Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tatastu paṃcame cāhni saṃjāte te dvijottamāḥ |
śvetadhautāṃbarāḥ sarve susnātāḥ śucayaḥ sthitāḥ || 1 ||
[Analyze grammar]

cakruḥ sarvāṇi karmāṇi pulastyena prabodhitāḥ |
sadomadhye gatāścaiva ṛtvigvaraṇapūrvakāḥ || 2 ||
[Analyze grammar]

adhvaryuṇā samādiṣṭānpraiṣānprocuryathā kramam |
homārthaṃ dīptavahnau ca ṛtvigbhiḥ susamāhitaiḥ || 3 ||
[Analyze grammar]

etasminneva kāle tu hyudgātrā karma yojitam |
śaṃkubhiḥ kriyate yacca sāma gītiprasūcitam || 4 ||
[Analyze grammar]

saptāvartaṃ dvijaśreṣṭhāḥ sadomadhyagatena ca |
yatrā'gacchaṃti te sarve devā yajñāṃśalālasāḥ || 5 ||
[Analyze grammar]

somapānakṛte caiva viśeṣeṇa mudānvitāḥ |
prārabdhe somabhakṣye'tha gīte codgātṛnirmite || 6 ||
[Analyze grammar]

āgatā kanyakā caikā sāmagītisamutsukā |
śaṃkukarṇanajaṃ citraṃ vāṃchamānā vicakṣaṇā || 7 ||
[Analyze grammar]

chandogasya sutā śreṣṭhā devaśarmābhidhasya ca |
audumbarīti nāmnā sā sāmaśravaṇalālasā || 8 ||
[Analyze grammar]

udgātāraṃ ca sadasi vacanaṃ vyājahāra sā |
yathāyathā pravartaṃte śaṃkavaḥ sāmasūcitāḥ || 9 ||
[Analyze grammar]

dakṣiṇāgnau drutaṃ gatvā kuru homaṃ yathoditam |
yena tvaṃ mucyase pāpānna cedvyartho bhaviṣyati || 10 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā sābhiprāyaṃ dvijottamāḥ |
tataḥ sa cintayāmāsa yāvattadvyāhṛtaṃ vacaḥ || 11 ||
[Analyze grammar]

tataḥ papraccha tāṃ kanyā mudgātā vismayānvitaḥ |
kutastvamasi cā'yātā sutā kasya vadasva me || 12 ||
[Analyze grammar]

audumbaryuvāca |
parvatasya sutā cāsmi vikhyātā devaśarmaṇaḥ |
jātismarā mahābhāga prāptā gandharvalokataḥ || 13 ||
[Analyze grammar]

udgātovāca |
gandharvasya sutā kasya kena śaptāsi putrike |
kadā te bhavitā mokṣo mānuṣatvasya kīrttaya || 14 ||
[Analyze grammar]

audumbaryuvāca |
nāradaḥ parvataścaiva gandharvau viditau janaiḥ |
parvatasya sutā cāsmi śaptāhaṃ nāradena hi || 15 ||
[Analyze grammar]

vipaṃcīṃ vādayansvairaṃ dṛṣṭaḥ sa munisattamaḥ |
ajānaṃtyā ca tānānāṃ viśeṣaṃ mūrcchanodbhavam |
mayā sa hasito'tīva tānabhaṃgatayā gataḥ || 16 ||
[Analyze grammar]

tataḥ sa kupito mahyaṃ dadau śāpaṃ dvijottamaḥ |
mithyāpahasito yasmādahaṃ śāpamato'rhasi || 17 ||
[Analyze grammar]

mānuṣāṇāmayaṃ dharmastasmāttvaṃ mānuṣī bhava |
mayā prasāditaḥ so'tha pitrā sārdhaṃ munīśvaraḥ || 18 ||
[Analyze grammar]

śāpāṃtaṃ kuru me nātha bāliśāyā viśeṣataḥ |
mānuṣatvaṃ ca me bhūyātsusthāne sukule vibho || 19 ||
[Analyze grammar]

susthāne cāṃtakālaśca brāhmaṇasya niveśane |
tato'haṃ tena saṃproktā camatkārapureṃ śubhe || 20 ||
[Analyze grammar]

devaśarmā tu vipreṃdraḥ kulīnaḥ sarvaśāstravit |
tasya tu brāhmaṇī nāmnā satyabhāmeti viśrutā || 21 ||
[Analyze grammar]

tasyā garbhaṃ samāsādya mānuṣatvaṃ samācara |
yadā paitāmaho yajñastasminkṣetre bhaviṣyati || 22 ||
[Analyze grammar]

udgātuḥ samaye tasya śaṃkoścaiva viparyaye |
tadā tu sa tvayā vācyo hyasthāne śaṃkurāhitaḥ |
sarvadevasabhā madhye tadā mokṣo bhaviṣyati || 23 ||
[Analyze grammar]

imāṃ me daivikīṃ kāṃtāṃ tanuṃ paśya dvijottama |
vimānaṃ paśya cāyātaṃ pitrā saṃpreṣitaṃ mama || 24 ||
[Analyze grammar]

udgātovāca |
tuṣṭo'haṃ te viśālākṣi yajñasyā'vighnakārake |
na vṛthā darśanaṃ me syādviśeṣāddevasaṃbhave |
varaṃ varaya mattastvaṃ tasmādaudumbarīpsitam || 25 ||
[Analyze grammar]

audumbaryuvāca |
yadi me yacchasi varaṃ santuṣṭo brāhmaṇottama |
sarveṣāmeva devānāṃ purataśca dadasva tam || 26 ||
[Analyze grammar]

adyaprabhṛti yaḥ kaścidyajñaṃ bhūmau samācaret |
tasminsadasi madhyasthā mūrtiḥ kāryā yathā mama || 27 ||
[Analyze grammar]

tato matpurataścaiva kāryaṃ śakupracāraṇam |
svargasthāyā bhavettuṣṭirmama tena kṛtena ca || 28 ||
[Analyze grammar]

sūta uvāca |
tasyāstadvacanaṃ śrutvā udgātā tāmathābravīt |
adyaprabhṛti yaḥ kaścidyajñamatra kariṣyati || 29 ||
[Analyze grammar]

sadomadhye tu tāṃ sthāpya pūjayitvā vilepanaiḥ |
vastrairābharaṇaiścaiva gandhapuṣpānulepanaiḥ || 30 ||
[Analyze grammar]

tataḥ śaṃkupracāraṃ tu kariṣyati tadagrataḥ |
etadvākyaṃ mayā proktaṃ sarvadevasamā game || 31 ||
[Analyze grammar]

nānyathā bhāvi bhadraṃ te tvaṃ saṃtoṣaṃ paraṃ vraja |
tvayā virahitaṃ bhadre sadaḥkarma kariṣyati || 32 ||
[Analyze grammar]

vṛthā bhāvi ca tatsarvaṃ yathā bhasmahutaṃ tathā |
yā nārī sadaso madhye phalaistvāṃ pūjayiṣyati || 33 ||
[Analyze grammar]

phalephale koṭiguṇaṃ tasyāḥ śreyo bhaviṣyati |
saphalāśca diśaḥ sarvā bhaviṣyaṃti na saṃśayaḥ || 34 ||
[Analyze grammar]

vastramābharaṇaṃ yā ca puṣpadhūpādikaṃ tathā |
tubhyaṃ dāsyati tatsarvaṃ tasyāḥ koṭiguṇaṃ phalam || 35 ||
[Analyze grammar]

paraṃ tāvatpratīkṣasva mā vimānaṃ samāruha |
devi kenāpi kāryeṇa tava pūjāṃ samācare || 36 ||
[Analyze grammar]

devā ūcuḥ |
yuktaṃ tvayā dvijaśreṣṭha vacanaṃ samudāhṛtam |
asmākamapi vākyena satyametadbhaviṣyati || 37 ||
[Analyze grammar]

sūta uvāca |
udgātrā saitamuktā ca tiṣṭhatiṣṭhetyathoditā |
devī varavimānena gṛhītā sāṃ'bare sthitā || 38 ||
[Analyze grammar]

etasminneva kāle tu devaśarmasutā'bhavat |
devī nagaramadhyasthāṃ sarvā nāryo dvijottamāḥ || 39 ||
[Analyze grammar]

kutūhalātsamāyātāstasyā darśanalālasāḥ |
kācitphalāni cādāya kācidvastrāṇi bhaktitaḥ |
yathārhaṃ pūjitā tābhiḥ sarvābhiśca dvijottamāḥ || 40 ||
[Analyze grammar]

śrutvā svaduhituḥ so'pi devaśarmā samāyayau |
sapatnīkaḥ prahṛṣṭātmā vismayotphullalocanaḥ || 41 ||
[Analyze grammar]

so'pi yāvatpraṇāmaṃ ca tasyāścakre dvijo ttamāḥ |
sapatnīkastadā proktvā niṣiddhastu tathā tayā || 42 ||
[Analyze grammar]

tātatāta namaskāraṃ mā me kuru sahāṃbayā |
prāptā svargagatirnāma mama nāśaṃ prayā syati || 43 ||
[Analyze grammar]

tiṣṭhātraiva sapatnīko yāvadadya dinaṃ vibho |
tvāmādāya sapatnīkaṃ yāsyāmi tridivālayam |
anenaiva śarīreṇa yācayitvā suro ttamān || 44 ||
[Analyze grammar]

tatastau harṣitau tatra pitarau hi vyavasthitau |
prekṣamāṇau sutāyāstāṃ pūjāṃ janavinirmitām |
manyamānau tadātmānamadhikaṃ sarva dehinām || 45 ||
[Analyze grammar]

tasya ye svajanāḥ kecitsarve te'pi dvijottamāḥ |
śaṃsamānā sutāṃ tāṃ tu tatsamīpaṃ vyavasthitāḥ || 46 ||
[Analyze grammar]

etasminnaṃtare prāpto bhṛguryatra pitāmahaḥ |
niṣkramya sadasastasmātkṛtāñjaliruvāca tam || 47 ||
[Analyze grammar]

udgātrā deva cātmīyo mārgaḥ śrutivivarjitaḥ |
vihitaḥ kanyakāṃ dhṛtvā sadomadhye sureśvara || 48 ||
[Analyze grammar]

devatvaṃ jalpitaṃ tasyā nāgaryāḥ surasaṃnidhau |
somapānaṃ tathā kurmo vayaṃ tatra tayā saha || 49 ||
[Analyze grammar]

tato vidhistamānīya papraccha dvijasattamāḥ |
kā'sau kanyā kimarthaṃ ca sadomadhye dhṛtā tvayā || 5 ||
[Analyze grammar]

so'bravīcchāpabhraṣṭeyaṃ gandharvī brāhmaṇālaye |
avatīrṇā vidheryajñe mukti rasyāḥ prakīrtitā || 51 ||
[Analyze grammar]

nāradena purā deva kopena ca tathā mudā |
tasyā deva varo datto mayā tuṣṭena sāṃpratam || 52 ||
[Analyze grammar]

śaṃkupracāraṃ no bāhyaṃ tava saṃpatsyate kvacit |
devaiḥ sarvaiḥ samānītā pratiṣṭhāṃ prapitāmaha || 53 ||
[Analyze grammar]

etasminnaṃtare prāptāḥ kailāsācca dvijottamāḥ |
śrutvā cauduṃbarījātaṃ māhātmyaṃ dharaṇītale || 54 ||
[Analyze grammar]

yajñe paitāmahe caiva hāṭakeśvarasaṃbhave |
kṣetre puṇyatame tatra pūjārthaṃ dvijasattamāḥ || 55 ||
[Analyze grammar]

hṛṣṭā mātṛgaṇā ye ca aṣṭaṣaṣṭipramāṇataḥ |
pūjyaṃte ye ca gandharvaiḥ siddhaiḥ sādhyairmarudgaṇaiḥ || 56 ||
[Analyze grammar]

pṛthakpṛthagvidhai rūpairlokavismayakārakaiḥ |
nṛtyaṃtyaśca hasaṃtyaśca gāyaṃtyaśca tathāparāḥ || 57 ||
[Analyze grammar]

tāsāṃ kolāhalaṃ śrutvā brahmaviṣṇupuraḥsarāḥ |
vismayaṃ paramaṃ prāptāḥ sarve devāḥ savāsavāḥ || 58 ||
[Analyze grammar]

kimetaditi jalpaṃtaḥ protthitā yajñamaṃḍapāt |
etasminnaṃtare prāptāḥ sarvāstā yatra padmajaḥ || 59 ||
[Analyze grammar]

praṇamya śirasā hṛṣṭāstataḥ procustu sādaram |
vayamevaṃ samāyātāḥ śrutvā te yajñamuttamam || 60 ||
[Analyze grammar]

āmaṃtritāśca deveśa vāyunā jagadāyunā |
yajñabhāgā na cāsmākaṃ vidyaṃte yajñakarmaṇi || 61 ||
[Analyze grammar]

etānyeva dinānīha nāyātāstena padmaja |
auduṃbarīṃ vayaṃ śrutvā hyapūrvāṃ tena saṃgatāḥ || 62 ||
[Analyze grammar]

sā dṛṣṭvā pūjitā'smābhiḥ praṇipātapuraḥsaram || |
parvatasya sutā yasmādgandharvasya mahātmanaḥ || 63 ||
[Analyze grammar]

sarvakāmapradā strīṇāṃ sarvadevaiḥ pratiṣṭhitā |
sthānaṃ darśaya cāsmākaṃ tvaṃ deva prapitāmaha || 64 ||
[Analyze grammar]

aṣṭaṣaṣṭipramāṇaśca gaṇo'smākaṃ vyavasthitaḥ |
tacchrutvā padmajo jñātvā saṃkīrṇaṃ yatamaṃḍapam |
vyāptaṃ devagaṇaiḥ sarvaistrayastriṃśatpramāṇakaiḥ || 65 ||
[Analyze grammar]

tato madhyagamāhūya sa tadā nagarodbhavam |
śrutādhyayanasaṃpannaṃ vṛhaspatimivāparam |
abravīcchlakṣṇayā vācā tyaktā maunaṃ pitāmahaḥ || 66 ||
[Analyze grammar]

tvaṃ gatvā mama vākyena viprānnāgarasaṃbhavān |
prabrūhi gotramukhyāṃśca hyaṣṭaṣaṣṭipramāṇataḥ || 67 ||
[Analyze grammar]

ete mātṛgaṇāḥ prāptā aṣṭaṣaṣṭipramāṇakāḥ |
ekaika gotramukhyāśca ekaikasya pramāṇataḥ || 68 ||
[Analyze grammar]

svesve bhūmivibhāge ca sthānaṃ yacchatu sāṃpratam |
etatsāhāyyakaṃ kāryaṃ bhavadbhirmama nāgarāḥ |
prasādaṃ pracuraṃ kṛtvā yena tuṣṭiṃ prayāṃti ca || 69 ||
[Analyze grammar]

tataḥ sa satvaraṃ gatvā tānsamāhūya nāgarān |
provāca vinayopetaḥ praṇipatya tataḥ param || 70 ||
[Analyze grammar]

tacchrutvā nāgarāḥ sarve saṃtoṣaṃ paramaṃ gatāḥ |
ekaikasya gaṇasyaiva daduḥ sthānaṃ nijaṃ tadā || 71 ||
[Analyze grammar]

tatastāḥ mātaraḥ sarvāḥ praṇipatya pitāmaham |
tadanantaramevātha gāyatrīṃ bhaktipūrvakam || 72 ||
[Analyze grammar]

viprasaṃsūcite sthāne sarvāścaiva vyavasthitāḥ |
pūjitāstarpitāścaiva balibhirvividhairapi || 73 ||
[Analyze grammar]

tato gāyanti tā hṛṣṭā nṛtyaṃti ca hasaṃti ca |
tarpitā brāhmaṇendraiśca procuśca tadanantaram || 74 ||
[Analyze grammar]

na yāsyāmo paraṃ sthānaṃ sthāsyāmotraiva sarvadā |
īdṛśā yatra viprendrāḥ sarve bhaktisamanvitāḥ || 75 ||
[Analyze grammar]

īdṛśaṃ ca mahākṣetraṃ hāṭakeśvarasaṃbhavam |
etasminneva kāle tu sāvitrī tatra saṃsthitā || 76 ||
[Analyze grammar]

praṇipatya dvijaiḥ sarvairgacchamānā nivāritā |
mā devayajanaṃ gaccha sāvitri pativallabhe || 77 ||
[Analyze grammar]

brahmaṇā pariṇītāsti gāyatrīti varāṃganā || 78 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ sāvitrī bhrāṃtalocanā |
duḥkhaśokasamopetā bāṣpavyākulalocanā || 79 ||
[Analyze grammar]

dṛṣṭvā tā nṛtyamānāśca gāyamānāstathaiva ca |
utkūrdatīrdharāpṛṣṭhe saṃtoṣaṃ paramaṃ gatāḥ || 80 ||
[Analyze grammar]

śaśāpātha ca sāvitrī bāṣpagadgadayā girā |
sapatnyā mama yatpūjāṃ kṛtvā vai susamāgatāḥ || 81 ||
[Analyze grammar]

na praṇāmaḥ kṛto'smākaṃ mama duḥkhena duḥkhitāḥ |
tasmānnaivāparaṃ sthānaṃ gamiṣyatha kathaṃcana || 82 ||
[Analyze grammar]

nāgarāṇāṃ ca no pūjā kadācitprabhaviṣyati |
na prāsādo'tha yuṣmākaṃ kadācitsaṃbhaviṣyati || 83 ||
[Analyze grammar]

śītakāle tu śītena hyuṣṇakāle ca raśmibhiḥ |
varṣākāle tu toyena kleśaṃ yāsya tha bhūriśaḥ || 84 ||
[Analyze grammar]

evamuktvā tato devī sā tatraiva vyavasthitā |
nāgarāṇāṃ varastrībhiḥ sarvābhiḥ parivāritā || 85 ||
[Analyze grammar]

saṃbodhyamānā satataṃ sustrīṇāṃ ceṣṭitena ca |
etasminneva kāle tu bhagavāṃstīkṣṇadīdhitiḥ || 86 ||
[Analyze grammar]

astaṃ gato mahāñchabdaḥ prasthito yajñamaṃḍape |
yājñikānāṃ tu viprāṇāṃ sumahāñchāstrasaṃbhavaḥ || 87 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye mātṛgaṇagamanasāvitrīdatta mātṛgaṇaśāpavarṇanaṃnāmāṣṭāśītyuttaraśatatamo'dhyāyaḥ || 188 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 188

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: