Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ tāṃ rajanīṃ tatra sa uṣitvā raghūttamaḥ |
upāsyamānaḥ sarvaistaiḥ sadbhaktyā vānarottamaiḥ || 1 ||
[Analyze grammar]

tataḥ prabhāte vimale prodgate ravimaṇḍale |
kṛtvā prābhātikaṃ karma samāhūyātha puṣpakam || 2 ||
[Analyze grammar]

sugrīveṇa suṣeṇena tāreṇa kumudena ca |
aṃgadenātha kuṇḍena vāyuputreṇa dhīmatā || 3 ||
[Analyze grammar]

gavākṣeṇa naleneva tathā jāṃbavatāpi ca |
daśabhirvānaraiḥ sārdhaṃ samārūḍhaḥ sa puṣpake || 4 ||
[Analyze grammar]

tataḥ saṃprasthitaḥ kāle laṃkāmuddiśya rāghavaḥ |
manojavena tenaiva vimānena suvarcasā || 5 ||
[Analyze grammar]

saṃprāptastatkṣaṇādeva laṃkākhyāṃ ca mahāpurīm |
vīkṣayaṃstānpradeśāṃśca yatra yuddhaṃ purā'bhavat || 6 ||
[Analyze grammar]

tato vibhīṣaṇo dṛṣṭvā proddyotaṃ puṣpakodbhavam |
rāmaṃ vijñāya saṃprāptaṃ prahṛṣṭaḥ sammukho yayau |
maṃtribhiḥ sakalaiḥ sārdhaṃ tathā bhṛtyaiḥ sutairapi || 7 ||
[Analyze grammar]

atha dṛṣṭvā sudūrāttaṃ rāmadevaṃ vibhīṣaṇaḥ |
papāta daṇḍavadbhūmau jayaśabdamudīrayan || 8 ||
[Analyze grammar]

tathāgataṃ pariṣvajya sādaraṃ sa vibhīṣaṇam |
tenaiva sahitaḥ paścāllaṃkāṃ tāṃ praviveśa ha || 9 ||
[Analyze grammar]

vibhīṣaṇagṛhaṃ prāpya tatra siṃhāsane śubhe |
niviṣṭo vānaraistaiśca samantātparivāritaḥ || 10 ||
[Analyze grammar]

tato nivedayāmāsa tasmai sarvaṃ vibhīṣaṇaḥ |
rājyaṃ putrakalatrādi yaccānyadapi kiṃcana || 11 ||
[Analyze grammar]

tataḥ provāca vinayātkṛtāṃjalipuṭaḥ sthitaḥ |
ādeśo dīyatāṃ deva brūhi kṛtyaṃ karomi kim || 12 ||
[Analyze grammar]

akasmādeva saṃprāptaḥ kimarthaṃ vada me prabho |
kiṃ nāyātaḥ sa saumitristvayā sārdha ca jānakī || 3 ||
[Analyze grammar]

sūta uvāca |
nivedya rāghavastasmai sarvaṃ gadgadayā girā |
vāṣpapūrapraticchannavaktro bhūyo viniḥśvasan || 14 ||
[Analyze grammar]

tataḥ provāca satyārthaṃ vibhīṣaṇakṛte hitam |
taṃ cāpi śokasaṃtaptaṃ saṃbodhya raghunaṃdanaḥ || 15 ||
[Analyze grammar]

ahaṃ rājyaṃ parityajya sāṃprataṃ rākṣasottama |
yāsyāmi tridivaṃ tūrṇaṃ lakṣmaṇo yatra saṃsthitaḥ || 16 ||
[Analyze grammar]

na tena rahito martye muhūrtamapi cotsahe |
sthātuṃ rākṣasaśārdūla bāṃdhavena mahātmanā || 17 ||
[Analyze grammar]

ahaṃ śikṣāpaṇārthāya tava prāpto vibhīṣaṇa |
tasmādavyagracittena saṃśṛṇuṣva kuruṣva ca || 18 ||
[Analyze grammar]

eṣā rājyodbhavā lakṣmīrmadaṃ saṃjanayennṛṇām |
madyavatsvalpabuddhīnāṃ tasmātkāryo na sa tvayā || 19 ||
[Analyze grammar]

śakrādyā amarāḥ sarve tvayā pūjyāḥ sadaiva hi |
mānyāśca yena te rājyaṃ jāyate śāśvataṃ sadā || 20 ||
[Analyze grammar]

mama satyaṃ bhavedvākya metasmādahamāgataḥ |
prāptarājyapratiṣṭho'pi tava bhrātā mahābalaḥ || 21 ||
[Analyze grammar]

vināśaṃ sahasā prāptastasmānmānyāḥ surāḥ sadā |
yadi kaścitsamāyāti mānuṣo'tra kathaṃcana |
matkāya eva draṣṭavyaḥ sarvaireva niśācaraiḥ || 22 ||
[Analyze grammar]

tathā niśācarāḥ sarve tvayā vāryā vibhīṣaṇa |
mama setuṃ samullaṃghya na gaṃtavyaṃ dharātale || 23 ||
[Analyze grammar]

vibhīṣaṇa uvāca |
evaṃ vibho kariṣyāmi tavādeśamasaṃśayam |
paraṃ tvayā parityakte martye me jīvitaṃ vrajet || 24 ||
[Analyze grammar]

tasmānmāmapi tatraiva tvaṃ vibho netumarhasi |
ātmanā saha yatrāste prāggato lakṣmaṇastava || 25 ||
[Analyze grammar]

śrīrāma uvāca |
mayā te'kṣayamādiṣṭaṃ rājyaṃ rākṣasasattama |
tasmānnārhasi māṃ kartuṃ mithyācāraṃ kathaṃcana || 26 ||
[Analyze grammar]

ahamasminsvake setau śaṃkaratritayaṃ śubham |
sthāpayiṣyāmi kīrtyarthaṃ tatpūjyaṃ bhavatā sadā |
bhaktimānpratisaṃdhāya yāvaccaṃdrārkatārakam || 27 ||
[Analyze grammar]

evamuktvā raghuśreṣṭho rākṣasendraṃ vibhīṣaṇam |
daśarātraṃ tatra tasthau laṃkāyāṃ vānaraiḥ saha || 28 ||
[Analyze grammar]

kurvanyuddhakathāścitrā yāḥ kṛtāḥ pūrvameva hi |
paśyanyuddhasya sarvāṇi sthānāni vividhāni ca || 29 ||
[Analyze grammar]

śaṃsamānaḥ pravīrāṃstānrākṣasānbalavattarān |
kumbhakarṇendrajitpūrvānsaṃkhye cābhimukhāgatān || 30 ||
[Analyze grammar]

tataścaikādaśe prāpte divase raghunaṃdanaḥ |
puṣpakaṃ tatsamāruhya prasthitaḥ svapurīṃ prati || 31 ||
[Analyze grammar]

vānaraistaiḥ samopeto vibhīṣaṇapuraḥsaraḥ |
tataḥ saṃsthāpayāmāsa setuprāṃte maheśvaram || 32 ||
[Analyze grammar]

madhye caiva tathādau ca śraddhāpūtena cetasā |
rāmeśvaratrayaṃ rāma evaṃ tatra vidhāya saḥ || 33 ||
[Analyze grammar]

setubaṃdhaṃ tathāsādya prasthitaḥ svagṛhaṃ prati |
tāvadvibhīṣaṇenoktaḥ praṇipatya muhurmuhuḥ || 34 ||
[Analyze grammar]

vibhīṣaṇa uvāca |
anena setumārgeṇa rāmeśvaradidṛkṣayā |
mānavā āgamiṣyaṃti kautukācchraddhayāvitāḥ || 35 ||
[Analyze grammar]

rākṣasānāṃ mahārāja jātiḥ krūratamā matā |
dṛṣṭvā mānuṣamāyāṃtaṃ māṃsasyecchā prajāyate || 36 ||
[Analyze grammar]

yadā kaścijjanaṃ kaścidrākṣaso bhakṣayiṣyati |
ājñābhaṃgo dhruvaṃ bhāvī mama bhaktiratasya ca || 37 ||
[Analyze grammar]

bhaviṣyaṃti kalau kāle daridrā nṛpamānavāḥ |
te'tra svarṇasya lobhena devatādarśanāya ca || 38 ||
[Analyze grammar]

nityaṃ caivāgamiṣyanti tyaktvā rakṣaḥkṛtaṃ bhayam |
teṣāṃ yadi vadhaṃ kaścidrākṣasātprāpayiṣyati || 39 ||
[Analyze grammar]

bhaviṣyati ca me doṣaḥ prabhudrohodbhavaḥ prabho |
tasmātkaṃcidupāyaṃ tvaṃ cintayasva yathā mama |
ājñābhaṃgakṛtaṃ pāpaṃ jāyate na guro kvacit || 40 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā tataḥ sa raghusattamaḥ |
bāḍhamityeva coktvātha cāpaṃ sajjīcakāra saḥ || 41 ||
[Analyze grammar]

tatastaṃ kīrtirūpaṃ ca madhyadeśe raghūttamaḥ |
acchinanniśitairbāṇairdaśayojanavistṛtam || 42 ||
[Analyze grammar]

tena saṃsthāpito yatra śikhare śaṃkaraḥ svayam || |
śikharaṃ tatsaliṃgaṃ ca patitaṃ vāridherjale || 43 ||
[Analyze grammar]

evaṃ mārgamagamyaṃ taṃ kṛtvā setusamudbhavam |
vānarai rākṣasaiḥ sārdhaṃ tataḥ saṃprasthito gṛham || 44 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇaekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye setumadhye śrīrāmakṛtarāmeśvarapratiṣṭhāvarṇanaṃnāmaiko ttaraśatatamo'dhyāyaḥ || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 101

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: