Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
bhūpṛṣṭhe pāṃsubhistasminpretaistaiḥ paripūrite |
yāni tīrthāni luptāni liṅgāni ca vadasva naḥ || 1 ||
[Analyze grammar]

sūta uvāca |
asaṃkhyātāni tīrthāni tathā liṃgāni ca dvijāḥ |
lopaṃ gatāni vakṣyāmi prādhānyena prabodhata || 2 ||
[Analyze grammar]

tatra lopaṃ gataṃ tīrthaṃ cakratīrthamiti smṛtam |
yatra cakraṃ purā nyastaṃ viṣṇunā prabhaviṣṇunā || 3 ||
[Analyze grammar]

mātṛtīrthaṃ tathaivānyatsarvakāmapradaṃ nṛṇām |
yatra tā mātaro divyāḥ kārtikeyapratiṣṭhitāḥ || 4 ||
[Analyze grammar]

mucukundasya rājarṣestathānyalliṃga muttamam |
tatra lopaṃ gataṃ viprāḥ sagarasya tu bhūpateḥ || 5 ||
[Analyze grammar]

ikṣvākorvasuṣeṇasya kakutsthasya mahātmanaḥ |
ailasya candradevasya kāśirājasya sanmateḥ || 6 ||
[Analyze grammar]

agniveśasya raibhyasya cyavanasya bhṛgostathā |
āśramo yājñavalkyasya tatra lopaṃ samāyayau || 7 ||
[Analyze grammar]

hārītasya maharṣeśca haryaśvasya mahātmanaḥ |
kutsasya ca vasiṣṭhasya nāradasya tritasya ca || 8 ||
[Analyze grammar]

tathaiva ṛṣipatnīnāṃ tatra liṃgāni bhūriśaḥ |
kātyāyanyāśca śāṃḍilyā maitreyyāśca tathā purā || 9 ||
[Analyze grammar]

anyāsāṃ munipatnīnāṃ yāsāṃ saṃkhyā na vidyate |
tatrāścaryamabhūdanyatpūryamāṇe mahītale || 10 ||
[Analyze grammar]

pāṃsubhī rākṣasairyaistaiḥ pretairbrāhmaṇasattamāḥ |
tadvo'haṃ saṃpravakṣyāmi śrotavyaṃ susamāhitaiḥ || 10 ||
[Analyze grammar]

dṛṣṭvā pāṃsumayīṃ vṛṣṭiṃ muktāṃ pretaiḥ samaṃtataḥ |
mātṛvargeṇa tenātha pramuktaḥ pracuro'nilaḥ || 11 ||
[Analyze grammar]

tena pāṃsukṛtā vṛṣṭiḥ samaṃtānmathitā bahiḥ |
tasyā bhūmeḥ patatyeva na kiṃcittatra pūryate || 13 ||
[Analyze grammar]

tataste vyaṃtarāḥ khinnā nirāśāstasya pūraṇe |
bhūtāstasya puro gatvā cukruśuḥ kuśabhūpateḥ || 14 ||
[Analyze grammar]

asmābhirvihitā tatra pāṃsuvṛṣṭirmahīpate |
nīyate śatadhā'nyatra mātṛmuktena vāyunā || 19 ||
[Analyze grammar]

sa tvaṃ tāsāṃ vighātārthamupāyaṃ bhūpa ciṃtaya |
yena tāṃ pāṃsubhirbhūmiṃ pūrayāmaḥ samaṃtataḥ || 16 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā tataḥ kuśamahīpatiḥ |
rudramārādhayāmāsa tatkṣetraṃ prāpya saddvijāḥ || 17 ||
[Analyze grammar]

tatastasya gatastuṣṭiṃ varṣāṃte bhagavānharaḥ |
provāca prārthayābhīṣṭaṃ yatte manasi vāṃchitam || 198 ||
[Analyze grammar]

kuśa uvāca |
yathā saṃpūryate cāśu pāṃsubhirbhūmimaṃḍalam |
etatpretapramuktaiśca prasādātte tathā kuru || 19 ||
[Analyze grammar]

mayā pretagaṇādeva nirdiṣṭāstasya pūraṇe |
mātṛsaṃrakṣyamāṇaṃ tacchakyaṃ caitanna pūritum || 20 ||
[Analyze grammar]

tatra rākṣasajairmaṃtraiḥ saṃti liṃgāni ca prabho |
pratiṣṭhitāni tatsparśāddarśanātsyājjanakṣayaḥ || 21 ||
[Analyze grammar]

acalatvāttathā deva liṃgānāṃ śāstrasadbhayāt |
anyadutpāṭanādyaṃ ca naiva kurmaḥ kathaṃcana || 22 ||
[Analyze grammar]

tasmālliṃgakṛto nāśo brāhmaṇānāṃ tapasvinām |
yathā na syātsuraśreṣṭha tathā nītirvidhīyatām || 23 ||
[Analyze grammar]

tataśca bhagavānrudrastāḥ samāhūya mātaraḥ |
provāca tyajyatāṃ sthānaṃ bhavatyo yatra saṃsthitāḥ || 24 ||
[Analyze grammar]

tatra pāṃsubhiravyagrāḥ kariṣyaṃti divāniśam |
pretāḥ kuśasamādeśādvṛṣṭiṃ lokahitāya ca || 25 ||
[Analyze grammar]

mātara ūcuḥ |
tyakṣyāmaśca tavādeśāttatsthānaṃ vṛṣabhadhvaja |
paraṃ darśaya cāsmākaṃ kiṃcidanyattathāvidham || 26 ||
[Analyze grammar]

kṣetre'traiva nivatsyāmo yena skandakṛte vayam |
tena saṃsthāpitāścātra proktāḥ stheyaṃ sadā tataḥ || 27 ||
[Analyze grammar]

tataḥ provāca bhagavāṃstasmātsthānānmahattaram |
sthānaṃ dāsyāmi sarvāsāṃ pṛthaktvena śubhāvaham || 28 ||
[Analyze grammar]

aṣṭaṣaṣṭistu kṣetrāṇāṃ madīyānāṃ samaṃtataḥ |
saṃsthitāsti mahābhāgā yeṣu matsaṃsthitiḥ sadā || 29 ||
[Analyze grammar]

aṣṭaṣaṣṭivibhāgena bhūtvā sarvāḥ pṛthakpṛthak |
teṣu tiṣṭhatha madvākyātpūjāmagryāmavāpsyatha || 30 ||
[Analyze grammar]

tasya devasya tacchrutvā vākyaṃ tā mātarastadā |
prahṛṣṭāstatparityajya sthānaṃ skandavinirmitam || 31 ||
[Analyze grammar]

aṣṭaṣaṣṭivibhāgena bhūtvā rūpaiḥ pṛthagvidhaiḥ |
aṣṭaṣaṣṭiṣu kṣetreṣu tasya tāḥ saṃsthitāḥ sadā || 32 ||
[Analyze grammar]

tatastābhirvinirmuktaṃ tatsarvaṃ bhūmimaṇḍalam |
pāṃsubhiḥ pūritaṃ pretairdivārātramataṃdritaiḥ || 33 ||
[Analyze grammar]

evaṃ tasya varaṃ dattvā bhagavānvṛṣavāhanaḥ |
jagāmādarśanaṃ paścātsārdhaṃ savargaiṇairdvijāḥ || 34 ||
[Analyze grammar]

kuto'pi brāhmaṇaiḥ sarvestāpasaiśca praśaṃsitaḥ |
labdhāśī prayayau tasmādayodhyānagarīṃ prati || 35 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye luptatīrthamāhātmyakathanaṃnāma ṣaḍuttaraśatatamo'dhyāyaḥ || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 106

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: