Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

viśvāmitra uvāca |
tacchrutvā brāhmaṇāḥ sarve vinayāvanatāḥ sthitāḥ |
taṃ papracchurnaraśreṣṭha kautukāviṣṭacetasaḥ || 1 ||
[Analyze grammar]

kasyacinnirṇayo deyo madhyasthasya dvijottamaiḥ |
vedavākyena saṃtyajya vākyaṃ manujasaṃbhavam o || 2 ||
[Analyze grammar]

kasmāttālatrayaṃ deyaṃ madhyagena mahātmanā |
etannaḥ sarvamācakṣva paraṃ kautūhalaṃ hi naḥ || 3 ||
[Analyze grammar]

tacchrutvā bhartṛyajñastu tānuvāca dvijottamān |
śrūyatāmabhidhāsyāmi yadetatkāraṇaṃ sthitam || 4 ||
[Analyze grammar]

nāsatyaṃ jāyate vākyaṃ nāgarāṇāṃ kathaṃcana |
brahmaśālāsthitānāṃ ca śubhaṃ vā yadi vā'śubham || 5 ||
[Analyze grammar]

vedokteḥ savanaistasmāddarśayaṃti dvijottamāḥ |
iṣṭaṃ vā yadi vāniṣṭaṃ pṛcchamānasya cā rthinaḥ || 6 ||
[Analyze grammar]

bhūyobhūyastataḥ kuryānmadhyasthaḥ sa dvijanmanām |
praśnaṃ tasya nimittaṃ ca yāvattasya vinirṇayaḥ || 7 ||
[Analyze grammar]

brahmaśālopaviṣṭānāṃ yadi vākyaṃ vṛthā bhavet |
māhātmyaṃ naśyate teṣāṃ tataḥ krodhaḥ prajāyate || 8 ||
[Analyze grammar]

krodhātsañjāyate droho drohātpāpasya saṃgamaḥ |
etasmātkāraṇādviprā madhyasthaḥ pṛcchyate muhuḥ || 9 ||
[Analyze grammar]

samudāyaḥ samastānāṃ yathā caiva prajāyate |
tadā tālatrayaṃ yacca madhyasthaḥ saṃprayacchati || 10 ||
[Analyze grammar]

tāsāṃ tu pūrvayā kāmaṃ haṃti pṛcchāpradāyinām |
dvitīyayā tathā krodhaṃ haṃti lobhaṃ tṛtīyayā || 11 ||
[Analyze grammar]

etasmātkāraṇāddeyaṃ tena tālatrayaṃ dvijāḥ || 12 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
ātharvaṇaścaturthastu brāhmaṇaḥ parikīrtitaḥ |
sa kasmātprathamaḥ praśno nāgarāṇāṃ prakīrtitaḥ || 13 ||
[Analyze grammar]

bhartṛyajña uvāca |
ātharvaḥ prathamaḥ praśno yasmātprokto mayā dvijāḥ |
tadahaṃ saṃpravakṣyāmi śṛṇudhvaṃ susamāhitāḥ || 14 ||
[Analyze grammar]

nerṣyā caivātra kartavyā svasthānasya vināśanī |
nirūpitaṃ mayā samyaksthānasthasya viśuddhaye || 15 ||
[Analyze grammar]

ṛgyajuḥsāmasaṃjñākhyā agniṣṭomādikā makhāḥ |
pāratrikāḥ pravartaṃte naihikāścābhicārikāḥ || 16 ||
[Analyze grammar]

atharvavede taccoktaṃ sarvaṃ caivābhicārikam |
hitāya sarvalokānāṃ brahmaṇā lokakāriṇā || 17 ||
[Analyze grammar]

atharvavedaḥ prathamaṃ draṣṭavyaḥ kāryasiddhaye |
etasmātkāraṇādādyaḥ sa caturtho'pi saṃsthitaḥ || 18 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'smi dvijottamāḥ |
pṛcchā saṃbaṃdhajaṃ sarvamekaṃ kāryaṃ sadaiva hi || 19 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye bhartṛyajñavākyanirṇayavarṇanaṃnāma dvyuttaradviśatatamo'dhyāyaḥ || 202 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 202

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: