhāvapi |
tasminyoge'bhiṣekāttauḥ syātāṃ bhūyo'pi tādṛśau || 81 ||
[Analyze grammar]

eṣa me pratyayo vipra bhaviṣyati tavā'dhunā |
bhūyaḥ snānaṃ vidhāya tvaṃ tato mūrtiṃ mamārcaya || 82 ||
[Analyze grammar]

anye'pi vyaṃgatāṃ prāptāḥ saṃyoge'tra tava sthite |
snātvā māṃ pūjayiṣyaṃti muktiṃ yāsyaṃti te dvija || 83 ||
[Analyze grammar]

evamuktvā sahasrāṃśustataścādarśanaṃ gataḥ |
śaṃkho'pi tatkṣaṇātsnātvā pūjayitvā divākaram || 84 ||
[Analyze grammar]

yāvatpaśyati cātmānaṃ tāvaddhastasamanvitam |
ātmānaṃ paśyamānastu vismayaṃ paramaṃ gataḥ || 85 ||
[Analyze grammar]

tataḥprabhṛti tatraiva kṛtvā'śramapadaṃ nṛpa |
tapastepe dvija śreṣṭho gataśca paramāṃ gatim || 86 ||
[Analyze grammar]

tasmāttvamapi rājeṃdra saṃyogaṃ prāpya tattvataḥ |
tenaiva vidhinā snātvā tvaṃ pūjaya divākaram || 87 ||
[Analyze grammar]

yaścaitacchṛṇuyānnityaṃ paṭhedvā purato raveḥ |
tasyānvaye'pi no kuṣṭhī kadācitsamprajāyate || 88 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyā ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śaṃkhādityaśaṃkhatīrthotpattivṛttāṃtavarṇanaṃnāma navottaradviśatatamo'dhyāyaḥ || 209 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 209

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: