Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
śarmiṣṭhātīrthamityuktaṃ tvayā yacca mahāmate |
kathaṃ jātaṃ mahābhāga kiṃprabhāvaṃ tu tadvada || 1 ||
[Analyze grammar]

sūta uvāca |
āsīdrājā vṛkonāma somavaṃśa samudbhavaḥ |
brahmaṇyaśca śaraṇyaśca sarvalokahite rataḥ || 2 ||
[Analyze grammar]

tasya bhāryā'bhavatsādhvī prāṇebhyo'pi garīyasī |
sarvalakṣaṇasaṃpannā pativrataparāyaṇā || 3 ||
[Analyze grammar]

atha tasyāṃ samutpannā prāpte vayasi paścime |
kanyakā divase prāpte sarvaśāstravigarhite || 4 ||
[Analyze grammar]

tata ānīya viprānsa jyotirjñānavicakṣaṇān |
papraccha kīdṛśī kanyā mameyaṃ saṃbhaviṣyati || 5 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yā kanyā prāpnuyājjanma citrāsaṃsthe divākare |
caṃdre vāpi caturdaśyāṃ sā bhavedviṣakanyakā || 6 ||
[Analyze grammar]

yastasyāḥ pratigṛhṇāti pāṇiṃ pārthivasattama |
ṣaṇmāsābhyaṃtare mṛtyuṃ sa prāpnoti naro dhruvam || 7 ||
[Analyze grammar]

yasminsā jāyate harmye ṣaṇmāsābhyaṃtare ca tat |
karoti vibhavairhīnaṃ dhanadasyāpyasaṃśayam || 8 ||
[Analyze grammar]

seyaṃ tava sutā rājanyathoktā viṣa kanyakā |
paitṛkaṃ śvāśurīyaṃ ca haniṣyati gṛhadvayam || 9 ||
[Analyze grammar]

tasmādimāṃ parityajya sukhī bhava narādhipa |
śraddadhāsi vaco'smākaṃ hita muktaṃ yadi prabho || 10 ||
[Analyze grammar]

rājovāca |
tyakṣyāmi yadi nāmaitāṃ dhārayiṣyāmi vā gṛhe |
anyadehodbhavaṃ karma phaliṣyati tathāpi me || 11 ||
[Analyze grammar]

śubhaṃ vā yadi vā pāpaṃ na tu śakyaṃ prarakṣitum |
tasmātkarma puraskṛtya naiva tyakṣyāmi kanyakām || 12 ||
[Analyze grammar]

yenayena śarīreṇa yadyatkarma karoti yaḥ |
tenatenaiva bhūyaḥ sa prāpnoti sakalaṃ phalam || 13 ||
[Analyze grammar]

yasyāṃ yasyāmavasthāyāṃ kriyate'tra śubhāśubham |
tasyāṃ tasyāṃ dhruvaṃ tasya phalaṃ tadbhujyate naraiḥ || 14 ||
[Analyze grammar]

na naśyati purākarma kṛtaṃ sarveṃdriyairiha |
akṛtaṃ jāyate naiva tasmānnāsti bhayaṃ mama || 15 ||
[Analyze grammar]

āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca |
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ || 16 ||
[Analyze grammar]

yathā vṛkṣeṣu vallīṣu kusumāni phalāni ca |
svakālaṃ nātivartaṃte tadvatkarma purākṛtam || 17 ||
[Analyze grammar]

yenaiva yadyathā pūrvaṃ kṛtaṃ karma śubhāśubham |
sa eva tattathā bhuṃkte nityaṃ vihitamātmanaḥ || 18 ||
[Analyze grammar]

yathā dhenusahasreṣu vatso vindati mātaram |
tathaivaṃ koṭimadhyasthaṃ kartāraṃ karma vindati || 19 ||
[Analyze grammar]

anyadehakṛtaṃ karma na kaścitpuruṣo bhuvi |
balena prajñayā vāpi samarthaḥ kartumanyathā || 20 ||
[Analyze grammar]

anyathā śāstragarbhiṇyā dhiyā dhīro mahīyate |
svāmivatprākkṛtaṃ karma vidadhāti tadanyathā || 21 ||
[Analyze grammar]

svakṛtānyupatiṣṭhaṃti sukhaduḥkhāni dehinām |
hetubhūto hi yasteṣāṃ so'haṃkāreṇa badhyate || 22 ||
[Analyze grammar]

suśīghramabhidhāvantaṃ nijaṃ karmānudhāvati |
śete saha śayānena tiṣṭhantamanutiṣṭhati || 23 ||
[Analyze grammar]

yathā chāyātapau nityaṃ susaṃbaddhau parasparam |
tathā karma ca kartā ca nātra kāryā vicāraṇā || 29 ||
[Analyze grammar]

yena yatropabhoktavyaṃ sukhaṃ vā duḥkhameva vā |
naraḥ sa baddho rajjveva balāttatraiva nīyate || 25 ||
[Analyze grammar]

pramāṇaṃ karmabhūtānāṃ sukhaduḥkhopapādane |
sāvadhānatayā yacca jāgratāṃ svapatāmapi || 26 ||
[Analyze grammar]

tailakṣaye yathā dīpo nirvāṇamadhigacchati |
karmakṣaye tathā jaṃturnirvāṇamadhigacchati || 27 ||
[Analyze grammar]

na mantrā na tapo dānaṃ na tīrthaṃ na ca saṃyamaḥ |
samarthā rakṣituṃ jaṃtuṃ pīḍitaṃ pūrvakarmabhiḥ || 28 ||
[Analyze grammar]

saṃgatyā jaṭhare nyasto retobinduracetanaḥ |
ṛtukāle manuṣyeṇa vṛddhiṃ gacchati karmataḥ || 29 ||
[Analyze grammar]

annapānāni jīryaṃti yatra bhakṣyaṃ ca bhakṣitam |
tasminnevodare garbhaḥ kathaṃ nāma na jīryati || 30 ||
[Analyze grammar]

tasmātkarmakṛtaṃ sarvaṃ dehināmatra jāyate |
śubhaṃ vā yadi vā pāpamiti me niścayaḥ sadā || 31 ||
[Analyze grammar]

arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati |
jīvatyanātho'pi vane visarjitaḥ kṛtaprayatno'pi gṛhe na jīvati || 32 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye viṣakanyakotpattivarṇanaṃnāmaikaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 61

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: