Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
āścaryaṃ sūtaputraitadyattvayā parikīrtitam |
yatsthāpitāni liṃgāni rākṣasairapi vānaraiḥ || 1 ||
[Analyze grammar]

tasmādvistarato brūhi yatrayatra yathāyathā |
taiḥ sthāpitāni liṃgāni yeṣu sthāneṣu sūtaja || 2 ||
[Analyze grammar]

sūta uvāca || |
sugrīvaḥ saṃbhramitvātha kṣetraṃ sarvamaśeṣataḥ |
bālamaṃḍanakaṃ prāpya tatra snātvā samāhitaḥ || 3 ||
[Analyze grammar]

mukhaliṃgaṃ tatastatra sthāpayāmāsa śūlinaḥ || |
tathānyairvānaraiḥ sarvaimukhaliṃgāni śūlinaḥ |
svasaṃjñārthaṃ dvijaśreṣṭhāḥ sthāpitāni yathecchayā || 4 ||
[Analyze grammar]

yasteṣāṃ mukhaliṃgānāṃ karoti ghṛtakaṃbalam || |
makarasthena sūryeṇa śivalokaṃ sa gacchati || 5 ||
[Analyze grammar]

tataḥ paścimadigbhāge tasya kṣetrasya rākṣasaiḥ |
saṃsthāpitāni liṅgāni caturvaktrāṇi ca dvijāḥ || 6 ||
[Analyze grammar]

rāmeṇa pūrvadigbhāge prāsādānāṃ ca paṃcakam |
sthāpitaṃ bhaktiyuktena sarvapātakanāśanam || 7 ||
[Analyze grammar]

tathādakṣiṇadigbhāge kūpikā tena nirmitā || |
ānarttīyataḍāgasya samīpe pāpanāśanī || 8 ||
[Analyze grammar]

yastasyāṃ kurute śrāddhaṃ saṃprāpte dakṣiṇāyane |
so'śvamedhaphalaṃ prāpya pitṛloke mahīyate || 9 ||
[Analyze grammar]

yastatra dīpakaṃ dadyātkārtike māsi ca dvijāḥ |
na sa paśyati raudrāṃstānnarakānekaviṃśatim |
na cāṃdho jāyate kvāpi yatrayatra prajāyate || 10 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ānarttīyataḍāgaṃ tatkena tatra vinirmitam |
kiṃprabhāvaṃ ca kārtsnyena sūtaputra prakīrtaya || 11 ||
[Analyze grammar]

sūta uvāca || |
ānarttīyataḍāgasya mahimā dvijasattamāḥ |
ekavaktreṇa no śakyo vaktuṃ varṣaśatairapi || 12 ||
[Analyze grammar]

āśvinasya site pakṣe caturdaśyāṃ samāhitaḥ |
snātvā devānpitṝṃścaiva tarpayedvidhipūrvakam || 13 ||
[Analyze grammar]

tato dīpotsavadine śrāddhaṃ kṛtvā samāhitaḥ |
dāmodaraṃ yamaṃ pūjya dīpaṃ dadyātsvabhaktitaḥ || 14 ||
[Analyze grammar]

saṃpūjyo dharmarājastu gandhapuṣpānulepanaiḥ |
māṣāstilāśca dātavyā goviṃdaḥ prīyatāmiti || 15 ||
[Analyze grammar]

tilamāṣapradānena dvijānāṃ tarpaṇena ca |
yamena sahito devaḥ prīyate puruṣottamaḥ || 16 ||
[Analyze grammar]

ya evaṃ kurute viprāstīrtha ānarta saṃjñite |
so'śvamedhaphalaṃ prāpyabrahmaloke mahīyate || 17 ||
[Analyze grammar]

yasmindine samāyāto rāmastatra praharṣitaḥ |
tasmindvijottamaiḥ sarvaiḥ proktaḥ so'bhyetya sādaram || 18 ||
[Analyze grammar]

atrāgastyo muniśreṣṭhastiṣṭhate raghunaṃdana |
taṃ gatvā paśya viprendra mitrāvaruṇasaṃbhavam || 19 ||
[Analyze grammar]

atha teṣāṃ vacaḥ śrutvā rāmo rājīvalocanaḥ |
vānarai rākṣasaiḥ sārdhaṃ prahṛṣṭaḥ satvaraṃ yayau || 20 ||
[Analyze grammar]

aṣṭāṃgapraṇipātena taṃ praṇamya raghūttamaḥ |
pariṣyakto dṛḍhaṃ tena sānandena mahātmanā || 21 ||
[Analyze grammar]

nātidūre tatastasya vinayena samanvitaḥ |
upaviṣṭo dharāpṛṣṭhe kṛtāṃjalipuṭaḥ sthitaḥ || 22 ||
[Analyze grammar]

tataḥ pṛṣṭastu muninā kathayāmāsa vistarāt |
vṛttāṃtaṃ sarvamātmīyaṃ svargasya gamanaṃ prati || 23 ||
[Analyze grammar]

yathā sītā parityaktā yathā saumitriṇā kṛtaḥ |
parityāgaḥ svakīyasya saṃtyaktena mahātmanā || 24 ||
[Analyze grammar]

tathā sugrīvamāsādya tathaiva ca vibhīṣaṇam |
saṃbhāṣya cāgamastvatra tataḥ puṣpakasaṃsthitiḥ || 25 ||
[Analyze grammar]

tato'gastyaḥ kathāścitrāścakre tasya purastadā |
rājarṣīṇāṃ purāṇānāṃ dṛṣṭāṃtairbahubhirmuniḥ || 26 ||
[Analyze grammar]

tataḥ kathāvasāne ca calacittaṃ raghūttamam |
vilokya pradadau tasmai ratnābharaṇamuttamam || 27 ||
[Analyze grammar]

yanna deveṣu yakṣeṣu siddhavidyādhareṣu ca |
nāgeṣu rākṣasendreṣu mānuṣeṣu ca kā kathā || 28 ||
[Analyze grammar]

yasyendrāyudhasaṃghāśca niṣkrāmaṃti sahasraśaḥ |
rātrau tamisrapakṣe'pi lakṣyate'rkopamatviṣaḥ || 29 ||
[Analyze grammar]

tadrāmastu gṛhītvā'tha vismayotphullalocanaḥ |
papraccha kautukāviṣṭaḥ kutastvetanmune tava || 30 ||
[Analyze grammar]

atyadbhutakaraṃ ratnairnirmitaṃ timirāpaham |
kaṇṭhābharaṇamākhyāhi nedamasti jagattraye || 31 ||
[Analyze grammar]

agastiruvāca |
yatpaśyasi raghuśreṣṭha taḍāgamidamuttamam |
mamāśramasamīpasthaṃ taddevadevanirmitam || 32 ||
[Analyze grammar]

tasya tīre mayā dṛṣṭaṃ yadāścaryamanuttamam |
tatte'haṃ saṃpravakṣyāmi śṛṇuṣva raghu nandana || 33 ||
[Analyze grammar]

kadācidrāghavaśreṣṭha niśīthe'haṃ samutthitaḥ |
paśyāmi vyomamārgeṇa pradyotaṃ bhāskaropamam || 34 ||
[Analyze grammar]

yāvattāvadvimānaṃ tadapsarogaṇarājitam |
tasya madhyagataścaikaḥ puruṣastaruṇastathā |
andhastatra samārūḍhaḥ stūyate kinnarairnṛpaḥ || 35 ||
[Analyze grammar]

ratnābharaṇametacca bibhratkaṇṭhe sunirmalam |
dvādaśārkapratīkāśaṃ kāmadeva ivāparaḥ || 36 ||
[Analyze grammar]

athottīrya vimānāgryātskaṃdhalagno raghūdvaha |
ekasya devadūtasya salilāṃtamupāgataḥ || 37 ||
[Analyze grammar]

tataśca salilāttasmādākṛṣya ca kalevaram |
mṛtakasya tato daṃtairbhakṣayāmāsa satvaram || 38 ||
[Analyze grammar]

yathāyathā mahāmāṃsaṃ sa bhakṣayati rāghava |
tathātathā punaḥ kāyaṃ tadrūpaṃ tatprajāyate || 39 ||
[Analyze grammar]

tatastṛptiṃ cirātprāpya śucirbhūtvā praharṣitaḥ |
niṣkamya salilādyāvadvimānamadhirohati || 40 ||
[Analyze grammar]

tāvanmayā drutaṃ gatvā sa pṛṣṭaḥ kautukānnṛpaḥ |
sevyamāno'pi gandharvaiḥ samaṃtādbuddhitatparaiḥ || 41 ||
[Analyze grammar]

bhobho vaimānikaśreṣṭha muhūrtaṃ pratipālaya |
agastirnāma vipro'haṃ mitrāvaruṇasaṃbhavaḥ || 42 ||
[Analyze grammar]

tacchrutvā sammukho bhūtvā praṇāmamakarottataḥ |
taiśca vaimānikaiḥ sārdhaṃ sarvaistaiḥ kinnarādibhiḥ || 43 ||
[Analyze grammar]

so'yaṃ rājā mayā pṛṣṭaḥ kṛtānatiḥ puraḥ sthitaḥ |
kastvamīdṛgvapuḥ śrīmānvimānavaramāśritaḥ |
sevyamāno'psarobhiśca gandharvaiḥ kinnaraistathā || 44 ||
[Analyze grammar]

atrā'gatya taḍāgāṃte mahāmāṃsaprabhakṣaṇam |
kṛtavānasi vaikalyaṃ kasmātte dṛṣṭisaṃbhavam || 45 ||
[Analyze grammar]

vaimānika uvāca |
sādhu sādhu muniśreṣṭha yattvaṃ prāpto mamāntikam |
avaśyaṃ sānukūlo me vidhiryattvaṃ samāgataḥ || 46 ||
[Analyze grammar]

sādhūnāṃ darśanaṃ puṇyaṃ tīrthabhūtā hi sādhavaḥ |
kālena phalate tīrthaṃ sadyaḥ sādhusamāgamaḥ || 47 ||
[Analyze grammar]

tasmātsarvaṃ tavākhyānaṃ kathayāmi mahāmune |
yena me garhitaṃ bhojyaṃ vibhavaśca tathedṛśaḥ || 48 ||
[Analyze grammar]

ahamāsaṃ purā rājā śvetonāma mahāmune |
ānartādhipatiḥ pāpaḥ sarvalokanipīḍakaḥ || 49 ||
[Analyze grammar]

na kiṃcitprāṅmayā dattaṃ na hutaṃ jātavedasi |
na ca rakṣā kṛtā loke na trātāḥ śaraṇāgatāḥ || 50 ||
[Analyze grammar]

dṛṣṭvādṛṣṭvā mayā ratnaṃ yatkiṃciddharaṇītale || |
tadvai balāddhṛtaṃ sarvaṃ sarveṣāmiha dehinām || 51 ||
[Analyze grammar]

tataḥ kālena dīrgheṇa jarāgrastasya me balāt |
hṛtaṃ rājyaṃ svaputreṇa māṃ nirvāsya vigarhitam || 52 ||
[Analyze grammar]

tato'haṃ jarayā grasto vairāgyaṃ paramaṃ gataḥ |
samāyāto'tra vipreṃdra bhramamāṇa itastataḥ || 53 ||
[Analyze grammar]

tataḥ kṣutkṣāmakaṇṭho'haṃ snātvā'tra salile śubhe |
mṛtaśca saṃniviṣṭohaṃ kṣudhayā paripīḍitaḥ || 54 ||
[Analyze grammar]

prāviśyā'tra jale puṇye paṃcatvaṃ samupāgataḥ |
tataśca tatkṣaṇādeva vimānaṃ samupasthitam || 55 ||
[Analyze grammar]

māmanyena śarīreṇa samādāya ca kiṃkarāḥ |
tatrāropya tataḥ prāptā brahmaṇaḥ sadanaṃ prati || 56 ||
[Analyze grammar]

divyamālyāvaradharaṃdivyagandhānulepanam |
divyābharaṇasaṃjuṣṭaṃ stūyamānaṃ ca kinnaraiḥ || 57 ||
[Analyze grammar]

tato brahmasabhāmadhye hyahaṃ tairdevakiṃkaraiḥ |
tādṛgrūpo vicakṣuśca dhārito brahmaṇaḥ puraḥ || 58 ||
[Analyze grammar]

sarvaiḥ sabhāgatairdṛṣṭā vismitāsyaiḥ parasparam |
anyaiśca nindamānaiśca dhikchabdasya prajalpakaiḥ || 59 ||
[Analyze grammar]

kiṃkarā ūcuḥ |
eṣa devaścaturvaktraḥ sabheyaṃ tasya sambhavā |
sarvairdevagaṇairjuṣṭā praṇāmaḥ kriyatāmiti || 60 ||
[Analyze grammar]

tato'haṃ praṇipatyoccaistaṃ devaṃ devasaṃyutam |
upaviṣṭaḥ sabhāmadhye vrīḍayā'vanataḥ sthitaḥ || 61 ||
[Analyze grammar]

yathāyathā kathāstatra prajāyante sabhātale |
devadvijanarendrāṇāṃ dharmākhyānāni kuṃbhaja || 62 ||
[Analyze grammar]

tathātathā mamātīva kṣudvṛddhiṃ saṃpragacchati |
jāne kiṃ bhakṣayāmyāśu dṛṣadaḥ kāṣṭhameva vā || 63 ||
[Analyze grammar]

tato mayā praṇamyoccairvijñaptaḥ prapitāmahaḥ |
prāṇipatya muniśreṣṭha lajjāṃ tyaktvā sudūrataḥ || 64 ||
[Analyze grammar]

kṣudhā māṃ bādhate atīva sāṃprataṃ prapitāmaha |
tathā paśyāmi no kiṃcittādṛgbhojyaṃ prayaccha me || 65 ||
[Analyze grammar]

kṣutpipāsādayo doṣā na vidyaṃte'tra te kila |
svarge sthitasya yaccaitattatkimevaṃvidhaṃ mama || 66 ||
[Analyze grammar]

pitāmaha uvāca |
tvayā nānnaṃ kvaciddattaṃ kasyacitpṛthivītale |
tenātrāpi bubhukṣā te vṛddhiṃ gacchati durmate || 67 ||
[Analyze grammar]

tathā hṛtāni ratnāni yāni dṛṣṭigatāni te |
cakṣurhīnastato jāto mama loke gato'pi ca || 68 ||
[Analyze grammar]

yastvaṃ pātakayukto'pi saṃprāpto mama maṃdiram |
tadvakṣyāmyakhilaṃ te'haṃ śṛṇuṣvaikamanāḥ sthitaḥ || 69 ||
[Analyze grammar]

yasmiñjale tvayā muktāḥ prāṇāḥ pāpā tmanāpica |
śvetadvīpapatistatra kalikālabhayāturaḥ || 70 ||
[Analyze grammar]

tato'sya sparśanātsadyo vimuktaḥ sarvapātakaiḥ |
annādānātparā pīḍā jāyate kṣutsamu dbhavā || 71 ||
[Analyze grammar]

tathā ratnāpahāreṇa sañjātā cāṃdhatā tava |
naivānyatkāraṇaṃ kiṃcitsatyametanmayoditam || 72 ||
[Analyze grammar]

tato mayā vidhiḥ proktaḥ punareva dvijottama |
eṣo'pi brahmalokaste narakādatiricyate |
tasmāttatraiva māṃ deva preṣayasva kimatra vai || 73 ||
[Analyze grammar]

brahmovāca |
tasmāttatraiva gaccha tvaṃ preṣi to'si kimatra vai |
narake tava vāso na śvetadvīpasamudbhavam || 74 ||
[Analyze grammar]

māhātmyaṃ nāśamāyāti śāstraṃ syātsatyavarjitam |
tasmāttvaṃ nityamārūḍho vimā ne traivasundare || 75 ||
[Analyze grammar]

gatvā jalāśaye tasminyatra prāṇāḥ samujjhitāḥ |
tameva nijadehaṃ ca bhakṣayasva yathecchayā || 76 ||
[Analyze grammar]

tadbhaviṣyati madvākyā dakṣayaṃ jalamadhyagam |
tāvatkālaṃ ca dṛṣṭiste bhojyakāle bhaviṣyati || 77 ||
[Analyze grammar]

tato'haṃ tasya vākyena dīpotsavadine sadā |
niśīthe'tra samā gatya bhakṣayāmi nijāṃ tanum || 78 ||
[Analyze grammar]

tatastṛptiṃ pragacchāmi yāvaddaivaṃ dinaṃ sthitam |
mānuṣaṃ ca tathā varṣamīdṛgrūpo vyavasthitaḥ || 79 ||
[Analyze grammar]

nāstyasādhyaṃ muniśreṣṭha tava kiṃcijjagattraye |
yenaikaṃ culukaṃ kṛtvā nipītaḥ payasāṃnidhiḥ || 80 ||
[Analyze grammar]

tasmānmune dayāṃ kṛtvā mamopari mahattarām |
akṛtyā drakṣa māmasmātsarvalokavigarhitāt || 81 ||
[Analyze grammar]

tathā dṛṣṭipradānaṃ me kuruṣva munisattama |
nirviṇṇo'smyaṃdhabhāvena nānyā tvatto'sti me gatiḥ || 82 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kṛpayā mama mānasam |
dravībhūtaṃ tadā vākyamavocaṃ taṃ raghūttama || 83 ||
[Analyze grammar]

tvamannaniṣkrayaṃ dehi kaṇṭhasthamiha bhūṣaṇam |
yena nāśaṃ prayātyeṣā bubhukṣā jaṭharodbhavā || 84 ||
[Analyze grammar]

tathā'dyaprabhṛti prājña ratnadīpānsunirmalān |
atraiva sarasastīre dehi dāmodarāya ca || 85 ||
[Analyze grammar]

ddhasa yena saṃjāyate dṛṣṭiḥ śāśvatī tava nirmalā |
mama vākyādasaṃdigdhaṃ satyenātmānamālabhe || 86 ||
[Analyze grammar]

rājovāca |
mamopari dayāṃ kṛtvā tvameva munisattama |
gṛhāṇa ratnasaṃbhūtaṃ kaṇṭhābharaṇamuttamam || 87 ||
[Analyze grammar]

tato dayābhibhūtena mayā tasya pratigrahaḥ |
niḥspṛheṇāpi saṃcīrṇo muninā raṇyavāsinā |
tataḥ prakṣālya me pādau yāvattenānnaniṣkraye |
vibhūṣaṇamidaṃ dattaṃ sadbhaktyā bhāvitātmane |
tatastasya praṇaṣṭā sā bubhukṣā tatkṣaṇānnṛpa |
saṃjātā paramā tṛptirdevapīyūṣasaṃbhavā || 90 ||
[Analyze grammar]

tasya naṣṭaṃ mṛtaṃ kāyaṃ tacca jīrṇaṃ purodbhavam |
yadāsīdakṣayaṃ nityaṃ tasmiṃstoye vyavasthitam || 91 ||
[Analyze grammar]

tataḥ saṃsthāpitastena tasminsthāne subhaktitaḥ |
dāmodaro raghuśreṣṭha kṛtvā prāsādamuttamam || 92 ||
[Analyze grammar]

tasyāgre śraddhayā yukto dīpaṃ dayādyathāyathā |
tathātathā bhaveddṛṣṭistasya nityaṃ sunirmalām || 93 ||
[Analyze grammar]

tato māsātsamāsādya divyacakṣurmahīpatiḥ |
sa babhūva nṛpaśreṣṭhaḥ spṛhaṇīyatamaḥ satām || 94 ||
[Analyze grammar]

tataḥ provāca māṃ hṛṣṭaḥ praṇipatya kṛtāṃjaliḥ |
harṣagadgadayā vācā prasthitastridivaṃ prati || 95 ||
[Analyze grammar]

tvatprasādātpraṇaṣṭā me bubhukṣā'tisudāruṇā |
tathā dṛṣṭiśca saṃjātā divyā brāhmaṇasattama || 96 ||
[Analyze grammar]

anujñāṃ dehi me tasmādyena gacchāmi sāṃpratam |
brahmalokaṃ muniśreṣṭha tīrthasyāsya prabhāvataḥ || 97 ||
[Analyze grammar]

tato mayā vinirmuktaḥ praṇipatya muhurmuhuḥ |
sa jagāma prahṛṣṭātmā brahmalokaṃ sanātanam || 98 ||
[Analyze grammar]

evaṃ me bhūṣaṇamidaṃ jātaṃ hastagataṃ purā |
tava yogyamidaṃ jñātvā tubhyaṃ tena niveditam || 99 ||
[Analyze grammar]

tataḥ prabhṛti rājeṃdra samāgatyātra mānavāḥ |
ratnadīpānpradāyoccaiḥ snātvā'tra salile śubhe |
kārtike māsi niryāṃti dehāṃte tridivālayam || 100 ||
[Analyze grammar]

ye punaḥ prāṇasaṃtyāgaṃ prakurvaṃti samāhitāḥ |
pāpātmāno'pi te yāṃti brahmalokaṃ raghūttama || 101 ||
[Analyze grammar]

tato dṛṣṭvā sahasrākṣaḥ prabhāvaṃ tajjalodbhavam |
pāṃsubhiḥ pūrayāmāsa samaṃtādbhayasaṃkulam || 102 ||
[Analyze grammar]

tadadya divasaḥ prāpto dīpotsavasamudbhavaḥ |
supuṇyo'tra mamādeśāttvaṃ kuruṣva sukūpikām || 103 ||
[Analyze grammar]

tasyāṃ snānaṃ vidhāyātha pitṝṃstarpaya rāghava |
devasyāsya puro dehi ratnadīpamanuttamam || 4 ||
[Analyze grammar]

yena saṃjāyate siddhirbrahmalokasamudbhavā |
anenaiva śarīreṇa satyametanmayoditam || 5 ||
[Analyze grammar]

tataste rāghavādeśā tsarve rākṣasavānarāḥ |
tasmindeśe vinidadhuḥ kūpikāṃ vimalodakām || 6 ||
[Analyze grammar]

tatra snātvā pitṝṃstarpya ratnadīpaṃ pradāya ca |
samastaṃ kārtikaṃ yāvadayodhyāṃ prasthitāstataḥ || 107 ||
[Analyze grammar]

tato vibhīṣaṇaṃ muktvā hanūmaṃtaṃ ca vānaram |
brahmalokaṃ gatāḥ sarve tattīrthasya prabhāvataḥ || 108 ||
[Analyze grammar]

sūta uvāca |
adyāpi dīpadānaṃ yaḥ kurute tatra sādaram |
saṃprāpte kārtike māsi snātvā tatra jale śubhe |
sa sarvapātakairmukto brahmaloke mahīyate || 109 ||
[Analyze grammar]

evaṃ tatra samutpannaṃ tattaḍāgaṃ śubhāvaham |
ānarttīyaṃ tathā viṣṇukūpikā sā ca śobhanā || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 103

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: