Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ānarta uvāca |
evaṃ śuddhyarthamāyāto nāgarāṇāṃ puraḥ sthitaḥ |
nāgaraḥ śuddhimāproti yathā tanme vada dvijaḥ || 1 ||
[Analyze grammar]

viśvāmitra uvāca || 1 ||
[Analyze grammar]

evaṃ madhyasthavacanātsamudāye sthire sati |
sa praṣṭavyaḥ piturmātā katamā te vadasva naḥ || 2 ||
[Analyze grammar]

kiṃ gotraḥ katamastasyāḥ pitā kiṃpravaraḥ smṛtaḥ |
evaṃ tasyānvayaṃ jñātvā gotrapravarasaṃyutam || 3 ||
[Analyze grammar]

praṣṭavyā ca tato mātā tasyāścāpi ca yā bhavet |
jananī cāpi praṣṭavyā tasyāścāpi ca yā bhavet || 4 ||
[Analyze grammar]

jñātavyā sāpi yatnena brāhmaṇaiḥ śuddhi karmaṇi || 5 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
śodhanīyāḥ prayatnena trayaścaite'pi tasya ca || 6 ||
[Analyze grammar]

tathā pitāmahīpakṣe traya ete dvijottamāḥ |
mātāmahastatastasya pitā tasyāpi yaḥ pitā || 7 ||
[Analyze grammar]

mātā mātāmahī caiva tathaivānyā prapūrvikā |
pitāmahyāśca yā mātā sāpi śodhyā sabhartṛkā || 8 ||
[Analyze grammar]

evaṃ śākhā'gamaṃ jñātvā tasya sarvaṃ yathākramam |
mūlavaṃśādadhiṣṭhānaṃ nyagrodhasyeva sarvataḥ || 9 ||
[Analyze grammar]

tataḥ śuddhiḥ pradātavyā sindūrati lakena tu |
cātuścaraṇamaṃtraiśca dattvāśīrvacanaṃ kramāt || 10 ||
[Analyze grammar]

tato vācyaṃ nṛpaśreṣṭha madhyasthena tadagrataḥ |
dattvā tālatrayaṃ rājañchuddho'yaṃ nāgaro dvijaḥ |
sāmānyapadayogyaśca saṃjātaḥ sāṃprataṃ dvijaḥ || 11 ||
[Analyze grammar]

tato'gniśaraṇaṃ gatvā saṃtarpya ca hutāśanam |
pañcavaktreṇa maṃtreṇa dattvā pūrṇāhutiṃ tataḥ |
viprebhyo dakṣiṇāṃ dadyātsvaśaktyā bhojanānvitām || 12 ||
[Analyze grammar]

sindūratilake jāte brahmāgre dvijavākyataḥ |
pitṝṇāṃ jāyate tuṣṭirvaṃśo no'dya pratiṣṭhi taḥ || 13 ||
[Analyze grammar]

yasya no jāyate śuddhiḥ śākhābhirmūlavaṃśagā |
nigrahastasya kartavyo dvijārho dvijasattamaiḥ || 14 ||
[Analyze grammar]

yathā nānyo hi jāyeta śuddhi stasya prakalpitā |
evaṃ saṃśodhito vipraḥ śrāddhārho jāyate tataḥ || 15 ||
[Analyze grammar]

api cāṣṭakulotpannaḥ sāmānyaḥ kiṃ punarhi yaḥ |
aśuddhena tu vipreṇa yaḥ śrāddhā dyaṃ karoti hi |
tasya bhasmahutaṃ yadvatsarvaṃ tajjāyate vṛthā || 16 ||
[Analyze grammar]

tasmātsarvaprayatnena śodhyo'yaṃ nāgaro dvijaḥ |
svasthānasya viśuddhyarthaṃ tathaiva svaku lasya ca || 17 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye nāgaraviśuddhiprakāravarṇanaṃnāma tryuttaradviśatatamo'dhyāyaḥ || 203 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 203

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: