Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yājñavalkyasutaḥ sūta yastvayā parikīrtitaḥ |
katamā tasya mātābhūtsarvaṃ no brūhi vistarāt || 1 ||
[Analyze grammar]

sūta uvāca |
tasya bhāryādvayaṃ śreṣṭhamāsītsarvaguṇānvitam |
ekā guṇavatī tasya maitreyīti prakīrtitā || 2 ||
[Analyze grammar]

jyeṣṭhā cānyātha kalyāṇī khyātā kātyāyanīti ca |
yasyāḥ kātyāyanaḥ putro vedārthānāṃ prajalpakaḥ || 3 ||
[Analyze grammar]

tābhyāṃ kuṇḍadvayaṃ tatra saṃtiṣṭhati suśobhanam |
yatra snātā narā yāṃti lokāṃstāṃśca mahodayān || 4 ||
[Analyze grammar]

kātyāyanyāśca tīrthasya śāṃḍilyāstīrthamuttamam |
pativratātvayuktāyāstathānyattatra saṃsthitam || 5 ||
[Analyze grammar]

yatra kātyāyanī prāptā śāṃḍilyā pratibodhitā |
vairāgyaṃ paramaṃ prāptā sapatnīduḥkhaduḥkhitā || 6 ||
[Analyze grammar]

tatra yā kurute snānaṃ tṛtīyāyāṃ samāhitā |
nārī mārgasite pakṣe sā saubhāgyavatī bhavet |
atha daurbhāgyasaṃpannā kāṇā vṛddhā'tha vāmanā |
abhīṣṭā jāyate sā ca tatprabhāvāddvijottamāḥ || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kīdṛksapatnijaṃ duḥkhaṃ kātyāyanyā upasthitam |
upadeśaḥ kathaṃ labdhaḥ śāṃḍilyāḥ sūta kīdṛśaḥ || 9 ||
[Analyze grammar]

kātyāyanyā samācakṣva kautukaṃ no vyavasthitam |
sāmānyo bhavitā naiṣa upadeśastayeritaḥ || 10 ||
[Analyze grammar]

sūta uvāca |
maitreyyā saha saṃsaktaṃ yājñavalkyaṃ vilokya sā |
kātyāyanī suduḥkhārtā saṃjātā cerṣyayā tataḥ || 11 ||
[Analyze grammar]

sā na snāti na bhuṃkte ca na hāsyaṃ kurute kvacit |
kevalaṃ bāṣpapūrṇākṣī niḥśvāsāḍhyā babhūva ha || 12 ||
[Analyze grammar]

tataḥ kadācidevātha phalārthaṃ nirgatā bahiḥ |
apaśyacchāṃḍilīnāma patipārśve vyavasthitām || 13 ||
[Analyze grammar]

kṛtāṃjalipuṭāṃ sādhvī vinayāvanatā sthitām |
so'pi tasyā mukhāsaktaḥ sānurāgaḥ prasannadṛk || 14 ||
[Analyze grammar]

guṇadoṣodbhavāṃ vārtāmāpṛcchyākathayattathā |
sā ca tau daṃpatī dṛṣṭvā saṃhṛṣṭāvitaretaram || 15 ||
[Analyze grammar]

citte sve ciṃtayāmāsa sudhanyeyaṃ tapasvinī |
yasyāḥ patirmukhāsakto guṇadoṣaprajalpakaḥ |
sānurāgaśca susnigdho nānyāṃ nārīṃ bibhartti ca || 16 ||
[Analyze grammar]

evaṃ saṃcitya sā sādhvī bhūyobhūyo dvijottamāḥ |
jagāma svāśramaṃ paścānniṃdyamānā svakaṃ vapuḥ || 17 ||
[Analyze grammar]

tataḥ kadācidekāṃte sthitāṃ tāṃ śāṃḍilīṃ dvijāḥ |
bahirgate bhartari ca tasyāḥ kāryeṇa kenacit || 18 ||
[Analyze grammar]

kātyāyanī samāgamya tataḥ papraccha sādaram |
vada kalyāṇi me kaṃcidupadeśaṃ mahodayam || 19 ||
[Analyze grammar]

mukhaprekṣaḥ sadā bharttā yena strīṇāṃ prajāyate |
nāpamānaṃ karotyeva duruktavacanaiḥ kvacit || 20 ||
[Analyze grammar]

nānyāṃ saṃgacchate nārīṃ cittenāpi kathaṃcana |
ahaṃ bhartuḥ kṛtairduḥkhairatīva paripīḍitā |
sapatnījairviśeṣeṇa tasmānme tvaṃ prakīrtaya || 21 ||
[Analyze grammar]

yathā te vaśago bharttā saṃjātaḥ kāmadaḥ sadā |
manasāpi na saṃdadhyānnārīmeṣa kathaṃcana || 22 ||
[Analyze grammar]

śāṃḍilyuvāca |
śṛṇu sādhvi pravakṣyāmi tavāhaṃ guhyamuttamam |
yathā mamābhavadvaśyo mukhaprekṣastathā patiḥ || 23 ||
[Analyze grammar]

mama tātaḥ kurukṣetre śāṃḍilyo munisattamaḥ |
vānaprasthāśrame'tiṣṭhatpūrve vayasi saṃsthitaḥ || 24 ||
[Analyze grammar]

tatraikāhaṃ samutpannā kanyā tasya mahātmanaḥ |
vṛddhiṃ gatā krameṇātha tasminneva tapovane || 25 ||
[Analyze grammar]

karomi tatra śuśrūṣāṃ homakāle yathocitām |
nīvārādīni dhānyāni nityaṃ caivānayāmyaham || 26 ||
[Analyze grammar]

kasyacittvatha kālasya nārado munisattamaḥ |
āśrame mama tātasya suśrāṃtaḥ samupāgataḥ || 27 ||
[Analyze grammar]

tātādeśāttatastatra mayā sa viśramaḥ kṛtaḥ |
pādaśaucādibhiḥ kṛtyaiḥ snānādyaiśca tathāparaiḥ || 28 ||
[Analyze grammar]

tato bhuktāvasāne'tha niviṣṭaḥ mukhasaṃsthita |
mama mātrā paripṛṣṭo vinayādvaravarṇini || 29 ||
[Analyze grammar]

ekeyaṃ kanyakāsmākaṃ jāte vayasi saṃsthite |
saṃjātā muniśārdūla prāṇebhyo'pi garīyasī || 30 ||
[Analyze grammar]

tadasyāḥ kīrtaya kṣipraṃ sukhopāyaṃ sukhodayam |
vrataṃ vā niyamaṃ vā tvaṃ homaṃ vā mantrameva vā || 31 ||
[Analyze grammar]

yena cīrṇena bharttā syātsusaumyaḥ sadguṇānvitaḥ |
priyaṃvado mukhaprekṣaḥ paranārīparāṅmukhaḥ || 32 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā sa munistadanaṃtaram |
ciraṃ dhyātvā vacaḥ prāha prasannavadanastataḥ || 33 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre pañcapiṃḍā vyavasthitā |
gaurī gauryā svayaṃ tatra sthāpitā parameśvarī || 34 ||
[Analyze grammar]

tāmeṣā vatsaraṃ yāvacchraddhayā parayā yutā |
sadā pūjayatu prītyā tṛtīyāyāṃ viśeṣataḥ || 35 ||
[Analyze grammar]

tato varṣāṃtamāsādya saṃprāpsyati yathocitam |
bharttāraṃ nātra saṃdeho yādṛgrūpaṃ yathocitam || 36 ||
[Analyze grammar]

tatra pūrvaṃ gatā gaurī parityajya maheśvaram |
gaṃgerṣyayā mahābhāge jñātvā kṣetraṃ susiddhidam || 37 ||
[Analyze grammar]

tataḥ sā ciṃtayāmāsa kāṃ devīṃ pūjayāmyaham |
saubhāgyārthaṃ yato'nyā māṃ pūjayaṃti surastriyaḥ || 38 ||
[Analyze grammar]

tasmādahaṃ prabhaktyāḍhyā svayamātmānameva ca |
ātmanaiva kṛtotsāhā pūjayiṣyāmi siddhaye || 39 ||
[Analyze grammar]

tataḥ prāṇāgnihotrotthairmaṃtrairātharvaṇaiḥ śubhaiḥ |
mṛtpiṃḍānpaṃca saṃyojya hyekasthāne samāhitā || 40 ||
[Analyze grammar]

pṛthvīmapaśca tejaśca vāyumākāśameva ca |
teṣu saṃyojayāmāsa mṛtpiṃḍeṣu nidhāya sā || 41 ||
[Analyze grammar]

mahadbhūtāni caitāni pañca devī yatavratā |
tataḥ saṃpūjayāmāsa puṣpadhūpānulepanaiḥ || 42 ||
[Analyze grammar]

atha tāṃ tatra vijñāya tapaḥsthāṃ girajāṃ bhavaḥ |
tanmaṃtrākṛṣṭacittaśca satvaraṃ samupāgataḥ || 43 ||
[Analyze grammar]

provāca ca prahṛṣṭātmā kasmāttvamiha cāgatā |
māṃ muktvā doṣanirmuktaṃ mukhaprekṣaṃ sadā ratam || 44 ||
[Analyze grammar]

tasmādāgaccha kailāsaṃ vṛṣārūḍhā mayā saha |
athavā kāraṇaṃ brūhi yadi doṣo'sti me kvacit || 45 ||
[Analyze grammar]

devyuvāca |
tvaṃ mūrdhnā jāhnavīṃ dhatse mūrtāṃ padajalātmikām |
tasmānnāhaṃ gamiṣyāmi maṃdiraṃ te kathaṃcana || 46 ||
[Analyze grammar]

yāvanna tyajasi vyaktaṃ mama sāpatnyatāṃ gatām |
tathā nityaṃ praṇāmaṃ tvaṃ karoṣi vṛṣabhadhvaja || 47 ||
[Analyze grammar]

pratyakṣamapi me nityaṃ saṃdhyāyāśca na lajjase |
tasmādetatparityajya karma lajjākaraṃ param || 48 ||
[Analyze grammar]

ākārayasi māṃ deva tatsyādyadi mataṃ mama |
anyathāhaṃ na yāsyāmi tava harmye kathaṃcana |
etacchrutvā yadiṣṭaṃ te kuruṣva vṛṣabhadhvaja || 49 ||
[Analyze grammar]

deva uvāca ||
nāhaṃ saukhyena tāṃ gaṃgāṃ dhārayāmi sureśvari || 50 ||
[Analyze grammar]

bhagīrathena bhūpena prārthito jñāti kāraṇāt |
divyaṃ varṣasahasraṃ tu tapastaptvā sudāruṇam || 51 ||
[Analyze grammar]

yena no yāti pātālaṃ gaṃgā svargaparicyutā |
tasmāttvaṃ deva madvākyātsvamūrdhnā vaha jāhnavīm || 52 ||
[Analyze grammar]

mayā tasya pratijñātaṃ dhārayiṣyāmyasaṃśayam |
ākāśājjāhnavīvegaṃ pataṃtaṃ dharaṇītale || 53 ||
[Analyze grammar]

no cedvrajeta pātālaṃ yadatra viṣayesthim |
tato'haṃ saṃpravakṣyāmi tadihaikamanāḥ śṛṇu || 54 ||
[Analyze grammar]

eṣā gaṃgā varārohe mama mūrdhno vinirgatā |
himavaṃtaṃ nagaṃ bhittvā dvidhā jātā tataḥ param || 55 ||
[Analyze grammar]

tataḥ siṃdhvabhidhānā sā paścimaṃ sāgaraṃ gatā |
śatāni nava saṃgṛhya nadīnāṃ parameśvari || 56 ||
[Analyze grammar]

tathā gaṃgābhidhānā ca saiva prāksāgaraṃ gatā |
tāvatīśca samādāya nadīḥ parvatanandini || 57 ||
[Analyze grammar]

evamaṣṭādaśaitāni nadīnāṃ parvatātmaje |
śatāni sāgare yāṃti tena nityaṃ sa tiṣṭhati || 58 ||
[Analyze grammar]

satataṃ śoṣyamāṇo'pi vāḍavena divāniśam |
samudrasalilaṃ meghāḥ samādāya tataḥ param || 59 ||
[Analyze grammar]

martyaloke pravarṣaṃti tataḥ sasyaṃ prajāyate |
sasyena jīvate lokaḥ prabhavanti makhāstathā |
makhāṃśena surāḥ sarve tṛptiṃ yāṃti tataḥ param || 60 ||
[Analyze grammar]

etasmātkāraṇānmūrdhni devi gaṃgāṃ dadhāmyaham |
na snehātkāmato naiva jagadyena pravartate || 61 ||
[Analyze grammar]

athavā santyajāmyenāṃ yadi mūrdhnaḥ kathaṃcana |
taddūraṃ vegato bhittvā pṛthvīṃ yāti rasātalam || 62 ||
[Analyze grammar]

tataḥ śoṣaṃ vrajedāśu samudraḥ saritāṃ patiḥ |
aurveṇa pīyamāno'tra tato vṛṣṭirna jāyate |
vṛṣṭyabhāvājjagannāśaḥ satyametanmayoditam || 63 ||
[Analyze grammar]

evaṃ gaṃgākṛte proktaṃ mayā tava sureśvari |
śṛṇu sandhyākṛte'nyacca yena tāṃ praṇamāmyaham || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 130

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: