Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

viśvāmitra uvāca |
rājño dāridryadoṣasya kuṣṭhavyādheśca kāraṇam |
kathayitvā punaḥ prāha nārado munisattamaḥ || 1 ||
[Analyze grammar]

nārada uvāca |
etatte sarvamākhyātaṃ rājankuṣṭhasya kāraṇam |
dāridryasya ca yatsamyagjñātvā divyena cakṣuṣā || 2 ||
[Analyze grammar]

adhunā saṃpravakṣyāmi yathā tava parābhavaḥ |
śatrubhyaḥ saṃprajāto'tra dvijānāmapamānataḥ || 3 ||
[Analyze grammar]

ānartādhipatiryo'tra kaścidrājye'bhiṣicyate |
sa pūrvaṃ gacchati grāmaṃ nāgarāṇāṃ prabhaktitaḥ || 4 ||
[Analyze grammar]

tvayā tatkalpitaṃ rājannaiva dattaṃ pramādataḥ |
parābhūtā dvijāste ca yācamānā muhurmuhuḥ || 5 ||
[Analyze grammar]

tathā kopavaśādyāni śāsanāni dvijanmanām |
lopitāni tvayānyāni pitṛpaitāmahāni ca || 6 ||
[Analyze grammar]

tena te'tra parābhūtiḥ saṃjātā śatrusaṃbhavā |
evaṃ jñātvā dvijedrāṇāṃ śāsa nāni prayaccha bhoḥ || 7 ||
[Analyze grammar]

gṛhītāni ca yānyeva teṣāṃ mokṣaṃ samācara |
tacchrutvā pārthivaḥ so'tha śaṃkhatīrthe prabhaktitaḥ || 8 ||
[Analyze grammar]

snātvā viprānsamā hūya madhyagena samanvitān |
śaṃkhādityasya purataḥ prakṣālya caraṇau nṛpa || 9 ||
[Analyze grammar]

dadau ca śāsanaśataṃ prakṣālya caraṇāṃstataḥ |
ṣaḍviṃśatyadhikaṃ rājā nāgarāṇāṃ mahātmanām || 10 ||
[Analyze grammar]

etasminnaṃtare tatra śatravo ye ca saṃsthitāḥ |
sarve mṛtyuṃ samāpannā brāhmaṇānāṃ prasādataḥ || 11 ||
[Analyze grammar]

viśvāmitra uvāca |
etatte sarvamākhyātaṃ śaṃkhatīrthasamudbhavam |
prabhāvaṃ pārthivaśreṣṭha kiṃ bhūyaḥ śrotumicchasi || 12 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śaṃkhatīrthamāhātmyavarṇanaṃnāmaikādaśottaradviśatatamo'dhyāyaḥ || 211 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 211

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: