Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yatvayā sūtaja proktaṃ devī kātyāyanī ca sā |
mahiṣāṃtakarī jātā kathaṃ sā me prakīrtaya || |
kīdṛgdānavavaryaḥ sa māhiṣaṃ rūpamāśritaḥ |
kasmātsa sūdito devyā tanme vistarato vada || 2 ||
[Analyze grammar]

sūta uvāca |
atra vaḥ kīrtayiṣyāmi devyā māhātmyamuttamam |
śrutamātre'pi martyānāṃ yena śatrukṣayo bhavet || 3 ||
[Analyze grammar]

hiraṇyākṣasutaḥ pūrvaṃ mahiṣonāma dānavaḥ |
āsīnmahiṣarūpeṇa yena bhuktaṃ jagattrayam || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
māhiṣeṇa svarūpeṇa kiṃjātaḥ sūtanaṃdana |
athavā śāpadoṣeṇa sañjātaḥ kenacidvada || 5 ||
[Analyze grammar]

sūta uvāca |
saṃjāto hi surūpāḍhyaḥ śatapatranibhānanaḥ |
dīrghabāhuḥ pṛthugrīvaḥ sarvalakṣaṇalakṣitaḥ |
nāmnā citrasamaḥ proktastejovīryasamanvitaḥ || 6 ||
[Analyze grammar]

sabālyātprabhṛti prāyo mahiṣāṇāṃ prabodhanam |
karoti saṃparityajya sarvamaśvādivāhanam || 7 ||
[Analyze grammar]

kadācinmahiṣārūḍhaḥ sa pratasthe danoḥ sutaḥ |
jāhnavītīramāsādya vinighnañjalapakṣiṇaḥ || 9 ||
[Analyze grammar]

athāsītsusamādhistho durvāsā munisattamaḥ |
gaṃgātīre vidhāyoccaiḥ padmā sanamanuttamam || 9 ||
[Analyze grammar]

vihaṃgāsaktacittena śūnyena sa munīśvaraḥ |
dṛṣṭo na mahiṣakṣuṇṇaḥ khurairvegavaśāddvijaḥ || 10 ||
[Analyze grammar]

tataḥ kṣatajadigdhāṃgaḥ sa dṛṣṭvā dānavaṃ puraḥ |
atha dṛṣṭvā praṇāmena rahitaṃ kopamāviśat || |
tataḥ provāca taṃ kruddhastoyamādāya pāṇinā |
yasmātpāpa mama kṣuṇṇaṃ gātraṃ mahiṣajaiḥ khuraiḥ || 12 ||
[Analyze grammar]

samādheśca kṛto bhaṃgastasmāttvaṃ mahiṣo bhava |
yāvajjīvasi durbuddhe samyagjñānasamanvitaḥ || 13 ||
[Analyze grammar]

athā'sau mahiṣo jātaḥ kṛṣṇagātradharo mahān |
atidīrghaviṣāṇaśca aṃjanādririvāparaḥ || 14 ||
[Analyze grammar]

tataḥ prasādayāmāsa taṃ muniṃ vinayānvitaḥ |
śāpātaṃ kuru me vipra bālyabhāvādajānataḥ || 15 ||
[Analyze grammar]

atha taṃ sa muniḥ prāha na me syādvacanaṃ vṛthā |
tasmādyāvatsthitāḥ prāṇāstāvaditthaṃ bhaviṣyati || 16 ||
[Analyze grammar]

mahiṣasya svarūpeṇa ninditasya sudurmate |
evaṃ sa taṃ parityajya gaṃgātīraṃ munīśvaraḥ |
jagāmā'nyatra so'pyāśu gatvā śukramuvāca ha || 17 ||
[Analyze grammar]

ahaṃ durvāsasā śaptaḥ kasmiṃścitkāraṇāṃtare |
mahiṣatvaṃ samānītastasmāttvaṃ me gatirbhava || 18 ||
[Analyze grammar]

yathā syātpūrvajaṃ dehaṃ tiryaktvaṃ naśyate yathā |
prasādāttava vipreṃdra tathā nītirvidhīyatām || 19 ||
[Analyze grammar]

śukra uvāca |
tasya śāpo'nyathā kartuṃ naiva śakyaḥ kathaṃcana |
kenāpi saṃparityajya devamekaṃ maheśvaram || 20 ||
[Analyze grammar]

tasmādārādhayā'śu tvaṃ gatvā liṃgamanuttamam |
hāṭakeśvaraje kṣetre sarvasiddhipradāyake || 21 ||
[Analyze grammar]

tatra sañjāyate siddhiḥ śīghraṃ dānavasattama |
api pāpayuge prāpte kiṃ punaḥ prathame yuge || 22 ||
[Analyze grammar]

evamuktaḥ sa śukreṇa dānavaḥ satvaraṃ yayau |
hāṭakeśvarajaṃ kṣetraṃ tapastepe tataḥ param || 23 ||
[Analyze grammar]

sthāpayitvā mahalligaṃ bhaktyā devasya śūlinaḥ |
prāsādaṃ ca tataścakre kailāsaśikharopamam || 094 ||
[Analyze grammar]

tasyaivaṃ vartamānasya tapaḥsthasya mahātmanaḥ |
jagāma sumahānkālaḥ kṛcchre tapasi vartataḥ || 25 ||
[Analyze grammar]

tatastuṣṭo mahādevo gatvā taddṛṣṭigocaram |
provāca parituṣṭo'smi varaṃ varaya dānava || 26 ||
[Analyze grammar]

mahiṣa uvāca |
ahaṃ durvāsasā śapto mahiṣatve niyojitaḥ |
tiryaktvaṃ nāśamāyātu tasmānme tvatprasādataḥ || 27 ||
[Analyze grammar]

śrībhagavānuvāca |
nānyathā śakyate kartuṃ tasya vākyaṃ kathaṃcana |
tasmāttava kariṣyāmi sukhopāyaṃ śṛṇuṣva tam || 28 ||
[Analyze grammar]

ye kecinmānavā bhogā daivikā ye tathā'surāḥ |
te sarve tava gātre'tra samprayāsyaṃti saṃśrayam || 29 ||
[Analyze grammar]

bhogārthamiṣyate kāyaṃ yato martyaṃ surāsuraiḥ |
samavāpsyasi tānsarvāṃstasmāttava kalevaram || 37 ||
[Analyze grammar]

mahiṣa uvāca |
yadyevaṃ devadeveśa bhogaprāptirbhavenmama |
tasmādavadhyamevāstu gātrametanmama prabho || 31 ||
[Analyze grammar]

daśānāṃ devayonīnāṃ manuṣyāṇāṃ viśeṣataḥ |
tiryañcānāṃ ca nāgānāṃ pakṣiṇāṃ surasattama || 32 ||
[Analyze grammar]

śrībhagavānuvāca |
nāvadhyo'sti dharāpṛṣṭhe kaściddehī ca dānava |
tasmādekaṃ parityaktvā śeṣānprārthaya daityapa || 33 ||
[Analyze grammar]

tataḥ sa suciraṃ dhyātvā provāca vṛṣabhadhvajam |
striyamekāṃ parityaktvā nānyebhyastu vadho mama || 34 ||
[Analyze grammar]

tathātra māmake tīrthe yaḥ kaścicchraddhayā naraḥ |
karoti snānamavyagrastvāṃ paśyati tataḥ param || 35 ||
[Analyze grammar]

tasya syāttvatprasādena saṃsiddhiḥ sārvakāmikī |
sarvopadravanāśaśca tejovṛddhiśca śaṃkara || 36 ||
[Analyze grammar]

śrībhagavānuvāca |
mārgaśuklacaturdaśyāṃ tīrthe snātvā'tra tāvake |
vilokayiṣyati prītyā mama liṃgaṃ tataḥ param || 37 ||
[Analyze grammar]

bhūtapretapiśācādi saṃbhavāstasya tatkṣaṇāt |
doṣā nāśaṃ prayāsyaṃti tathā rogā jvarādayaḥ || 38 ||
[Analyze grammar]

evamuktvā'tha deveśastataścādarśanaṃ gataḥ |
mahiṣo'pi nijaṃ sthānaṃ prajagāma tataḥ param || 39 ||
[Analyze grammar]

sa gatvā dānavānsarvānsamāhūya tataḥ param |
provācāmarṣasaṃyuktaḥ sabhāmadhye vyavasthitaḥ || 40 ||
[Analyze grammar]

pitā mama pitṛvyaśca ye cānye mama pūrvajāḥ |
dānavā nihatā devairvāsudevapurogamaiḥ || 41 ||
[Analyze grammar]

tasmāttānnāśayiṣyāmi devānapi mahāhave |
ahaṃ trailokyarājyaṃ hi grahīṣyāmi tataḥ param || 42 ||
[Analyze grammar]

atha te dānavāḥ procuryuktametadanuttamam |
asmadīyamidaṃ rājyaṃ yacchakraḥ kurute divi || 43 ||
[Analyze grammar]

tasmādadyaiva gatvā'śu hatvendraṃ raṇamūrdhani |
divyānbhogānprabhuñjānāḥ sthāsyāmaḥ sukhino divi || 44 ||
[Analyze grammar]

evaṃ te dānavāḥ sarve kṛtvā maṃtraviniścayam |
meruśṛṃgaṃ tato jagmuḥ sabhṛtyabalavāhanaḥ || 45 ||
[Analyze grammar]

atha śakrādayo devā dṛṣṭvā taddānavodbhavam |
akasmādeva saṃprāptaṃ balaṃ śastrāstrasaṃyutam |
yuddhārthaṃ svapuradvāri niryayustadanaṃtaram || 46 ||
[Analyze grammar]

ādityā vasavo rudrā nāsatyau ca bhiṣagvarau |
viśvedevāstathā sādhyāḥ siddhā vidyādharāśca ye || 47 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ devānāṃ saha dānavaiḥ |
mithaḥ prabhartsyamānānāṃ mṛtyuṃ kṛtvā nivartanam || 48 ||
[Analyze grammar]

evaṃ samabhavadyuddhaṃ yāvadvarṣatrayaṃ divi |
raktanadyotivipulāstatrātīva prasusruvuḥ || 49 ||
[Analyze grammar]

anyasmindivase śakraṃ dṛṣṭaivārāvaṇasaṃsthitam |
taṃ śuklenātapatreṇa dhriyamāṇena mūrdhani |
devaiḥ parivṛtaṃ divyaśastrapāṇibhireva ca || 50 ||
[Analyze grammar]

tataḥ kopaparītātmā mahiṣo dānavādhipaḥ |
mahāvegaṃ samāsādya tasyaivābhimukho yayau || 51 ||
[Analyze grammar]

śṛṃgābhyāṃ ca sutīkṣṇābhyāṃ tataścairāvaṇaṃ gajam |
vivyādha hṛdaye so'tha cakre rāvaṃ sudāruṇam || 52 ||
[Analyze grammar]

tataḥ parāṅmukho bhūtvā palāyanaparāyaṇaḥ |
abhidudrāva vegena purī yatrāmarāvatī || 53 ||
[Analyze grammar]

aṃkuśotthaprahāraiśca kṣatakuṃbho'pi bhūriśaḥ |
mahāmātraniruddho'pi na sa tasthau kathaṃcana || 54 ||
[Analyze grammar]

athābravītsahasrākṣo mahiṣaṃ vīkṣya garvitam |
garjamānāṃstathā daityānkṣveḍanāsphoṭanādibhiḥ || 55 ||
[Analyze grammar]

mā daitya pravijānīhi yannaṣṭastridaśādhipaḥ |
eṣa nāgo raṇaṃ hitvā vivaśo yāti me balāt || 56 ||
[Analyze grammar]

tasmāttiṣṭha muhūrtaṃ tvaṃ yāvadāsthāya sadratham |
nāśayāmi ca te darpaṃ nihatya niśitaiḥ śaraiḥ || 57 ||
[Analyze grammar]

etasminnaṃtare prāpto mātaliḥ śakrasārathiḥ |
sahasraidarśabhiryuktaṃ vājināṃ vātaraṃhasām || 58 ||
[Analyze grammar]

te 'tha mātalinā aśvāḥ pratodena samāhatāḥ |
utpataṃta ivākāśe satvaṃ saṃpradudruvuḥ || 59 ||
[Analyze grammar]

atha cāpaṃ samāropya satvaraṃ pākaśāsanaḥ |
śarairāśīviṣākāraiśchādayāmāsa dānavam || 60 ||
[Analyze grammar]

tataḥ sa vegamāsthāya bhūyo'pi krodhamūrchitaḥ |
abhidudrāva vegena sa yatra tridaśādhipaḥ || 61 ||
[Analyze grammar]

tatastānsuhayāṃstasya śṛṃgābhyāṃ vegamāśritaḥ |
dārayāmāsa saṃkruddha āvidhyāvidhya cāsakṛt || 62 ||
[Analyze grammar]

tataste vājinastrastāḥ saṃjagmuḥ kṣatavakṣasaḥ |
raktaplāvitasarvāṃgā mārgamairāvaṇasya ca || 63 ||
[Analyze grammar]

tataḥ śakrarathaṃ dṛṣṭvā vimukhaṃ surasattamāḥ |
sarve pradudruvurbhītāstasya mārgamupāśritāḥ || 64 ||
[Analyze grammar]

tatastu dānavāḥ sarve bhagnāndṛṣṭvā raṇe surān |
śastravṛṣṭiṃ pramuṃcaṃto garjamānā yathā ghanāḥ || 65 ||
[Analyze grammar]

etasminnaṃtare prāptā rajanī tamasāvṛtā |
na kiṃcittatra saṃyāti kasyaciddṛṣṭigocare || 66 ||
[Analyze grammar]

tatastu dānavāḥ sarve yuddhānnirvṛtya sarvataḥ |
meruśṛṃgaṃ samāśritya ramyaṃ vāsaṃ pracakramuḥ || 67 ||
[Analyze grammar]

vijayena samāyuktāstuṣṭiṃ ca paramāṃ gatāḥ |
kathāścakruśca yuddhotthā yuddhaṃ tasya yathā bhavat || 68 ||
[Analyze grammar]

devāścāpi hatotsāhāḥ prahāraiḥ kṣatavikṣatāḥ |
maṃtraṃ cakrurmitho bhūtvā bṛhaspatipuraḥsarāḥ || 69 ||
[Analyze grammar]

sāṃprataṃ dānavaiḥ sainyamasmākaṃ vimukhaṃ kṛtam |
vidhvastaṃ sunirutsāhamakṣamaṃ yuddhakarmaṇi || 70 ||
[Analyze grammar]

tasmāttyaktvā pravekṣyāmaḥ purīṃ caivāmarāvatīm |
brahmaṇaḥ sadanaṃ yatra na syāddānavajaṃ bhayam || 7 ||
[Analyze grammar]

evaṃ te niścayaṃ kṛtvā brahmalokaṃ tato gatāḥ |
śūnyāṃ śakrapurīṃ kṛtvā sarve devāḥ savāsavāḥ || 72 ||
[Analyze grammar]

tataḥ prātaḥ samutthāya dānavāste praharṣitāḥ |
śūnyāṃ śakrapurīṃ dṛṣṭvā viviśustadanaṃtaram || 73 ||
[Analyze grammar]

atha śākre pade daityaṃ mahiṣaṃ saṃnidhāya ca |
praṇemustuṣṭisaṃyuktāścakruścaiva mahotsavam || 74 ||
[Analyze grammar]

jagṛhuryajñabhāgāṃśca sarveṣāṃ tridivaukasām |
devasthāneṣu sarveṣu devatā'bhimatāśca ye || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 119

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: