Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yattvayā sūtaja proktaṃ takṣakaḥ saṃbhaviṣyati |
saurāṣṭraviṣaye rājā raivatākhyo mahābalaḥ || 1 ||
[Analyze grammar]

tathā tasya priyā bhāryo nāmnā kṣemaṃkarīti yā |
ānartādhipaterharmye saṃbhaviṣyati bhāminī || 2 ||
[Analyze grammar]

tābhyāṃ sarvaṃ samācakṣva vṛttāṃtaṃ sūtanaṃdana |
atra naḥ kautukaṃ jātaṃ vicitraṃ jalpatastava || 3 ||
[Analyze grammar]

kedāraśca śruto'smābhiḥ sūtaputra himācale |
sa kathaṃ tatra saṃjātaḥ sarvaṃ vistarato vada || 4 ||
[Analyze grammar]

sūta uvāca |
atra vaḥ kīrtayiṣyāmi sarvaṃ brāhmaṇasattamāḥ |
yathā mayā śrutaṃ pūrvaṃ nijatātamukhāddvijāḥ || 6 ||
[Analyze grammar]

pūrvaṃ tacchāpadoṣeṇa takṣako dharaṇītale |
saurāṣṭrādhipaterharmye raivatākhyo babhūva ha || 6 ||
[Analyze grammar]

ānarttādhipateścāpi saṃjātā tanayā gṛhe |
tasyāścāpi suvikhyātaṃ nāma jātaṃ dharātale || 7 ||
[Analyze grammar]

kṣemaṃkarīti viprendrāḥ karmaṇā prakaṭīkṛtam |
ānartādhipatiḥ pūrvamāsīdrājā prabhaṃjanaḥ || 8 ||
[Analyze grammar]

tasya vairaṃ samutpannaṃ bahubhiḥ saha bhūmipaiḥ |
tato nirvāsyate deśo nīyate paśavo balāt |
śatrubhirjāyate yuddhaṃ divā naktaṃ dvijottamāḥ || 9 ||
[Analyze grammar]

tataḥ katipayāhasya tasya bhāryā priyaṃvadā |
ṛtusnātā dadhārātha garbhaṃ puṇyaṃ nijodare || 10 ||
[Analyze grammar]

yataḥ prabhṛti tasyāḥ sa garbho'bhūdudarāśrayaḥ |
tataḥ prabhṛti rāṣṭrasya kṣemaṃ jātaṃ tathā pure || |
eke saṃkhye jitā stena śatravo'pi sudurjayāḥ |
nihatāśca tathaivānye mitrabhāvaṃ samāśritāḥ || 12 ||
[Analyze grammar]

tato jajñe śubhā kanyā tasyāḥ padmāyatekṣaṇā |
aṃdhakāre'pi yadrātryāṃ dyotitaṃ sūtikāgṛham || 3 ||
[Analyze grammar]

athā'sau pārthivaścakre sutavatsumahotsavam |
tasyāstoṣasamāyukto gītavādyādinisvanaiḥ || 4 ||
[Analyze grammar]

dine trayodaśe prāpte nāma tasyā yathocitam |
vihitaṃ bhūbhujā tena viprāṇāṃ purato dvijāḥ || 5 ||
[Analyze grammar]

yasmātkṣemaṃ samutpannaṃ garbhavāse'pi saṃsthayā |
anayā kṣemaṃkarīnāma tasmādeṣābhave ddvijāḥ || 6 ||
[Analyze grammar]

evaṃ suvihitā khyātā vṛddhiṃ yāti dinedine |
śuklapakṣe kalā cendoryathaiva gaganāṃgaṇe || 7 ||
[Analyze grammar]

tatastāṃ yauvanopetāṃ raivatāya mahīpatiḥ |
dadau saurāṣṭranāthāya kāle vaivāhike śubhe || 18 ||
[Analyze grammar]

atha tābhyāṃ sutā jātā revatīnāma viśrutā |
bhaṭṭikāśāpadoṣeṇa śeṣapatnī yaśasvinī || 9 ||
[Analyze grammar]

yā tūḍhā rāmarūpeṇa nāgarājena dhīmatā |
putrapautravatī jātā saubhāgyamadagarvitā || 20 ||
[Analyze grammar]

na ca tābhyāṃ suto jātaḥ kathaṃcidapi vaṃśajaḥ |
vayasoṃ'te'pi vipreṃdrāstato duḥkhaṃ vyajāyata || 21 ||
[Analyze grammar]

atha tau maṃtrivargasya rājyaṃ sarvamaśeṣataḥ |
arpayitvā tu putrārthaṃ tapo'rthamiha cāgatau || 22 ||
[Analyze grammar]

tataḥ svamāśramaṃ gatvā sthitau tatra samāhitau |
devīṃ kātyāyanīṃ sthāpya tadārādhanatatparau || 23 ||
[Analyze grammar]

yayā vinihato raudro mahiṣākhyo mahāsuraḥ |
kaumāravratadhāriṇyā tasminvindhye mahācale || 24 ||
[Analyze grammar]

tatastābhyāṃ dadau tuṣṭā sā putraṃ vaṃśavardhanam |
nāmnā kṣemajitaṃ khyātaṃ parapakṣakṣayā vaham || 25 ||
[Analyze grammar]

tataḥ svaṃ rājyamāsādya bhūyo'pi sa mahīpatiḥ |
svaputraṃ vardhayāmāsa harṣeṇa mahatānvitaḥ || 26 ||
[Analyze grammar]

yadā sa yauvanopetaḥ sañjātaḥ kṣemajitsutaḥ |
taṃ ca rājye niyojyā'tha svasthānaṃ sa punaryayau || 27 ||
[Analyze grammar]

hāṭakeśvarajaṃ kṣetraṃ tadetaddvijasattamāḥ |
bhāryayā sahitastyaktvā śeṣamanyaṃ paricchadam || 28 ||
[Analyze grammar]

tatra saṃsthāpayāmāsa liṃgaṃ devasya śūlinaḥ |
prāsādaṃ ca manohāri tataścakre samāhitaḥ || 29 ||
[Analyze grammar]

raivateśvaramityuktaṃ sarvapātaka nāśanam |
darśanādeva sarveṣāṃ dehināṃ dvijasattamāḥ || 30 ||
[Analyze grammar]

yā pūrvaṃ sthāpitā durgā tasminkṣetre mahībhujā |
tasyāḥ kṣemaṃkarī cakre prāsādaṃ śraddha yānvitā || 31 ||
[Analyze grammar]

sāpi kṣemaṃkarīnāma tataḥ prabhṛti kīrtyate |
kātyāyanyapi yā proktā mahiṣāsuramardinī || 32 ||
[Analyze grammar]

yastāṃ caitrasite pakṣe saṃpa śyedaṣṭamīdine |
tasyābhīṣṭā bhavetsiddhiḥ sarvadaiva dvijottamāḥ || 33 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ raivateśvaravarṇanam |
kṣemaṃkaryāḥ prabhāvaṃ ca sarvapātakanāśanam || 34 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyā ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye kṣemaṃkarīraivateśvarotpattitīrtha māhātmyavarṇananāmāṣṭādaśottaraśatatamo'dhyāyaḥ || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 118

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: