Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ānarta uvāca |
proktā'smākaṃ tvayā vipra śuddhirnāgarasaṃbhavā |
vaṃśajā vistareṇaiva yathā pṛṣṭo'si suvrata || 1 ||
[Analyze grammar]

sāṃprataṃ śīlajāṃ brūhi naṣṭavaṃśaśca yo bhavet |
pitāmahaṃ na jānāti na ca mātāmahīṃ nijām |
tasya śuddhiḥ kathaṃ kāryā nāgaro'smīti yo vadet || 2 ||
[Analyze grammar]

viśvāmitra uvāca |
etadarthaṃ purā pṛṣṭo bhartṛyajñaśca nāgaraiḥ |
naṣṭavaṃśakṛte rājanyathā pṛṣṭo'smi vai tva yā || 3 ||
[Analyze grammar]

bhartṛyajña uvāca |
naṣṭavaṃśastu yo brūyānnāgaro'smīti saṃsadi |
tasya śīlaṃ pravijñeyaṃ tataḥ śuddhiṃ samādiśet || 4 ||
[Analyze grammar]

nāgarāṇāṃ tu ye dharmā vyavahārāśca kevalāḥ |
teṣu cedvartate nityaṃ saṃbhāvyo nāgaro hi saḥ || 5 ||
[Analyze grammar]

tasya śuddhikṛte deyaṃ dhaṭaṃ brāhmaṇasattamāḥ |
dhaṭe tu śuddhimāpanne tato'sau śuddhatāṃ vrajet || 6 ||
[Analyze grammar]

śrāddhārhaḥ kanyakārhaśca somārhaśca viśeṣataḥ |
sāmānyapadayogyaśca samaste sthānakarmaṇi || 7 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yatpṛṣṭo'smi narottama |
dvitīyā jāyate śuddhiryathā naṣṭānvaye dvije |
tasmādvada mahārāja yadbhūyaḥ śrotumarhasi || 8 ||
[Analyze grammar]

ānarta uvāca |
tasmātte nāgarā bhūtvā viprāścāṣṭakulodbhavāḥ |
sarveṣāmuttamā jātāḥ prādhānyena vyavasthitāḥ || 9 ||
[Analyze grammar]

tapasaḥ kiṃ prabhāvaḥ sa teṣāṃ vā yajanodbhavaḥ |
vidyodbhavo'thavā vipra kiṃ vā dānasamudbhavaḥ || 10 ||
[Analyze grammar]

viśvāmitra uvāca |
te sarve guṇasaṃpannā yathānye nāgarāstathā |
viśeṣaścāparasteṣāṃ te śakreṇa pratiṣṭhitāḥ || 11 ||
[Analyze grammar]

tena te gauravaṃ prāptāḥ sarveṣāṃ tu dvijanmanām || 12 ||
[Analyze grammar]

ānarta uvāca |
kasminkāle tu te viprāḥ śakre ṇātra pratiṣṭhitāḥ |
kimarthaṃ ca vadāsmākaṃ vistareṇa mahāmate || 13 ||
[Analyze grammar]

viśvāmitra uvāca |
hiraṇyākṣa iti khyātaḥ purā'sīddānavo ttamaḥ |
abhavattasya saṃgrāmaḥ śakreṇa saha dāruṇaḥ || 14 ||
[Analyze grammar]

tatra devāsure yuddhe mṛtā bhūridivaukasaḥ |
dānavāśca mahārāja parasparajigīṣavaḥ || 15 ||
[Analyze grammar]

atha te dānavāḥ saṃkhye śakreṇa vinipātitāḥ |
vidyābalena tāñchukraḥ sajīvānkurute punaḥ || 16 ||
[Analyze grammar]

devāśca nidhanaṃ prāptā na jīvaṃti kathaṃcana |
kasyacittvatha kālasya viṣṇuṃ provāca vṛtrahā || 17 ||
[Analyze grammar]

dhārātīrthamṛtānāṃ ca prahāraiḥ sanmukhaiḥ prabho |
yā gatiśca samādiṣṭā tāṃ me vada janārdana || 18 ||
[Analyze grammar]

parāṅmukhā mṛtā ye ca palāyanaparāyaṇāḥ |
teṣāmapi gatiṃ brūhi yādṛgjāyetavācyuta || 19 ||
[Analyze grammar]

viṣṇuruvāca |
dhārātīrthamṛtānāṃ ca sanmukhānāṃ mahāhave |
yathā cocchinnabījānāṃ punarjanma na vidyate || 20 ||
[Analyze grammar]

ye punaḥ pṛṣṭhadeśe tu hanyate bhayaviklavāḥ |
bhujyamānāḥ paraiste ca pretāḥ syustridaśādhipa || 21 ||
[Analyze grammar]

indra uvāca |
keciddevā mṛtā yuddhe yudhyamānāśca sanmukhāḥ |
tathaivānye mayā dṛṣṭā hanyamānāḥ parāṅmukhāḥ |
pretatvaṃ dānavānāṃ ca sarveṣāṃ syānna vā prabho || 22 ||
[Analyze grammar]

viṣṇuruvāca |
asaṃśayaṃ sahasrākṣa hatā yuddhe parāṅmukhāḥ |
pretatve yāṃti te sarve devā vā mānuṣā yadi || 23 ||
[Analyze grammar]

viṣādagneḥ kulaghnānāṃ tayā caivātmaghātinām |
daṃṣṭribhirhatadehānāṃ śṛṃgibhiśca sureśvara |
pretatvaṃ jāyate nūnaṃ satyametadasaṃśayam || 24 ||
[Analyze grammar]

indra uvāca |
kathaṃ teṣāṃ bhavenmuktiḥ pretatvāddāruṇādvibho |
etanme sarvamācakṣva yena yatnaṃ karomyaham || 25 ||
[Analyze grammar]

śrībhagavānuvāca |
teṣāṃ saṃyujyate śrāddhaṃ kanyāsaṃsthe divākare |
kṛṣṇapakṣe caturdaśyāṃ nabhasyasya sureśvara || 26 ||
[Analyze grammar]

gayāyāṃ bhaktipūrvaṃ tu pitāmahavaco yathā |
tataḥ prayāṃti te mokṣaṃ satyametadasaṃśayam || 27 ||
[Analyze grammar]

indra uvāca |
kasmāttatra dine śrāddhaṃ kriyate madhusūdana |
śastrairvinihatānāṃ ca sarvaṃ me vistarādvada || 28 ||
[Analyze grammar]

śrībhagavānuvāca |
bhūtapretapiśācaiśca kūṣmāṃḍai rākṣasairapi |
purā saṃprārthitaḥ śaṃbhurdine tatra samāgate |
adyaikaṃ divasaṃ deva kanyāsaṃsthe divākare || 29 ||
[Analyze grammar]

asmākaṃ dehi yena syāttṛptirvarṣasamudbhavā |
pradatte vaṃśajaiḥ śrāddhe dīnānāṃ tvaṃ dayāṃ kuru || 30 ||
[Analyze grammar]

śrībhagavānuvāca |
yaḥ kariṣyati vai śrāddhamasminnahani saṃsthite |
kṛṣṇapakṣe caturdaśyāṃ nabhasyasya ca vaṃśajaḥ |
bhaviṣyati parā prītiryāvatsaṃvatsaraḥ sthitaḥ || 31 ||
[Analyze grammar]

yaḥ punastu gayāṃ gatvā yuṣmadvaṃśasamudbhavaḥ |
kariṣyati tathā śrāddhaṃ tena muktimavāpsyatha || 32 ||
[Analyze grammar]

śastreṇa nihatānāṃ ca svargasthānāmapi dhruvam |
na kariṣyati yaḥ śrāddhaṃ tasminnahani saṃsthite || 33 ||
[Analyze grammar]

kṣutpipāsārtadehāśca pitarastasya duḥkhitāḥ |
sthāsyaṃti vatsaraṃ yāvadetadāha pitāmahaḥ || 34 ||
[Analyze grammar]

tasmātsarvaprayatnena tasminnahani kārayet |
anyamuddiśya tatsarvaṃ pretānāmiha jāyate || 35 ||
[Analyze grammar]

tato bhagavatā dattā teṣāṃ caiva tu sā tithiḥ || śrā |
ddhakarmaṇi saṃjāte vinā śastrahataṃ janam || 36 ||
[Analyze grammar]

saṃmukhasyāpi saṃgrāme yudhyamānasya dehinaḥ |
kadāciccalate cittaṃ tīkṣṇaśastrahatasya ca || 37 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetra māhātmye śakraviṣṇusaṃvāde pretaśrāddhakathanaṃnāma caturadhikadviśatatamo'dhyāyaḥ || 204 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 204

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: