Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
māhittheyaṃ tvayākhyātā yā purā sūtanandana |
kena saṃsthāpitā tatra vada sarvamaśeṣataḥ || 1 ||
[Analyze grammar]

sūta uvāca |
śoṣaṇīnāma yā vidyā purāgastyena sādhitā |
ātharvaṇena mantreṇa svayaṃ ca parameśvarī || 2 ||
[Analyze grammar]

tataḥ saṃśoṣitastena sa samudro mahātmanā |
mitrāvaruṇaputreṇa sā proktā purataḥ sthitā || 3 ||
[Analyze grammar]

māhitthaṃ sādhitaṃ yasmāttvayā me sakalaṃ śubham |
māhitthānāma tasmāttvaṃ devatā saṃbhaviṣyasi || 4 ||
[Analyze grammar]

camatkārapurakṣetre pūjāṃ prāpsyasyanuttamām |
yastvāmātharvaṇairmantraistatrasthāṃ bhaktisaṃyutaḥ || 5 ||
[Analyze grammar]

pūjayiṣyati vṛddhiṃ ca sarvakālamavāpsyati |
tasmāttatra drutaṃ gaccha mayā sārddhaṃ purottame || 6 ||
[Analyze grammar]

dvijānāṃ rakṣaṇārthāya nityaṃ saṃnihitā bhava |
evaṃ sā tatra saṃbhūtā māhitthā varadevatā || 7 ||
[Analyze grammar]

yayā'yaṃ calitaḥ śailaḥ svaśaktyā niścalīkṛtaḥ |
skandeneha dvijaśreṣṭhāḥ śaktyā viddhastadagrataḥ |
narādityastataścānyo yo nareṇa pratiṣṭhitaḥ |
ṣaṣṭhyāṃ taṃ sūryavāreṇa dṛṣṭvā pāpātpramucyate || 9 ||
[Analyze grammar]

na śatrūṇāṃ parābhūtiṃ prayāsyati yathārjunaḥ |
rogī vimucyate rogāddaridro dhanamāpnuyāt || 10 ||
[Analyze grammar]

tathā govardhanadharaṃ tatra devaṃ janārdanam |
yaḥ paśyetkārtike śukle saṃprāpte prathame dine |
tasya gāvaḥ prabhūtāḥ syurnīrogā dvisattamāḥ || 11 ||
[Analyze grammar]

narasiṃhavapuḥ sākṣāttathā devo hariḥ svayam |
tathā vināyakastatra sarvakāmapradāyakaḥ |
sarvavighnaharaścaiva sthāpitaścārjunena hi || 12 ||
[Analyze grammar]

yastaṃ pūjayate bhaktyā caturthyāṃ modakāśanaiḥ |
sa sarvavighnanirmukto labhate vāṃchitaṃ phalam |
tatra sthito dvijeṃdrāṇāṃ hitāya dvijasattamāḥ || 413 ||
[Analyze grammar]

yastamātharvaṇairmaṃtraiḥ pūjayeddvādaśīdine |
kārtikasya site pakṣe sa yāti paramāṃ gatim || 14 ||
[Analyze grammar]

tathā tatra dvijaśreṣṭhā naranārāyaṇāvubhau |
devau paramatejasvī yastau paśyati bhaktitaḥ || 15 ||
[Analyze grammar]

pūjayecca dvijaśreṣṭhā dvādaśyā divase svayam |
sa yāti paramaṃ sthānaṃ jarāmaraṇavarjitam || 16 ||
[Analyze grammar]

tīrthayātrākṛtāraṃbhaḥ kuntīputro dhanaṃjayaḥ |
hāṭakeśvaraje kṣetre samāyāto dvijottamāḥ || 17 ||
[Analyze grammar]

dṛṣṭvā tatpāvanaṃ kṣetraṃ tīrthapūgaprapūritam |
ādityaṃ sthāpayāmāsa prāsāde sumanohare || 18 ||
[Analyze grammar]

naranārāyaṇau devau tasyāgre sthāpitau tataḥ |
tathā govardhanadharastatra devaḥ pratiṣṭhitaḥ || 19 ||
[Analyze grammar]

narasiṃhaṃ tathaivānyaṃ śraddhayā parayā yutaḥ |
evaṃ saṃsthāpya kauṃteyo devagṛhasupaṃcakam || 20 ||
[Analyze grammar]

tato viprānsamāhūya sarvāṃstānpurasaṃbhavān |
provāca praṇato bhaktyā dhanaṃ dattvā supuṣkalam || 21 ||
[Analyze grammar]

mayā saṃsthāpitaḥ sūryaḥ sarvarogakṣayāvahaḥ |
tathārpitaśca yuṣmākaṃ ciṃtanīyaṃ sadaiva tu || 22 ||
[Analyze grammar]

viprā ūcuḥ |
gaccha tvaṃ pāṃḍavaśreṣṭha suviśrabdhaḥ svamālayam |
vayaṃ sarve kariṣyāmastavaśreyo'bhivardhanam || 23 ||
[Analyze grammar]

tato'rjunaḥ prahṛṣṭātmā tebhyo dattvā dhanaṃ bahu |
tānāmaṃtrya namaskṛtya jagāma svapuraṃ prati || 24 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ narādityasya saṃbhavam |
māhātmyaṃ brāhmaṇaśreṣṭhāḥ śṛṇvatāṃ pāpanāśanam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 60

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: