Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
caturthe divase prāpte tato yajñasamudbhave |
ṛtvigbhiryājñikaṃ karma prārabdhaṃ tadanaṃtaram || 1 ||
[Analyze grammar]

somapānādikaṃ sarvaṃ paśorhiṃsādikaṃ tathā |
paśorgudaṃ samādāya prasthātā ca vyadhārayat || 2 ||
[Analyze grammar]

ekāṃte sadaso madhye homārthaṃ dvijasattamāḥ |
tasminvyākulatāṃ yāte brāhmaṇaḥ kaścidāgataḥ || 3 ||
[Analyze grammar]

yuvā tatra praviṣṭastu māṃsa bhakṣaṇalālasaḥ |
tato gudaṃ paśordṛṣṭvā bhakṣayāmāsa cotsukaṃ || 4 ||
[Analyze grammar]

etasminnaṃtare prāptaḥ prasthātā tasya saṃnidhau |
bhakṣamāṇaṃ samālokya taṃ śaśāpa tataḥ param || 5 ||
[Analyze grammar]

dhigdhikpāpasamācāra homārthaṃ yadgudaṃ dhṛtam |
tattvayā dūṣitaṃ laulyādyajñavighnakaraṃ kṛtam || 6 ||
[Analyze grammar]

ucchiṣṭena mayā homaḥ kartavyo naiva sāṃpratam |
rākṣasānāmidaṃ karma yattvayā samanuṣṭhitam || 7 ||
[Analyze grammar]

tasmāttvaṃ mama vākyena rākṣaso bhava mā ciram || 8 ||
[Analyze grammar]

etasminneva kāle tu hyūrdhvakeśo'bhavaddhi saḥ |
raktākṣaḥ śaṃkukarṇaśca kṛṣṇadanto'tibhairavaḥ || 9 ||
[Analyze grammar]

lamboṣṭho vikarālāsyo māṃsamedovivarjitaḥ |
tvagasthisnāyuśeṣaśca |cāmuṇḍākṛtireva ca || 10 ||
[Analyze grammar]

sa ca viśvāvasurnāma pulastyasya suto muniḥ |
maṃtrapūtasya māṃsasya bhakṣaṇārthaṃ samāgataḥ || 11 ||
[Analyze grammar]

vedavedāṃgatattvajaḥ pautrastu parameṣṭhinaḥ |
taṃ dṛṣṭvā rākṣasākāraṃ vitresuḥ sarvato dvijāḥ || 12 ||
[Analyze grammar]

rākṣoghnāni ca sūktāni jajapuścāpare tathā |
keciccharaṇamāpannā viṣṇo rudrasya cāpare || 13 ||
[Analyze grammar]

pitāmahasya cānye tu gāyatryāḥ śaraṇaṃ gatāḥ |
rakṣarakṣeti jalpanto bhayasaṃtrastamānasāḥ || 14 ||
[Analyze grammar]

so'pi dṛṣṭvā tadātmānaṃ gataṃ rākṣasatāṃ dvijāḥ |
bāṣpapūrṇekṣaṇo dīnaḥ pitāmahamupādravat || 15 ||
[Analyze grammar]

sa praṇamya tato vākyaṃ kṛtāṃjaliruvāca tam || 16 ||
[Analyze grammar]

pautro'haṃ tava deveśa pulastyasya suto dvijaḥ |
nīto rākṣasatāmadya prasthātrā kopato vibho || 17 ||
[Analyze grammar]

jihvālaulyena deveśa paśorgudamajānatā |
bhakṣitaṃ tanmayā deva homārthaṃ yatprakalpitam || 18 ||
[Analyze grammar]

tasmānmānuṣatāprāptyai mama dehe dayāṃ kuru |
rākṣasatvaṃ yathā yāti tathā nītirvidhīyatām || 19 ||
[Analyze grammar]

tacchrutvā jalpitaṃ tasya dayāṃ kṛtvā pitāmahaḥ |
pratiprasthātaraṃ sāmavākyametaduvāca ha || 20 ||
[Analyze grammar]

bālo'yaṃ mama pautrastu kṛtyākṛtyaṃ na vetti ca |
tasmāttvaṃ rākṣasaṃ bhāvaṃ harasvāsya dvijottama || 21 ||
[Analyze grammar]

tacchrutvā sa muniḥ prāha prāyaścittaṃ makhe tava |
anena janitaṃ deva gudaṃ dūṣayatā vibho || 22 ||
[Analyze grammar]

tasmādeṣa mayā śapto yajñavighnakaro mama |
nāhamasya hariṣyāmi rākṣasatvaṃ kathaṃcana || 23 ||
[Analyze grammar]

narmaṇāpi mayā proktaṃ kadācinnānṛtaṃ vacaḥ || 24 ||
[Analyze grammar]

brahmovāca |
prāyaścittaṃ kariṣye'haṃ yajñasyāsya prasiddhaye |
dakṣiṇā gauryathoktā ca kṛtvā homaṃ vidhānataḥ |
tvamasya rākṣasaṃ bhāvaṃ harasva mama vākyataḥ || 25 ||
[Analyze grammar]

so'bravīcchītalo vahniryadi syāduṣṇaguḥ śaśī |
tanme syādanyathā vākyaṃ vyāhṛtaṃ prapitāmaha || 26 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā jñātvā caiva tu niścitam |
viśvāvasuṃ vidhiḥ prāha tato rākṣasarūpiṇam || 27 ||
[Analyze grammar]

tvaṃ vatsānena rūpeṇa tiṣṭha tāvadvaco mama |
kuruṣva te prayacchāmi yena sthānamanuttamam || 28 ||
[Analyze grammar]

camatkārapurasyāsya paścimasthānamāśritāḥ |
santyanye rākṣasāstatra maryādāyāṃ vyavasthitāḥ || 29 ||
[Analyze grammar]

laṃkāyāṃ rākṣasāścaiva prārthayanto'tra sadgatim |
te cāgatya tamuddeśaṃ tapaḥ kurvaṃti suvratāḥ || 3 ||
[Analyze grammar]

tatra prabhutvamātiṣṭha nāgarāṇāṃ hite sthitaḥ |
rākṣasā bahavaḥ saṃti kūṣmāṃḍāśca piśācakāḥ || 31 ||
[Analyze grammar]

ye cānye rākṣasāḥ kecidduṣṭabhāvasamāśritāḥ |
tatra gacchaṃti ye sarve nigṛhṇaṃti ca tatkṣaṇāt || 32 ||
[Analyze grammar]

bhūtāḥ pretāḥ piśācāśca kūṣmāṃḍāśca viśeṣataḥ |
nāgaraṃ tu puro dṛṣṭvā tadbhayādyāṃti dūrataḥ || 33 ||
[Analyze grammar]

tadgaccha putra tatra tvaṃ sarveṣāmadhipo bhava |
rākṣasānāṃ mayā dattaṃ tava rājyaṃ ca sāṃpratam || 34 ||
[Analyze grammar]

rākṣasa uvāca |
ādhipatye sthitasyaivaṃ rākṣasānāṃ pitāmaha |
kiṃ mayā tatra bhoktavyaṃ tebhyo deyaṃ ca kiṃ vada || 35 ||
[Analyze grammar]

rājñā caiva yato deyaṃ bhṛtyānāṃ bhojanaṃ vibho |
tanmamācakṣva deveśa dayāṃ kṛtvā mamopari || 36 ||
[Analyze grammar]

na karoti ca yo rājā |bhṛtyavargasya poṣaṇam |
rauravaṃ narakaṃ yāti sa evaṃ hi śrutaṃ mayā || 37 ||
[Analyze grammar]

brahmovāca |
yacchrāddhaṃ dakṣiṇāhīnaṃ tilairdarbhairvivarjitam |
tatsarvaṃ te mayā dattaṃ yadyapi syātsutīrthagam || 38 ||
[Analyze grammar]

yacchrāddhaṃ sūkaraḥ paśyennārī vātha rajasvalā |
kauleyako'tha vāleyastatsarvaṃ te bhaviṣyati || 39 ||
[Analyze grammar]

vidhihīnaṃ tu yacchrāddhaṃ darbhervā mūlavarjitaiḥ |
vitasteradhikairvāpi tatsarvaṃ te bhaviṣyati || 40 ||
[Analyze grammar]

tilaṃ vā tailapakvaṃ vā śūkadhānyamathāpi vā |
na yatra dīyate śrāddhe tatte śrāddhaṃ bhaviṣyati || 41 ||
[Analyze grammar]

asnātairyatkṛtaṃ śrāddhaṃ yaccādhautāṃbaraiḥ kṛtam |
tailābhyaṃgayutaiścaiva tatte sarvaṃ bhaviṣyati || 42 ||
[Analyze grammar]

yadvā māhiṣiko bhuṃkte śvitrī vā kunakho'pi vā |
kuṣṭhī vātha dvijo bhuṃkte tatte śrāddhaṃ bhaviṣyati || 43 ||
[Analyze grammar]

hīnāṃgo vā'tha yadbhuṃkte'dhikāṃgo vātha niṃditaḥ |
mahāvyādhigṛhīto vā cauro vārddhuṣiko'pi vā |
yatra bhuṃkte'thavā śrāddhe tatte śrāddhaṃ bhaviṣyati || 44 ||
[Analyze grammar]

śyāvadantastu yadbhuṃkte yadbhuṃkte vṛṣalīpatiḥ |
vinagno vātha yadbhuṃkte tatte śrāddhaṃ bhaviṣyati || 45 ||
[Analyze grammar]

yo yajño dakṣiṇāhīno yaścāśaucayutaiḥ kṛtaḥ |
brahmacaryavihīnastu tatphalaṃ te bhaviṣyati || 46 ||
[Analyze grammar]

yasminnaivātithiḥ pūjyaḥ śrāddhe vā yajñakarmaṇi |
saṃprāpte vaiśvadevāṃte tatte sarvaṃ bhaviṣyati || 47 || || 1 ||
[Analyze grammar]

āvāhanātparaṃ yatra maunaṃ na śrāddhadaścaret |
brāhmaṇo vā'tha bhoktā ca tatte śrāddhaṃ bhaviṣyati || 48 ||
[Analyze grammar]

mṛnmayeṣu ca pātreṣu yaḥ śrāddhaṃ kurute naraḥ |
bhinnapātreṣu vā yacca tatte sarvaṃ bhaviṣyati || 49 ||
[Analyze grammar]

pratyakṣalavaṇaṃ yatra takraṃ vā vikṛtaṃ bhavet |
jātīpuṣpapradānaṃ ca tatte sarvaṃ bhaviṣyati || 50 ||
[Analyze grammar]

yajamāno dvijo vātha brahmacaryavivarjitaḥ |
tacchrāddhaṃ te mayā dattaṃ tripātreṇa vivarjitam || 51 ||
[Analyze grammar]

āyasena tu pātreṇa yatrānnaṃ ca pradīyate |
tacchrāddhaṃ te mayā dattaṃ tathānyadapi hīyate || 52 ||
[Analyze grammar]

maṃtrakriyābhyāṃ yatkicidrātrau dattaṃ hutaṃ tathā |
sakrāṃtisomaparvabhyāṃ vyati riktaṃ tu kutsitam || 53 ||
[Analyze grammar]

ityuktvā virarāmāśu brahmā lokapitāmahaḥ |
rākṣasaḥ so'pi tatrāpi lebhe sthānaṃ tu rākṣasam || 54 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭha nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye rākṣasaprāpyaśrāddhavarṇanaṃnāma saptāśītyuttaraśatatamo'dhyāyaḥ || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 187

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: