Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
saṃprasthitasya rāmasya svakīyaṃ sadanaṃ prati |
yadāścaryamabhūnmārge śrūyatāṃ dvijasattamāḥ || 1 ||
[Analyze grammar]

nabhomārgeṇa gacchattadvimānaṃ puṣpakaṃ dvijāḥ |
akasmādeva sañjātaṃ niścalaṃ citrakṛnnṛṇām || 2 ||
[Analyze grammar]

atha tanniścalaṃ dṛṣṭvā puṣpakaṃ gaganāṃgaṇe |
rāmo vāyusutasyedaṃ vacanaṃ prāha vismayāt || 3 ||
[Analyze grammar]

tvaṃ gatvā mārute śīghraṃ bhūmiṃ jānīhi kāraṇam |
kimetatpuṣpakaṃ vyomni niścalatvamupāgatam || 4 ||
[Analyze grammar]

kadāciddhāryate nāsya gatiḥ kutrāpi kenacit |
brahmadṛṣṭiprasūtasya puṣpakasya mahātmanaḥ || 5 ||
[Analyze grammar]

bāḍhamityeva sa procya hanūmāndharaṇītalam |
gatvā śīghraṃ punaḥ prāha praṇipatya raghūttamam || 6 ||
[Analyze grammar]

atrāsyādhaḥ śubhaṃ kṣetraṃ hāṭakeśvara saṃjñitam |
yatra sākṣājjagatkartā svayaṃ brahmā vyavasthitaḥ || 7 ||
[Analyze grammar]

ādityā vasavo rudrā devavaidyau tathāśvinau |
tatra tiṣṭhanti te sarve tathānye siddhakinnarāḥ || 8 ||
[Analyze grammar]

etasmātkāraṇānnaitadatikrāmati puṣpakam |
tatkṣetraṃ niścalībhūtaṃ satyametanmayoditam || 9 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā kautūhalasamavitaḥ |
puṣpakaṃ prerayāmāsa tatkṣetraṃ prati rāghavaḥ || 102 ||
[Analyze grammar]

sarvaistairvānaraiḥ sārdhaṃ rākṣasaiśca pṛthagvidhaiḥ |
avatīrya tato hṛṣṭastasminkṣetre samantataḥ || 11 ||
[Analyze grammar]

tīrthamālokayāmāsa puṇyānyāyatanāni ca |
tato vilokayāmāsa pitāmahavinirmitām |
cāmuṇḍāṃ tatra ca snātvā kuṇḍe kāmapradāyini || 12 ||
[Analyze grammar]

tato vilokayāmāsa pitrā tasya vinirmitam |
rāmaḥ svamiva deveśaṃ dṛṣṭvā devaṃ caturbhujam || 13 ||
[Analyze grammar]

rājavāpyāṃ śucirbhūtvā snātvā tarpya nijānpitṝn |
tataśca cintayāmāsa kṣetre tra bahupuṇyade || 14 ||
[Analyze grammar]

liṃgaṃ saṃsthāpayāmyeva yadvattātena keśavaḥ |
tathā me dayito bhrātā lakṣmaṇo divamāśritaḥ || 15 ||
[Analyze grammar]

yastasya nāmanirdiṣṭaṃ liṃgaṃ saṃsthāpayāmyaham |
taṃ cāpi mūrtimaṃtaṃ ca sītayā sahitaṃ śubham |
kṣetre medhyatame cātra tathātmānaṃ dṛṣanmayam || 16 ||
[Analyze grammar]

evaṃ sa niścayaṃ kṛtvā prāsādānāṃ ca paṃcakam |
sthāpayāmāsa sadbhaktyā rāmaḥ śastrabhṛtāṃ varaḥ || 17 ||
[Analyze grammar]

tataste vānarāḥ sarve rākṣasāśca viśeṣataḥ |
liṃgāni sthāpayāmāsuḥ svānisvāni pṛthakpṛthak || 18 ||
[Analyze grammar]

tatraiva suciraṃ kālaṃ sthitāste śraddhayā'nvitāḥ |
tato jagmurayodhyāyāṃ vimānavaramāśritāḥ || 19 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yathā rāmeśvaro mahān |
lakṣmaṇeśvarasaṃyuktastasmiṃstīrthe suśobhane || 20 ||
[Analyze grammar]

yastau prātaḥ samutthāya sadā paśyati mānavaḥ |
sa kṛtsnaṃ phalamāpnoti śrute rāmāyaṇe'tra yat || 21 ||
[Analyze grammar]

athāṣṭamyāṃ caturdaśyāṃ yo rāmacaritaṃ paṭhet |
tadagre vājimedhasya sa kṛtsnaṃ labhate phalam || 22 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrīrāmacandreṇa hāṭakeśvarakṣetre lakṣmaṇādiprāsādapañcakanirmāṇapratiṣṭhāpanavarṇanaṃnāma dvyuttaraśatatamo'dhyāyaḥ || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 102

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: