Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
aṣṭaṣaṣṭiriyaṃ proktā yā tvayā sūtanandana |
kṣetrāṇāṃ devadevasya kathaṃ sā tatra saṃsthitā |
etatsarvaṃ samācakṣva paraṃ kautūhalaṃ hi naḥ || 1 ||
[Analyze grammar]

sūta uvāca |
praśnabhāro mahāneṣa yo bhavadbhiḥ prakīrtitaḥ |
tathāpi kīrtayiṣyāmi namaskṛtvā pinākinam || 2 ||
[Analyze grammar]

camatkārapure'vāsītpūrvaṃ brāhmaṇasattamaḥ |
vatsasyānvayasaṃbhūtaścitraśarmā mahāyaśāḥ || 3 ||
[Analyze grammar]

tasya buddhiriyaṃ jātā pātāle hāṭakeśvaram |
atrānīya tato bhaktyā pūjayāmi divāniśam || 4 ||
[Analyze grammar]

evaṃ sa niścayaṃ kṛtvā tapaścake tataḥ param |
niyato niyatāhāraḥ parāṃ niṣṭhāṃ samāśritaḥ || 5 ||
[Analyze grammar]

tasyāpi bhagavāñchaṃbhuḥ kālena mahatā tataḥ |
saṃtuṣṭo brāhmaṇa śreṣṭhāstataḥ provāca sādaram || 6 ||
[Analyze grammar]

varaṃ prārthaya viprendra yatte manasi vartate |
api trailokyarājyaṃ te tuṣṭo dāsyāmyasaṃśayam || 7 ||
[Analyze grammar]

tasmātprārthaya te nityaṃ yatra citte vyavasthitam |
durlabhaṃ sarvadevānāṃ manuṣyāṇāṃ viśeṣataḥ || 8 ||
[Analyze grammar]

citraśarmovāca |
yadi tuṣṭosi me deva varaṃ cenme prayacchasi |
tadatrāgaccha pātālālliṃgarūpī sureśvara || 9 ||
[Analyze grammar]

yatpātāle sthitaṃ liṃgaṃ brahmaṇā saṃpratiṣṭhitam |
hāṭakeśvarasaṃjñaṃ tu tadihāyātu satva ram || 10 ||
[Analyze grammar]

śrībhagavānuvāca |
acalaṃ sarvaliṃgaṃ syātsarvatrāpi dvijottama |
ki punaḥ prathamaṃ yacca brahmaṇā nirmitaṃ svayam || 11 ||
[Analyze grammar]

tasmātthāpaya liṃgaṃ taddhāṭakena dvijottama |
hāṭakeśvarasaṃjñaṃ tu loke khyātaṃ bhaviṣyati || 12 ||
[Analyze grammar]

somavāre catudaśyāṃ śuklāyāṃ śraddhayānvitaḥ |
yastadbhaktisamāyuktaḥ pūjayiṣyati mānavaḥ || 3 ||
[Analyze grammar]

ādyaliṃgodbhavaṃ śreyaḥ pūjayā lapsyate dvija |
evamuktvā'tha bhagavāṃstataścādarśanaṃ gataḥ || 4 ||
[Analyze grammar]

citraśarmā'pi kṛtvātha prāsādaṃ sumanoharam |
tatra hemamayaṃ liṃgaṃ sthāpayāmāsa bhaktitaḥ || 15 ||
[Analyze grammar]

śāstroktena vidhānena pūjāṃ cakre ca nityaśaḥ |
tatastrailokya vikhyātaṃ talliṃgaṃ tatra vai dvijāḥ || 16 ||
[Analyze grammar]

dūrādabhyetya lokāśca pūjayaṃti tataḥ param |
atha tatra dvijā ye'nye saṃsthitā guṇavattarāḥ || 17 ||
[Analyze grammar]

teṣāṃ spardhā tato jātā dṛṣṭvā tasya viceṣṭitam |
ekasthānaprasūtānāṃ sarveṣāṃ guṇaśālinām || 18 ||
[Analyze grammar]

ayaṃ guṇavihīno'pi prakhyāto bhuvanatraye |
harārādhanamāsādya yasmāttasmādvayaṃ haram |
tadarthe toṣayiṣyāmaḥ sāmyaṃ yena prajāyate || 19 ||
[Analyze grammar]

aṣṭaṣaṣṭiḥ smṛtā loke kṣetrāṇāṃ śūlapāṇinaḥ |
yatra sānnidhyamabhyeti trikālaṃ parameśvaraḥ || 20 ||
[Analyze grammar]

aṣṭaṣaṣṭiśca gotrāṇāmasmākaṃ cātra saṃsthitā |
etena mūḍhamanasā sārdhaṃ sāmānyalakṣaṇā || 22 ||
[Analyze grammar]

tasmādanena cārādhya bhagavantaṃ trilocanam |
tacca liṃgaṃ samānītamatra pātālasaṃsthitam || 22 ||
[Analyze grammar]

tathā sarvaiśca sarvāṇi kṣetraliṃgāni kṛtsnaśaḥ |
ānetavyāni cārādhya tapaḥśaktyā maheśvaram || 23 ||
[Analyze grammar]

eteṣāṃ sarvagotrāṇāmāneṣyati ca śaṃkaraḥ |
yadgotraṃ kṣetrasaṃyuktaṃ yaccānyadvā bhaviṣyati || 24 ||
[Analyze grammar]

tataste śarmasaṃyuktāḥ sarva eva dvijottamāḥ |
cakrustapaḥkriyāṃ sarve duṣkarāṃ sarvajantubhiḥ || 25 ||
[Analyze grammar]

japairhomopavāsaiśca niyamaiśca pṛthagvidhaiḥ |
balipūjopahāraiśca snānadānādibhistathā || 26 ||
[Analyze grammar]

liṃgaṃ saṃsthāpya devasya nāmnā khyātaṃ dvijeśvaram |
manoharatare procce prāsāde parvatopame || 27 ||
[Analyze grammar]

tyaktvā gṛhakriyāḥ sarvāstathā yajñasamudbhavāḥ |
anyāśca lokayātrotthāstoṣayaṃti maheśvaram || 28 ||
[Analyze grammar]

evamārādhyamāno'pi santoṣaṃ parameśvaraḥ |
nābhyagacchatparāṃ tuṣṭiṃ kathaṃcidapi sa dvijāḥ || 29 ||
[Analyze grammar]

tato varṣasahasrāṃte samārādhya maheśvaram |
na ca kiñcitphalaṃ prāptā yāvatkruddhāstato'khilāḥ || 30 ||
[Analyze grammar]

asya mūrkhatamasyā'pi tvaṃ śūliṃścitraśarmaṇaḥ |
sustokenā'pi kālena santoṣaṃ paramaṃ gataḥ || 31 ||
[Analyze grammar]

vayaṃ vārdhakyamāpannā bālyātprabhṛti śaṃkaram |
pūjayanto'pi no dṛṣṭastathā'pi parameśvara || 32 ||
[Analyze grammar]

tasmātsarve prakartavyaṃ havyavāhapraveśanam |
asmābhirniścayo hyeṣa tavāgre sāṃprataṃ kṛtaḥ || 33 ||
[Analyze grammar]

tataścāhṛtya kāṣṭhāni sarve te dvijasattamāḥ |
īśvaraṃ manasi dhyātvā citāścakruḥ pṛthagvidhāḥ || 34 ||
[Analyze grammar]

tathā sarvaṃ kriyākalpaṃ snānadānādikaṃ ca yat |
kṛtvā te brāhmaṇāḥ sarve susamiddhahutāśanam || 35 ||
[Analyze grammar]

yāvatkṛtvā sutaiḥ sārdhaṃ praviśaṃti samāhitāḥ |
tāvatsa bhagavāṃstuṣṭasteṣāṃ saṃdarśanaṃ yayau || 36 ||
[Analyze grammar]

abravīcca vihasyoccairmeghagambhīrayā girā |
sarvāṃstānbrāhmaṇaśreṣṭhānmṛtānsaṃjīvayanniva || 37 ||
[Analyze grammar]

bho bho brāhmaṇaśārdūlā mā maivaṃ sāhasaṃ mahat |
yūyaṃ kuruta madvākyātsaṃtuṣṭasya viśeṣataḥ || 38 ||
[Analyze grammar]

tasmādvadata yaccitte yuṣmākaṃ caiva saṃsthitam |
yena dattvā pragacchāmi svameva bhuvanaṃ punaḥ || 39 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
asminkṣetre suraśreṣṭha purasyāsya ca saṃnidhau |
kṣetrāṇāmaṣṭaṣaṣṭiryā dhanyā saṃkīrtyate janaiḥ || 40 ||
[Analyze grammar]

sadābhyaitu samaṃ liṃgaistairādyaiḥ surasattama |
yenāmarṣapraśāṃtirnaḥ sarveṣāmiha jāyate || 41 ||
[Analyze grammar]

eṣa saṃspardhate'smābhiḥ sarvairguṇavivarjitaḥ |
tvalliṃgasya prabhāvena tasmādetatsamācara || 42 ||
[Analyze grammar]

sūta uvāca |
etasminnaṃtare vipro jñātvā taṃ varadaṃ haram |
uvāca spardhayā yuktaścitraśarmā maheśvaram || 43 ||
[Analyze grammar]

citraśarmovāca |
etaiḥ prāṇaparityāgamārabhya tadanataram |
tuṣṭiṃ nīto'si devaśa kṛtvā ca sumahattapaḥ || 44 ||
[Analyze grammar]

mayā sparddhamānaiśca kevalaṃ guṇagarvitaiḥ |
tasmādeṣo na dātavyatvaṃ tvayā kiṃcitsureśvara || 46 ||
[Analyze grammar]

yadi tvaṃ māmatikramya saṃpradāsyasi vāṃchitam |
etaiḥ putrakalatraiśca sārdhaṃ pratyakṣatastava |
pāvakaṃ sādhayiṣyāmi tasmādyuktaṃ samācara || 46 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā bhagavāñchaśiśekharaḥ |
cintayāmāsa cittena kimatra sukṛtaṃ bhavet || 47 ||
[Analyze grammar]

ete brāhmaṇaśārdūlā vināśaṃ yāṃti matkṛte |
eṣo'pi sarvasaṃsiddho gaṇatulyo dvijottamaḥ || 48 ||
[Analyze grammar]

tasmāddvābhyāṃ mayā kāryaṃ kṣetre saukhyaṃ yathā bhavet |
brāhmaṇānāṃ viśeṣeṇa tathā cātra nivāsinām || 49 ||
[Analyze grammar]

mamāpi sarvadā citte kṛtyametaddhi vartate |
eka sthāne karomyeva sarvakṣetrāṇi yāni me || 50 ||
[Analyze grammar]

bhaviṣyati tathā kālo raudraḥ kalisamudbhavaḥ |
tatra kṣetrāṇi tīrthāni nāśaṃ yāsyaṃti bhūtale || 51 ||
[Analyze grammar]

sattīrthaistadbhayātsarvaiḥ kṣetrametatsamāśritam |
ānayiṣyāmyahamapi svāni kṣetrāṇi kṛtsnaśaḥ || 52 ||
[Analyze grammar]

tatastaṃ citraśarmāṇaṃ prāha cedaṃ maheśvaraḥ |
śṛṇu madvacanaṃ kṛtsnaṃ kuruṣva tadanaṃtaram || 53 ||
[Analyze grammar]

atra kṣetrāṇi sarvāṇi madīyāni dvijottama |
samāgacchaṃtu viprāśca prabhavaṃtu praharṣitāḥ || 54 ||
[Analyze grammar]

tavāpi yogyatāṃ śreṣṭhāṃ kariṣyāmi mahāmate |
yadi me vartase vākye muktvā sparddhāṃ dvijodbhavām || 55 ||
[Analyze grammar]

turīyamapi te gotraṃ vedoktena krameṇa ca |
ādyatāṃ cāpi te sarve kīrtayiṣyaṃti te dvijāḥ || 56 ||
[Analyze grammar]

tathānyadapi sanmānaṃ tava yacchāmi ca dvija |
ācandrārkamasaṃdigdhaṃ putrapautrādikaṃ ca yat || 57 ||
[Analyze grammar]

tvadanvaye bhaviṣyaṃti putrapautrāstathā pare |
kṛtye śrāddhe tarpaṇe vā kriyamāṇe vidhānataḥ || 58 ||
[Analyze grammar]

ādyasya vatsasaṃjñasya nāma uccārya gotrajam |
tato nāmāni cāpyevaṃ kīrtayiṣyaṃti bhaktitaḥ || 59 ||
[Analyze grammar]

tataḥ saṃtarpayiṣyaṃti pitṝnatha pitāmahān |
tathānyānapi baṃdhūṃśca suhṛtsaṃbaṃdhibāṃdhavān || 60 ||
[Analyze grammar]

tvadanvaye vinā nāmnā tvadīyena vimohitāḥ |
ye pitṝṃstarpayiṣyaṃti teṣāṃ vyarthaṃ bhaviṣyati || 61 ||
[Analyze grammar]

śrāddhaṃ vā yadi vā dānaṃ tarpaṇaṃ vā tvadudbhavam |
tasmādahaṃkṛtiṃ muktvā māmārādhaya kevalam || 62 ||
[Analyze grammar]

yena siddho'pi saṃsiddhiṃ parāmāpnoṣi śāśvatīm |
evaṃ saṃbodhya taṃ vipraṃ kṛtvādyamapi paścimam || 63 ||
[Analyze grammar]

tatastānbrāhmaṇānāha prāsādaḥ kriyatāmiti |
gotraṃgotraṃ puraskṛtya sthāpyaṃ liṃgamanuttamam |
yena saṃkramaṇaṃ teṣu mama saṃjāyatedvijāḥ || 64 ||
[Analyze grammar]

atha te brāhmaṇāstatra bhūmibhāgānmanoharān |
dṛṣṭvādṛṣṭvā pracakruśca prāsādānharṣasaṃyutāḥ || 65 ||
[Analyze grammar]

aṣṭaṣaṣṭimitāndivyānkailāsaśikharopamān |
teṣu saṃsthāpayāmāsu liṅgāni vividhāni ca |
kṣetrekṣatre ca yannāma tattatsaṃjñāṃ pracakrire || 66 ||
[Analyze grammar]

atha teṣāṃ punardṛṣṭiṃ gatvā devastrilocanaḥ |
provāca madhuraṃ vākyaṃ kasmiṃścitkālaparyaye |
ārādhitastapaḥśaktyā liṃgasaṃsthāpanādanu || 67 ||
[Analyze grammar]

śrībhagavānuvāca |
parituṣṭo'smi vipreṃdrā yuṣmākamahamadya vai |
etanmama kṛtaṃ kṛtyaṃ bhavadbhirakhilaṃ tataḥ || 68 ||
[Analyze grammar]

asmadīyāni liṃgāni kṣetrāṇi ca kalerbhayāt |
tato mānyāśca me yūyaṃ nānyairetadbhaviṣyati || 69 ||
[Analyze grammar]

tasmāccittasthitaṃ śīghraṃ prārthayaṃtu dvijottamāḥ |
saṃprayacchāmi yenāśu yadyapi syātsudurlabham || 70 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yadi deva prasannastvamasmākaṃ ca sureśvara |
paścimaścitraśarmā ca yathādyo bhavatā kṛtaḥ || 71 ||
[Analyze grammar]

asmadīyaṃ sadā nāma kīrtanīyamasaṃśayam |
śrāddhakṛtyeṣu sarveṣu yathā tena samā vayam |
bhavāmastvatprasādena sāṃprataṃ citraśarmaṇā || 72 ||
[Analyze grammar]

śrībhagavānuvāca |
yuṣmākamapi ye kecidvaśaṃ yāsyaṃti mānavāḥ |
yuvānaḥ śāstrasaṃyuktā vedavidyāviśāradāḥ || 73 ||
[Analyze grammar]

ānayiṣyatha tānyūyamāmuṣyāyaṇasaṃjñitān |
nityaṃ sthitāśca te kṣetre śrāddhasyākṣayyakārakāḥ || 74 ||
[Analyze grammar]

evamuktvātha deveśastataścādarśanaṃ gataḥ |
te'pi viprāḥ susaṃtuṣṭāstatra sthāne vyavasthitāḥ || 75 ||
[Analyze grammar]

evaṃ tatra samastāni kṣetrāṇyāyatanāni ca |
kalibhītāni vipreṃdrā nivasaṃti sadaiva hi || 76 ||
[Analyze grammar]

evaṃ te brāhmaṇāḥ prāpya siddhiṃ ceśvarapūjanāt |
khyātāḥ sarvatra bhuvane śrāddhasyākṣayyakārakāḥ || 77 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetra māhātmye brāhmaṇacitraśarmaliṃgasthāpanavṛttāṃtavarṇanaṃnāma saptottaraśatatamo'dhyāyaḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 107

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: