Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ ||
tvayā sūtaja tatrasthaṃ yājñavalkyasya kīrtitam |
tīrthaṃ vararuceścaiva vaināyakyaṃ pravidyate || 1 ||
[Analyze grammar]

kātyāyanasya na proktaṃ kiñcittatra mahāmate |
kiṃ vā tena kṛtaṃ naiva kiṃ vā te vismṛtiṃ gatam || 2 ||
[Analyze grammar]

tasmādācakṣva naḥ śīghraṃ yadi kiṃcinmahātmanā |
kṣetretra nirmitaṃ tīrthaṃ sarvasiddhipradāyakam || 3 ||
[Analyze grammar]

sūta uvāca |
tena vāstupadaṃnāma tatra tīrthavinirmitam |
kātyāyanena vipreṇa sarvakāmapradaṃ nṛṇām || 4 ||
[Analyze grammar]

catvāriṃśattribhiryuktā devatā yatra paṃca ca |
pūjyaṃte pūjitāścāpi siddhiṃ yacchaṃti tatkṣaṇāt || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kasmāttā devatāḥ sūta pūjyaṃte tatra saṃsthitāḥ |
nāmataśca vibhāgena kīrtayasva pṛthakpṛthak || 6 ||
[Analyze grammar]

sūta uvāca |
pūrvaṃ kiṃcinmahadbhūtaṃ nirgataṃ dharaṇītalāt |
apūrvaṃ raudramatyugraṃ kṛṣṇa daṃtaṃ bhayānakam || 7 ||
[Analyze grammar]

śaṃkukarṇaṃ kṛśāsyaṃ ca ūrdhvakeśaṃ bhayānakam |
devānāṃ nāśanārthāya mānuṣāṇāṃ viśeṣataḥ |
ākṛṣṭaṃ dānaveṃdreṇa maṃtraiḥ śukrapradarśitaiḥ |
avadhyaṃ sarvaśastrāṇāmastrāṇāṃ ca viśeṣataḥ || 9 ||
[Analyze grammar]

atha devāḥ samālokya tattādṛksubhayāvaham |
jaghnuḥ śastraiḥ śitaiścitraiḥ kopena mahatānvitāḥ || 10 ||
[Analyze grammar]

naiva śekustadaṃgeṣu prahartuṃ yatnamāsthitāḥ |
bhakṣyaṃte kevalaṃ tena śataśo'tha sahasraśaḥ || 11 ||
[Analyze grammar]

atha te yatnamāsthāya sarve devāḥ savāsavāḥ |
brahmāṇamagrataḥ kṛtvā tadbhūtamabhidudruvuḥ || 12 ||
[Analyze grammar]

tataḥ saṃgṛhya yatnena sarvagātreṣu sarvataḥ |
tacca paṃcaguṇairdevaiḥ pātitaṃ dharaṇītale || 13 ||
[Analyze grammar]

upaviṣṭāstatastasya sarve bhūtvā samaṃtataḥ |
prahārānsaṃprayacchaṃti na lagaṃti ca tasya te || 14 ||
[Analyze grammar]

ātharvaṇena sūktena jātaṃ cāmṛtabiṃdunā |
tadbhūtaṃ preṣitaṃ daityairmuṃḍena ca tadaṃtikam || 15 ||
[Analyze grammar]

evaṃ varṣasahasrāṃtaṃ tattathaiva vyavasthitam |
na muṃcaṃti bhayātte tu na haṃtuṃ śaknuvaṃti ca || 16 ||
[Analyze grammar]

tasyodare sthito brahmā śakrādyā amarāśca ye |
caturdikṣu sthitāḥ kruddhā mahadyatnena saṃsthitāḥ |
tataste dānavāḥ sarve maṃtraṃ cakruḥ parasparam || 17 ||
[Analyze grammar]

asya bhūtasya raudrasya śukrasṛṣṭasya tatkṣaṇāt |
eka evātra nirdiṣṭa upāyo devasaṃkṣayaḥ || 18 ||
[Analyze grammar]

tataḥ śastrāṇi tīkṣṇāni dānavāste mahābalāḥ |
muṃcaṃto vividhānnādānsamājagmuḥ sahasraśaḥ || 19 ||
[Analyze grammar]

etasminnaṃtare viṣṇurāgatastatra tatkṣaṇāt |
āha bhūtaṃ tadā viṣṇurvacasā hlādayanniva || 20 ||
[Analyze grammar]

yo yasminsaṃsthito gātre devastava samudbhave |
tatra pūjāṃ samādāya tasmāttvāṃ tarpayiṣyati || 21 ||
[Analyze grammar]

naivaṃvidhā tu loke'sminpūjā devasya saṃsthitā |
kasyacidyādṛśī te'dya mayā saṃpratipāditā || 22 ||
[Analyze grammar]

tatastena pratijñātamavikalpena cetasā |
evaṃ te'haṃ kariṣyāmi paraṃ me vacanaṃ śṛṇu || 23 ||
[Analyze grammar]

yadi kaścinna me pūjāṃ kariṣyati kadācana |
kathaṃcinmānavaḥ kaścitsa me bhakṣyo bhaviṣyati || 24 ||
[Analyze grammar]

sūta uvāca |
bāḍhamityeva ca prokte tato devena cakriṇā |
tadbhūtaṃ niścalaṃ jātaṃ harṣeṇa mahatānvitam || 25 ||
[Analyze grammar]

tato devāḥ samutthāya tattyaktvā śastrapāṇayaḥ |
jaghnuśca niśitaiḥ śastraiḥ palāyanasamutsukān |
lajjāhīnāngatāmarṣāndīnavākyaprajalpakān || 26 ||
[Analyze grammar]

tataḥ svasthaḥ sa bhūtvā tu harirdaityairnipātitaiḥ |
provāca padmajaṃ nāma bhūtasyāsya kuruṣva bhoḥ || 27 ||
[Analyze grammar]

brahmovāca || |
anena tava vākyasya proktaṃ vākyaṃ hare yataḥ |
vāstvetaditi yasmācca tasmādvāstu bhaviṣyati || 28 ||
[Analyze grammar]

evamuktvā hṛṣīkeśa āhūya viśvakarmaṇe |
vidhānaṃ kathayāmāsa pūjārthaṃ vistarānvitam || 29 ||
[Analyze grammar]

etasminnaṃtare prāha yājñavalkyasutaḥ sudhīḥ |
viśvakarmāṇamāhūya prathamaṃ dvijasattamāḥ || 30 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre mamāśramapadaṃ kuru |
anenaiva vidhānena proktena tu mahāmate || 31 ||
[Analyze grammar]

tatohaṃ sakalaṃ buddhvā vṛddhiṃ neṣyāmi bhūtale |
bālāvabodhanārthāya tasmādāgaccha satvaram || 32 ||
[Analyze grammar]

tataḥ saṃpreṣayāmāsa taṃ brahmāpi tadaṃtikam |
viśvakarmāṇamāhūya svasutasya hite sthitaḥ || 33 ||
[Analyze grammar]

viśvakarmāpi tatraitya vāstupūjāṃ yathoditām |
cakāra brahmaṇā proktāṃ yādṛśīṃ sakalāṃ tataḥ || 34 ||
[Analyze grammar]

kātyāyano'pi tāṃ sarvāṃ dṛṣṭvā cakre sahasraśaḥ |
tadā viśvahitārthāya śālākarmādi pūrvikām || 35 ||
[Analyze grammar]

evaṃ vāstupadaṃ jātaṃ tasminkṣetre dvijottamāḥ |
asminkṣetre naraḥ pāpātspṛṣṭo mucyeta karmaṇā || 36 ||
[Analyze grammar]

tathā na prāpnuyāddoṣaṃ gṛhajātaṃ kathaṃcana |
śilpotthaṃ kupadotthaṃ ca kuvāstujamathāpi ca || 37 ||
[Analyze grammar]

vaiśākhasya tṛtīyāyāṃ śuklāyāṃ rohiṇīṣu ca |
tatpadaṃ nihitaṃ tatra vāstostena mahātmanā || 38 ||
[Analyze grammar]

tasminnapi ca yaḥ pūjāṃ tenaiva vidhinā naraḥ |
tasya yaḥ kurute samyaksa bhūpatvamavāpnuyāt || 39 ||
[Analyze grammar]

gṛhaṃ doṣānvitaṃ prāpya śilpādibhirupadrutam |
tasyopasaṃgamaṃ prāpya samṛddhiṃ yāti taddine || 40 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgara khaṇḍe hāṭakeśvarakṣetramāhātmye vāstupadotpattimāhātmyavarṇanaṃnāma dvātriṃśaduttaraśatatamo'dhyāyaḥ || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 132

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: