Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

deva uvāca |
eṣā rātriḥ samādiṣṭā dānavānāṃ sureśvari |
piśācānāṃ ca bhūtānāṃ rākṣasānāṃ viśeṣataḥ || 1 ||
[Analyze grammar]

yatkiṃcitkriyate karma tatra snānādikaṃ śubham |
tatsarvaṃ jāyate teṣāṃ purā dattaṃ svayaṃbhuvā || 2 ||
[Analyze grammar]

maryādā taiḥ samaṃ yena devānāṃ ca yadā kṛtā |
arhāṇāṃ yajñabhāgasya kāśyapānāmathāgrajām || 3 ||
[Analyze grammar]

tadarthaṃ daśasāhasrā dānavā yuddha durmadāḥ |
kuṃtaprāsakarā bhānuṃ ruṃdhantyudgatakārmukāḥ || 4 ||
[Analyze grammar]

tamuddiśya sahasrāṃśuṃ yajjalaṃ parikṣipyate |
sāvitreṇa ca mantreṇa teṣāṃ tajjāyate phalam || 5 ||
[Analyze grammar]

te hatāstena toyena vajratulyena tatkṣaṇāt |
pramuṃcaṃti sahasrāṃśuṃ nityameva sureśvari || 6 ||
[Analyze grammar]

etasmātkāraṇāttoyamastrarūpaṃ kṣipāmyaham |
saṃdhyā kālaṃ samuddiśya bhānuṃ saṃdhyāṃ na pārvati || 7 ||
[Analyze grammar]

yadyadācarati śreṣṭhastattaduttarataḥ sthitaḥ |
udayārthaṃ raviṃ yāntaṃ nirundhanti ca dāruṇāḥ || 8 ||
[Analyze grammar]

te'pi saṃdhyājalairdevi nihatā brāhmaṇottamaiḥ |
mayā ca taṃ vimuñcaṃti mūrcchitā nipatanti ca || 9 ||
[Analyze grammar]

etasmātkāraṇāddevi sandhyayorubhayorapi |
ahaṃ cānye ca viprā ye te namaṃti divākaram || 10 ||
[Analyze grammar]

tasmāttvaṃ gṛhamāgaccha tyaktverṣyāṃ parvatātmaje |
praśasyāṃ tvāṃ parityaktvā nānyāsti hṛdaye mama || 11 ||
[Analyze grammar]

devyuvāca |
niṣkāmo vā sakāmo vā saṃdhyāṃ strīsaṃjñitāmimām |
yattvaṃ namasi deveśa tanme duḥkhaṃ prajāyate || 12 ||
[Analyze grammar]

tasmādgaṅgāparityāgaṃ sandhyāyāśca viśeṣataḥ |
yāvanna kuruṣe deva tāvattuṣṭirna me bhavet || 13 ||
[Analyze grammar]

evamuktvā'tha sā devī viśeṣavratamāsthitā |
avamanya mahādevaṃ prārthayānamapi svayam || 14 ||
[Analyze grammar]

tataḥ sa cintayāmāsa kimetatkāraṇaṃ sthitam |
viraktā'pi mamotkaṇṭhāṃ yenaiṣā prakaroti na || 19 ||
[Analyze grammar]

na ca sāmnā vrajettuṣṭiṃ kathaṃcidapi pārvatī |
mṛṣerṣyāṃdhāriṇī devī naitatsvalpaṃ hi kāraṇam || 16 ||
[Analyze grammar]

tato mantraprabhāvaṃ taṃ vijñāya parameśvaraḥ |
dhyānaṃ dhṛtvā susūkṣmeṇa jñānenātha svayaṃ tataḥ || 17 ||
[Analyze grammar]

tameva mantraṃ mantreṇa nyāsena ca viśeṣataḥ |
samyagārādhayāmāsa saṃpūjyātmānamātmanā || 18 ||
[Analyze grammar]

yathā devyātmabhūtāni pṛthakkṛtvā ca paṃca ca |
pūjitāni tathā devaḥ sarveṣāmaṃtare gataḥ || 19 ||
[Analyze grammar]

tānyeva pūjayāmāsa pṛthakkṛtvā samādhitaḥ |
niyojya ca punarbāhye tataḥ pūjāṃ samācarat || 2 ||
[Analyze grammar]

tasmānnāsti paraḥ kaścitpūjyapūjyaḥ sa eva ca |
aiśvaryātsarvadevānāmīśānastena nirmitaḥ || 21 ||
[Analyze grammar]

evaṃ yāvatsa īśānaḥ samārādhayati prabhuḥ |
tāvaddevī samāyātā mantrākṛṣṭā ca yatra saḥ || 22 ||
[Analyze grammar]

tataḥ provāca taṃ devaṃ praṇipatyakṛtāṃjaliḥ |
jñātaṃ mayā vibho sarvaṃ na māṃ tyaja tava priyām || 23 ||
[Analyze grammar]

tasmādāgaccha gacchāvo yatra tvaṃ vāñchasi prabho |
kṣamyatāṃ deva me sarvaṃ na kṛtaṃ yadvacastava || 24 ||
[Analyze grammar]

tatastuṣṭo mahādevastāmāliṅgya śucismitām |
idamūce vihasyoccairmeghagambhīrayā girā || 25 ||
[Analyze grammar]

yaiṣā tvayā'tmabhūtotthā nirmitā paramā tanuḥ |
etāṃ yā kāminī kācitpūjayiṣyati bhaktitaḥ |
anenaiva vidhānena tasyā bhartā bhaviṣyati || 26 ||
[Analyze grammar]

tṛtīyāyāṃ viśeṣeṇa yāvatsaṃvatsaraṃ śubhe |
sā labhiṣyati satkāntaṃ putradaṃ sarvakāmadam || 27 ||
[Analyze grammar]

tathaitāṃ māmakīṃ mūrtimīśānākhyāṃ ca ye narāḥ |
teṣāṃ duṣṭāpi yā kāntā saumyā caiva bhaviṣyati || 28 ||
[Analyze grammar]

ye punaḥ kanyakāhetoḥ pūjayiṣyaṃti bhaktitaḥ |
yāṃ kanyāṃ manasi sthāpya tāṃ labhiṣyantyasaṃśayam || 29 ||
[Analyze grammar]

niṣkāmāścāpi ye martyā pūjayiṣyaṃti sarvadā |
te yāsyaṃti parāṃ siddhiṃ jarāmaraṇavarjitām || 30 ||
[Analyze grammar]

evamuktvā mahādevo vṛṣamāropya tāṃ priyām |
svayamāruhya paścācca kailāsaṃ parvataṃ gataḥ || 31 ||
[Analyze grammar]

nārada uvāca ||
tasmāttava suteyaṃ yā tāmārādhayatu drutam |
pañcapiṇḍamayā gaurīṃ yāvatsaṃvatsaraṃ śubhām || 32 ||
[Analyze grammar]

tṛtīyāyāṃ viśeṣeṇa tataḥ prāpsyati satpatim |
mukhaprekṣamatiprītaṃ rūpādibhirguṇairyutam || 33 ||
[Analyze grammar]

śāṃḍilyuvāca |
evamuktvā muniśreṣṭho nāradaḥ prayayau tataḥ |
tīrthayātrāṃ prati prītyā mama mātrā visarjitaḥ || 34 ||
[Analyze grammar]

mayāpi ca tadādeśātkaumāryepi ca saṃsthayā |
pūjayā vatsaraṃ yāvatpūjitā patikāmyayā || 35 ||
[Analyze grammar]

tṛtīyāyāṃ viśeṣeṇa mārgamāsāditaḥ śubhe |
naivedyairvividhairdānairgaṃdhamālyānulepanaiḥ || 36 ||
[Analyze grammar]

tatprabhāvādayaṃ prāpto jaiminirnāma saddvijaḥ |
kātyāyani yathā dṛṣṭastvayā kiṃ kīrtitaiḥ paraiḥ || 37 ||
[Analyze grammar]

tasmāttvamapi kalyāṇi pūjayaināṃ samāhitā |
saṃprāpsyasi susaubhāgyaṃ maitreyyā sadṛśaṃ śubhe || 38 ||
[Analyze grammar]

tvayā na pūjitā ceyaṃ kaumārye vartamānayā |
yāvatsaṃvatsaraṃ gaurī tṛtīyāyāṃ na cādhikam || 39 ||
[Analyze grammar]

sāpatnyaṃ tena saṃjātaṃ saubhāgyepi nirargale |
yathoktavidhinā devī satyametanmayoditam || 40 ||
[Analyze grammar]

sūta uvāca |
śrutvā kātyāyanī sarvaṃ śāṃḍilyā yatprakīrtitam |
tataḥ praṇamya tāṃ pṛṣṭvā svameva bhavanaṃ yayau || 41 ||
[Analyze grammar]

mārgaśīrṣe'tha saṃprāpte tṛtīyādivase site |
tāṃ devīṃ pūjayāmāsa varṣaṃ yāvakṛtakṣaṇā || 42 ||
[Analyze grammar]

gauriṇīrbhojayāmāsa mṛṣṭānnairbhojanai rasaiḥ |
tailakṣāraparityaktairgandhaiḥ kuṃkumapūrvakaiḥ || 43 ||
[Analyze grammar]

tatastu vatsare pūrṇe yājñavalkyastadantikam |
gatvā provāca kiṃ kaṣṭaṃ tvaṃ karoṣi śucismite || 44 ||
[Analyze grammar]

mayā kāṃtena raktena kāmadena sadaiva tu |
tasmādāgaccha gacchāva svameva bhavanaṃ śubhe || 45 ||
[Analyze grammar]

evamuktvā tu tāṃ hṛṣṭāṃ gṛhītvā dakṣiṇe kare |
jagāma bhavanaṃ paścātpulakāṃkitagātrajām || 46 ||
[Analyze grammar]

tataḥ paraṃ tayā sārdhaṃ vartate harṣitānanaḥ |
maitreyyā sahito yadvadaviśeṣeṇa sarvadā || 47 ||
[Analyze grammar]

tataḥ saṃjanayāmāsa tasyāṃ putraṃ guṇānvitam |
kātyāyanābhidhānaṃ ca yajña vidyāvicakṣaṇam || 48 ||
[Analyze grammar]

putro vararuciryasya babhūva guṇasāgaraḥ |
sarvajñaḥ sarvakṛtyeṣu vedavedāṃgapāragaḥ || 49 ||
[Analyze grammar]

sthāpito'tra śubhe kṣetre yena vidyārthināṃ kṛte |
samārādhya viśeṣeṇa caturthyāṃ śuklavāsare || 50 ||
[Analyze grammar]

mahāgaṇapatirbhaktyā sarvavidyāpradāyakaḥ |
yastasya purato viprāḥ śāṃtipāṭhavidhānataḥ || 51 ||
[Analyze grammar]

gṛhṇāti puṣpamālāṃ yaḥ paṭhecchaktyā dvijottamāḥ |
vedāṃtakṛtsa vipraḥ syātsadā janmanijanmani || 52 ||
[Analyze grammar]

aśaktyā cātha pāṭhasya yo gṛhṇāti dhanena ca |
sa viśeṣādbhavedvipro vedavedāṃgapāragaḥ || 53 ||
[Analyze grammar]

viduṣāṃ sa gṛhe janma yājñikānāṃ sadā labhet |
na kadācittu mūrkhārṇāṃ ninditānāṃ kathañcana || 54 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmya īśānotpattipaṃcapiṃḍikāgaurīmāhātmya vararucisthāpitagaṇapatimāhātmyavarṇanaṃ nāmaikatriṃśaduttaraśatatamo'dhyāyaḥ || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 131

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: