Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ śakrādayo devā jitāste tu raṇājire |
mahiṣeṇa tato rājyaṃ trailokye'pi cakāra saḥ || 1 ||
[Analyze grammar]

yatkiñcittriṣu lokeṣu sārabhūtaṃ prapaśyati |
gajavājirathāśvādi sarvaṃ gṛhṇāti so'suraḥ || 2 ||
[Analyze grammar]

evaṃ pravartamānasya tasya devāḥ savāsavāḥ |
vadhārthaṃ militāścakruḥ kathā duḥkhasama nvitāḥ || 3 ||
[Analyze grammar]

etasminnaṃtare prāpto nārado munisattamaḥ |
dṛṣṭvā taṃ māhiṣaṃ sarvaṃ vyavahāraṃ mahotkaṭam || 4 ||
[Analyze grammar]

tataśca kathayāmāsa sarvaṃ teṣāṃ savista ram |
tasya saṃceṣṭitaṃ bhūri lokatrayaprapīḍanam || 5 ||
[Analyze grammar]

atha teṣāṃ mahākopo bhūya evābhyavardhata |
nāradasya vacaḥ śrutvā tādṛglokakathodbhavam || 6 ||
[Analyze grammar]

teṣāṃ kopodbhavo gharmo vaktradvāreṇa niryayau |
yena diṅmaṃḍalaṃ sarvaṃ tatkṣaṇātkaluṣīkṛtam || 7 ||
[Analyze grammar]

etasminnaṃtare tatra kārtikeyaḥ samabhyayāt |
papraccha ca kimetaddhi devānāṃ kopakāraṇam |
yena kāluṣyatāṃ prāptaṃ dikcakraṃ sakalaṃ mune || ca |
nārada uvāca |
eteṣāṃ sāṃprataṃ skanda mayā vārtā niveditā |
trailokyaṃ dānavaiḥ sarvairyathā nītaṃ madotkaṭaiḥ || 9 ||
[Analyze grammar]

strīratnamaśvaratnaṃ vā na kiṃcitkasyacidgṛhe |
te dṛṣṭvā mokṣayaṃti sma durnivāryā madotkaṭāḥ || 10 ||
[Analyze grammar]

tacchrutvā kārtikeyasya viśeṣātsaṃprajāyata |
vaktradvāreṇa devānāṃ yathā kopaḥ samāgataḥ || 11 ||
[Analyze grammar]

etasminnaṃtare jātā tatkopāṃte kumārikā |
sarvalakṣaṇasaṃpannā divyatejo'nvitā śubhā || 12 ||
[Analyze grammar]

kārtikeyasya kopena kope miśre divaukasām |
yasmājjātātra sā kanyā tasmātkātyāyanī smṛtā || 13 ||
[Analyze grammar]

tatastasyā dadau vajramāyudhaṃ tridaśādhipaḥ |
śaktiṃ skandaḥ sutīkṣṇāgrāṃ cāpaṃ devo janārdanaḥ || 14 ||
[Analyze grammar]

triśūlaṃ ca mahādevaḥ pāśaṃ ca varuṇaḥ svayam |
ādityaśca sitānbāṇāṃścaṃdramāścarma cottamam || 15 ||
[Analyze grammar]

nistriṃśaṃ nirṛtistuṣṭa ulmukaṃ ca hutāśanaḥ |
vāyuśca cchurikāṃ tīkṣṇāṃ dhanadaḥ parighaṃ tathā || 16 ||
[Analyze grammar]

daṇḍaṃ pretādhipo raudraṃ vadhāya suravidviṣām |
dvādaśaivaṃ samālokya sā'yudhāni dvijottamāḥ || 17 ||
[Analyze grammar]

kātyāyanī tataścakre bhujadvādaśakaṃ tadā |
jagrāha ca drutaṃ tāni surāstrāṇi divaukasām || 18 ||
[Analyze grammar]

tataḥ provāca tānsarvānsaṃprahṛṣṭatanūruhā |
yadarthaṃ vibudhaśreṣṭhāḥ sṛṣṭā tadbrūta mā ciram || 19 ||
[Analyze grammar]

sarvaṃ kāryaṃ kariṣyāmi yuṣmākaṃ nātra saṃśayaḥ |
devā ūcuḥ |
mahiṣo dānavo raudraḥ samutpanno'tra sāṃpratam || 20 ||
[Analyze grammar]

avadhyaḥ sarvabhūtānāṃ mānuṣāṇāṃ viśeṣataḥ |
muktvaikāṃ yoṣitaṃ tena tvamasmābhirvinirmitā || 21 ||
[Analyze grammar]

tasmāttvaṃ sāṃprataṃ gaccha viṃdhyākhyaṃ parvatottamam |
tapastatra kuruṣvogra tejo yenābhivardhate || 22 ||
[Analyze grammar]

tatastu tejaḥsaṃyuktāṃ tvāṃ jñātvā vayameva hi |
agre dhṛtvā kariṣyāmo yuddhaṃ tena durātmanā || 23 ||
[Analyze grammar]

tatastvacchastranirdagdhaḥ paṃcatvaṃ sa prayāsyati |
vayaṃ ca tridaśaiśvaryaṃ labhiṣyāmo hatadviṣaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 120

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: