Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tasminkṣetre raviḥ pūrvaṃ vidureṇa pratiṣṭhitam |
śivaśca parayā bhaktyā tathā viṣṇurdvijottamāḥ || 1 ||
[Analyze grammar]

yastānpūjayate bhaktyā mānuṣo bhaktitastataḥ |
sa yāsyati paraṃ sthānaṃ yajñairapi sudurlabham || 2 ||
[Analyze grammar]

hastināpurasaṃsthena vidureṇa purā dvijāḥ |
gālavo muniśārdūlaḥ pṛṣṭaḥ svagṛhamāgataḥ || 3 ||
[Analyze grammar]

aputrasya gatirloke kīdṛksaṃjāyate pare |
etanme pṛcchato brūhi kṛtvā sadbhāvamuttamam || 4 ||
[Analyze grammar]

gālava uvāca |
aputrasya gatirnāsti mṛtaḥ svargaṃ na gacchati |
dvādaśānāmapi tathā yadyeko'pi na vidyate || 5 ||
[Analyze grammar]

aurasaḥ kṣetrajaścaiva krayakrītaśca pālitaḥ |
paunarbhavaḥ punardattaḥ kuṃḍo golastathā paraḥ |
kānīnaśca sahoḍhaśca aśvattho brahmavṛkṣakaḥ || 6 ||
[Analyze grammar]

eteṣāmapi yadyekaḥ puruṣāṇāṃ na jāyate |
tannūnaṃ narake vāsaḥ puṃsaṃjñe vai prajāyate || 7 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā vacanaṃ tasya gālavasya mahātmanaḥ |
aputratvātparaṃ duḥkhaṃ jagāma vidurastadā || 8 ||
[Analyze grammar]

taptastaṃ gālavaḥ prāha mā tvaṃ duḥkhapadaṃ vraja |
madvākyātputrakaṃ vṛkṣaṃ viṣṇusaṃjñaṃ drutaṃ kuru || 9 ||
[Analyze grammar]

tasmātprāpsyasi niḥśeṣaṃ phalaṃ putrasamudbhavam |
gatvā puṇyatame deśe raktaśṛṃgasya mūrdhani || 10 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre sarvavṛddhiśubhodaye |
tasya tadvacanaṃ śrutvā vidurastatkṣaṇādyayau || 11 ||
[Analyze grammar]

tatsthānaṃ gālavoddiṣṭaṃ harṣeṇa mahatānvitaḥ |
tatrāśvatthataruṃ sthāpya putratve cābhiṣecya ca || 12 ||
[Analyze grammar]

vaivāhikena vidhinā kṛtakṛtyo babhūva ha |
tato babhrāma tatkṣetraṃ tīrthayātrāparāyaṇaḥ || 13 ||
[Analyze grammar]

kīrtitāni vicitrāṇi rājarṣīṇāṃ mahātmanām |
śrutvā sthānāni gatvā ca dadarśa sthānadevatāḥ || 4 ||
[Analyze grammar]

sa dṛṣṭvā kuruvṛddhasya kīrtanāni mahātmanaḥ |
tataścakre matiṃ tatra divyaprāsādakarmaṇi || 15 ||
[Analyze grammar]

tato māheśvaraṃ liṃgaṃ vaṭādhastādvidhāya saḥ |
viṣṇuṃ ca sthāpayāmāsa aśvatthasya taroradhaḥ || 16 ||
[Analyze grammar]

niveśya ca tathā divyaṃ brāhmaṇebhyo nyavedayat |
etaddevatrayaṃ kṣetre yuṣmākaṃ hi mayā kṛtam |
bhavadbhiḥ sakalā cāsya cintākāryā sadaiva hi || 17 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
vayamasya kariṣyāmo yātrādyāḥ sakalāḥ kriyāḥ || 18 ||
[Analyze grammar]

tathā vaṃśodbhavā ye ca putrāḥ pautrāstathāpare |
kariṣyaṃti kriyāḥ sarvāstvaṃ gaccha svagṛhaṃ prati || 19 ||
[Analyze grammar]

tato jagāma viduraḥ svapuraṃ prati harṣitaḥ |
kṛtakṛtyo dvijāste ca cakrurvākyaṃ tadudbhavam || 20 ||
[Analyze grammar]

māghamāsasya saptamyāṃ sūryavāreṇa yo naraḥ |
pūjayedbhāskaraṃ tatra sa yāti paramāṃ gatim || 21 ||
[Analyze grammar]

śivaṃ vā somavāreṇa śuklāṣṭamyāṃ viśeṣataḥ |
śayane bodhane viṣṇuṃ samyakchraddhāsamanvitaḥ || 22 ||
[Analyze grammar]

tasmātsarvaprayatnena devānāṃ tattrayaṃ śubham |
pūjanīyaṃ viśeṣeṇa naraiḥ svargatimīpsubhiḥ || 23 ||
[Analyze grammar]

tatra siddhiṃ gatāḥ pūrvaṃ munayaḥ saṃśitavratāḥ |
vidureśvaramārādhya śataśo'tha sahasraśaḥ || 24 ||
[Analyze grammar]

tatastatsiddhidaṃ jñātvā liṃgaṃ vai pākaśāsanaḥ |
pāṃsubhiḥ pūrayāmāsa yathā kaścinna budhyate || 25 ||
[Analyze grammar]

kasyacittvatha kālasya vidurastatra cāgataḥ |
dṛṣṭvā lopagataṃ liṃgaṃ duḥkhena mahatānvitaḥ || 26 ||
[Analyze grammar]

etasminneva kāle tu vāguvācāśarīriṇī |
mā tvaṃ kuru viṣādaṃ hi liṃgārthe vidurādhunā || 27 ||
[Analyze grammar]

yo'yaṃ sa dṛśyate vālo vaṭastasya tale sthitā |
devadroṇiḥ sureśena pāṃsubhiḥ paripūritā || 28 ||
[Analyze grammar]

tato gajāhvayāttūrṇaṃ samānīya dhanaṃ bahu |
śodhayāmāsa tatsthānaṃ divārātramatandritaḥ || 29 ||
[Analyze grammar]

tato vilokya tāndevānharṣeṇa mahatānvitaḥ |
prāsādaṃ nirmame teṣāṃ yogyaṃ sādhvabhisaṃsthitam || 30 ||
[Analyze grammar]

kailāsaśikharākāraṃ bhāskarārthe mahāmuniḥ |
jaṭāmadhyagataṃ dṛṣṭvā vaṭasya ca maheśvaram || 31 ||
[Analyze grammar]

prāsādaṃ nākarottatra liṃgaṃ yāvanna cālayet |
vāsudevasya yogyāṃ ca kṛtvā śālāṃ bṛhattarām || 32 ||
[Analyze grammar]

dattvā vṛttiṃ ca saṃhṛṣṭo brāhmaṇebhyo nivedya ca |
jagāma svāśramaṃ bhūyo viprānāmaṃtrya tāṃstataḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 59

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: