Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| brāhmaṇā ūcuḥ |
mārkaṃḍena kadā tatra sthāpitaḥ prapitāmahaḥ |
kasminsthāne kṛtastena svāśramo muninā vada || 1 ||
[Analyze grammar]

sūta uvāca |
mṛkaṇḍākhyo dvijaśreṣṭha āsīdvedavidāṃ varaḥ |
camatkārapurābhyāśevānaprasyāśrame sthitaḥ || 2 ||
[Analyze grammar]

śāṃtātmā niyamopetaścakāra sumahattapaḥ |
tasyaivaṃ vartamānasya vānaprasthasya cāśrame || 3 ||
[Analyze grammar]

paścime vayasi prāpte putro jajñe suśobhanaḥ |
sarvalakṣaṇasaṃpūrṇaḥ pūrṇacaṃdrasamaprabhaḥ || 4 ||
[Analyze grammar]

mārkaṃḍa iti nāmā'tha tasya cakre pitā svayam |
so'tīva vavṛdhe bālastasminnāśrama uttame || 5 ||
[Analyze grammar]

śuklapakṣaṃ samāsādya tārāpatirivāṃbare |
vardhamānasya tasyaivamatītāḥ paṃca vatsarāḥ |
bālakrīḍāprasaktasya piturutsaṅgavartinaḥ || 6 ||
[Analyze grammar]

kasyacittvatha kālasya kaścittatra samāgataḥ |
sāmudrikasya kṛtsnasya vettā jñānavidhānabhū || 7 ||
[Analyze grammar]

sa taṃ śiśuṃ samālokya nakhāgrānmūrddhajāvadhim |
vismayotphullanayana īṣaddhāsyamathā'karot || 8 ||
[Analyze grammar]

mṛkaṃḍo'pi samālokya jñāninaṃ sasmitānanam |
papraccha vinayopetaḥ kiṃcittuṣṭena cetasā || 9 ||
[Analyze grammar]

mṛkaṇḍa uvāca |
kasmāttvaṃ vipraśārdūla vīkṣyemaṃ mama dārakam |
suciraṃ vismayāviṣṭastato'bhūḥ sasmitānanaḥ || 10 ||
[Analyze grammar]

sūta uvāca |
asakṛttena saṃpṛṣṭaḥ sakṛdbrāhmaṇasattamaḥ |
tataśca kathayāmāsa hāsyakāraṇameva hi || 11 ||
[Analyze grammar]

brāhmaṇa uvāca |
lakṣaṇāni śiśorasya dṛśyaṃte yāni sanmune |
gātrasthāni bhavetsatyaṃ taiḥ pumānajarāmaraḥ || 12 ||
[Analyze grammar]

asya bhāvi punaścā'smāddivasānnidhanaṃ śiśoḥ |
ṣaḍbhirmāsairna sandehaḥ satyametanmayoditam || 13 ||
[Analyze grammar]

evaṃ jñātvā dvijaśreṣṭha kuruṣvā'sya hitaṃ ca yat |
iha loke pare caiva bālakasya mamā'jñayā || 14 ||
[Analyze grammar]

evamuktvā sa vipreṃdro jagāmā'bhīpsitāṃ diśam |
mṛkaṇḍo'pi tatastasya cakre mauṃjīnibandhanam || 15 ||
[Analyze grammar]

akāle'pi kumārasya kiṃciddhyātvā nije hṛdi |
kāraṇaṃ kāraṇajñaḥ sa tataḥ provāca taṃ sutam || 16 ||
[Analyze grammar]

yaṃ kaṃ cidvīkṣase putra bhramamāṇaṃ dvijottamam |
tasyāvaśyaṃ tvayā kāryaṃ vinayādabhi vādanam || 17 ||
[Analyze grammar]

evaṃ tasya vratasthasya ṣaṇmāsā divasaistribhiḥ |
hīnāḥ syurbrāhmaṇeṃdrāṇāṃ namaskāraparasya ca || 19 ||
[Analyze grammar]

etasminnaṃtare prāptā agni tīrthaparāyaṇāḥ |
saptarṣayaḥ sthito yatra mārkaṃḍo dhṛtamekhalaḥ || 19 ||
[Analyze grammar]

tāndṛṣṭvā sa munīnsarvānnamaścakre muneḥ sutaḥ |
dīrghāyurbhava tairuktaḥ sarvairapi pṛthakpṛthak || 20 ||
[Analyze grammar]

atha taṃ bālabhāvena kautukādbrahmacāriṇaḥ |
ciraṃ dṛṣṭvā'bravīdvākyaṃ vasiṣṭho munipuṃgavaḥ || 21 ||
[Analyze grammar]

sarvaireṣa śiśuḥ prokto dīrghā yuriti sādaram |
tṛtīye'hni punaḥ prāṇāṃstyakṣyatyayamasaṃśayaḥ || 22 ||
[Analyze grammar]

tanna yuktaṃ bhavedīdṛgasmākaṃ vacanaṃ dvijāḥ |
tasmāttatkriyatāṃ karma yenāyaṃ syāccirāyudhṛk || 23 ||
[Analyze grammar]

tato mithaḥ samālocya sarve te munipuṃgavāḥ |
procurna jīvanopāyo bhavenmuktvā pitāmaham || 24 ||
[Analyze grammar]

tasmāttasya puro nītvā bālo'yaṃ kṣīṇajīvitaḥ |
kriyatāṃ tasya vākyena yathā syāccirajīvabhāk || 25 ||
[Analyze grammar]

tatastu te samādāya satvaraṃ brahmacāriṇam |
brahmalokaṃ samājagmustyaktvā tīrthaparākramam || 26 ||
[Analyze grammar]

tataḥ praṇamya taṃ devaṃ vedoktaiḥ stavanairdvijāḥ |
stutvā'tha saṃvidhe tasya niṣedustadanantaram || 27 ||
[Analyze grammar]

teṣāmanaṃtaraṃ so'pi namaścakre pitāmaham |
bālaḥ proktaśca dīrghāyurbhaveti ca svayaṃbhuvā || 28 ||
[Analyze grammar]

athovāca munīnsarvānviśrāṃtānpadmayonijaḥ |
kuto yūyaṃ samāyātāḥ sāṃprataṃ kena hetunā || 29 ||
[Analyze grammar]

procyatāṃ cāpi yatkṛtyaṃ yuṣmākaṃ kriyate'dhunā |
madgṛhe saṃprayātānāṃ ko'yaṃ bālo'pi sadvratī || 30 ||
[Analyze grammar]

munaya ūcuḥ |
tīrthayātrāprasaṃgena bhramamāṇā mahītalam ḥ |
camatkārapurābhyāśe vayaṃ prāptāḥ pitāmaha || 31 ||
[Analyze grammar]

tatrānena vayaṃ deva bālakenā'bhivāditāḥ |
kramātsarverapi prokto dīrghāyuriti sādaram || 32 ||
[Analyze grammar]

etasya tu punaḥ śeṣamāyuṣo divasatra yam |
vidyate vibudhaśreṣṭha vrīḍitāstena vai vayam || 33 ||
[Analyze grammar]

tataścainaṃ samādāya vayaṃ prāptāstavāṃtikam |
bhavatā'pi tathā prokto dīrdhāyu rbālako'stvayam || 34 ||
[Analyze grammar]

tasmādyathā vayaṃ satyā bhavatā saha padmaja |
bhavāma kuru tatkṛtyametasmādāgatā vayam || 35 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tadvacanaṃ śrutvā munīnāṃ padmasaṃbhavaḥ |
provāca prahasanvākyaṃ samādāya ca bālakam || 36 ||
[Analyze grammar]

matprasādādayaṃ bālojarāmṛtyuvi varjitaḥ |
bhaviṣyati na saṃdeho vedavidyāvicakṣaṇaḥ || 37 ||
[Analyze grammar]

tasmātprāgdharaṇīpṛṣṭhaṃ vrajadhvaṃ munisattamāḥ |
bālamenaṃ samādāya tasminnevāsya maṃdiraṃ || 38 ||
[Analyze grammar]

yāvadasya pitā vṛddhaḥ putradarśanavihvalaḥ |
na yāti nidhanaṃ sārdhaṃ dharmapatnyā dvijottamāḥ || 39 ||
[Analyze grammar]

athā'yātāśca taṃ bālaṃ sarve te muni sattamāḥ |
āgatya vasudhāpṛṣṭhaṃ tasyaivāśramasaṃnidhau || 40 ||
[Analyze grammar]

amuṃcannagnitīrthe taṃ samābhāṣya tataḥ param |
tīrthayātrākṛte paścājjagmuranyatra satvaram || 41 ||
[Analyze grammar]

etasminnaṃtare vipro mṛkaṃḍaḥ sutavatsalaḥ |
nāpaśyatsvasutaṃ paścādvilalāpa suduḥkhitaḥ || 42 ||
[Analyze grammar]

aho me tanayo'bhīṣṭaḥ kathamadya na dṛśyate |
kūpāṃtaḥ patitaḥ kiṃ nu kiṃ vyālairvā nipātitaḥ || 43 ||
[Analyze grammar]

kṛtvā māṃ duḥkhasaṃtaptaṃ mātaraṃ cāpi putrakaḥ |
prasthito dīrghamadhvānaṃ viruddhaṃ kṛtavānvidhiḥ || 44 ||
[Analyze grammar]

paśya brāhmaṇi pāpena mayā duṣkṛtakāriṇā |
na bālasya mukhaṃ dṛṣṭaṃ prasthitasya yamālaye || 45 ||
[Analyze grammar]

kathitaṃ jñāninā tena mama pūrvaṃ mahātma nā |
ṣaṅbhirmāsaiḥ sutaste'yaṃ dehatyāgaṃ kariṣyati || 46 ||
[Analyze grammar]

so'haṃ putrasya duḥkhena sādhayiṣye hutāśanam |
yāvacchokāgninā kāyo dahyate na varāna ne || 47 ||
[Analyze grammar]

brāhmaṇyuvāca |
mamāpi matametaddhi yattvayā parikīrtitam |
tatkiṃ cirayasi brahmañchīghraṃ dārūṇi cānaya || 48 ||
[Analyze grammar]

yenā'haṃ bhavatā sārdhaṃ pravekṣyāmi hutāśanam |
putraśokena saṃtaptā subhṛśaṃ duḥkhaśāṃtaye || 49 ||
[Analyze grammar]

sūta uvāca |
evaṃ tayoḥ pravadatordaṃpatyordvija sattamāḥ |
ājagāmā'tha saṃhṛṣṭaḥ sa bālaḥ sannidhiṃ tayoḥ || 50 ||
[Analyze grammar]

taṃ dṛṣṭvā brāhmaṇo hṛṣṭo brāhmaṇyā sahitastadā |
ānaṃdāśruplutākṣo'tha sammukha stamupādravat || 51 ||
[Analyze grammar]

bhūyobhūyaḥ pariṣvajya sabhāryaḥ pṛṣṭavāṃstadā |
kva gataḥ svāśramādvatsa cirātkasmādihā'gataḥ || 52 ||
[Analyze grammar]

śokārṇave parikṣipya māṃ sabhāryaṃ vayo'dhikam |
tanmā putraka bhūyastvamīdṛkkarma kariṣyasi || 53 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
atrā'dya munayaḥ prāptā mayā te cābhivāditāḥ |
krameṇa vinayāttāta smaramāṇena te vacaḥ || 54 ||
[Analyze grammar]

dīrghāyurbhava tairuktaḥ sarvaireva dvijottamaiḥ |
dṛṣṭvā māṃ vismayāviṣṭairbālakaṃ vratinaṃ vibho || 55 ||
[Analyze grammar]

atha tāta samālokya teṣāṃ madhyagato muniḥ |
vasiṣṭhastānmunīnsarvānprovāca prahasanniva || 56 ||
[Analyze grammar]

vasiṣṭha uvāca |
dīrghāyurbhava yaḥ prokto yuṣmābhirmunipuṃgavāḥ |
tṛtīye divase so'yaṃ bālaḥ paṃcatvameṣyati || 57 ||
[Analyze grammar]

tataste munayo bhītā asatyāttāta tatkṣaṇāt |
samādāya yayustatra yatra brahmā vyavasthitaḥ || 58 ||
[Analyze grammar]

namaskṛtena tenā'pi prokto'haṃ padmayoninā |
dīrghāyurbhava pṛṣṭaśca kutastvamiha cāgataḥ || 59 ||
[Analyze grammar]

atha tairmunibhiḥ sarvairvṛttāṃtaṃ tasya kīrtitam |
āśīrvādodbhavaṃ proktaṃ tato vayamihāgatāḥ || 60 ||
[Analyze grammar]

yathā'yaṃ bālako deva tvatprasādātpitāmaha |
dīrghāyurjāyate loke tathā tvaṃ kartumarhasi || 61 ||
[Analyze grammar]

tato'haṃ brahmaṇā tāta jarāmaraṇavarjitaḥ |
vihitaḥ preṣitastūrṇaṃ svagṛhaṃ prati taiḥ samam || 62 ||
[Analyze grammar]

te tu māṃ munayotraiva pramucyāśramasannidhau |
snānārthaṃ viviśuḥ sarve hrade'traiva suśobhane || 63 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya mṛkaṃḍo harṣasaṃyutaḥ |
prayayau satvaraṃ tatra yatra te munayaḥ sthitāḥ || 64 ||
[Analyze grammar]

praṇamya tānmunīnsarvānkṛtāñjalipuṭaḥ sthitaḥ |
provāca vaḥ prasādena kulaṃ me vṛddhimāgatam || 65 ||
[Analyze grammar]

sādhu proktamidaṃ kaiścidācāryairmunisattamāḥ |
sādhulokaṃ samāśritya vikhyātaṃ ca jagattraye || 66 ||
[Analyze grammar]

sādhūnāṃ darśanaṃ puṇyaṃ tīrthabhūtā hi sādhavaḥ |
tīrthaṃ phalati kālena sadyaḥ sādhusamāgamaḥ || 67 ||
[Analyze grammar]

tasmādatithayaḥ prāptā yūyaṃ sarve'dya me gṛham |
prakaromi kimātithyaṃ procyatāṃ dvijasattamāḥ || 68 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
etadeva mune'smākamātithyaṃ koṭisaṃmitam |
alpāyurapi te bālo yajjāto mṛtyuvarjitaḥ || 69 ||
[Analyze grammar]

mṛkaṇḍa uvāca |
mṛtyunā'liṃgitaṃ bālamasmadīyaṃ munīśvarāḥ |
bhavadbhiradya saṃrakṣya kulaṃ kṛtsnaṃ samuddhṛtam || 70 ||
[Analyze grammar]

brahmaghne ca surāpe ca caure bhagnavrate tathā |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nā'sti niṣkṛtiḥ || 71 ||
[Analyze grammar]

tasmātkṛtaghnatādoṣo na syānmama munīśvarāḥ |
yathā kāryaṃ bhavadbhiśca tathā sarvairna saṃśayaḥ || 72 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadi pratyupakārāya manyase tvaṃ dvijottama |
gṛhaṃ kuruṣva no vākyāddevasya parameṣṭhinaḥ || 73 ||
[Analyze grammar]

yenā'yaṃ bālakaste'dya kṛto mṛtyuvivarjitaḥ |
tasmātsthāpaya tīrthena devaṃ taṃ prapitāmaham || 74 ||
[Analyze grammar]

putreṇa sahitaḥ paścādārādhaya divāniśam |
vayameva tvayā sārdhaṃ taṃ ca devaṃ pitāmaham || 75 ||
[Analyze grammar]

nityaṃ prapūjayiṣyāmastathānye'pi dvijottamāḥ |
bālenā'nena sārdhaṃ te sakhyamatra sthitaṃ yataḥ |
bālasakhyamiti khyātaṃ nāmnā tena bhaviṣyati || 76 ||
[Analyze grammar]

tīrthamanyairiti khyātaṃ bālakānāṃ hitāvaham |
rogārtānāṃ bhayārtānāmasmākaṃ vacanātsadā || 77 ||
[Analyze grammar]

asmiṃstīrthe śiśuṃ lokāḥ snāpayiṣyaṃti ye dvija |
rogārtaṃ vā bhayārtaṃ vā pīḍitaṃ vā grahādibhiḥ || 78 ||
[Analyze grammar]

bhaviṣyati na saṃdehaḥ sarvadoṣavivarjitaḥ |
pitāmahaprasādena tathā'smadvacanāddvija || 79 ||
[Analyze grammar]

ye punarmānuṣā vipra niṣkāmāḥ śraddhayānvitāḥ |
snānamātraṃ kariṣyaṃti te yāṃti paramāṃ gatim || 80 ||
[Analyze grammar]

evamuktvātha te sarve munayaḥ śaṃsitavratāḥ |
tamāmaṃtrya muniṃ jagmustīrthānyanyāni satvarāḥ || 81 ||
[Analyze grammar]

mṛkaṇḍo'pi saputraśca tasminsthāne pitāmaham |
sthāpayāmāsa saṃhṛṣṭo jyeṣṭhe jyeṣṭhāsthite vidhau || 82 ||
[Analyze grammar]

tataścā'rādhayāmāsa divārātramataṃdritaḥ |
saputraḥ śraddhayā yuktaḥ saṃprāptaśca parāṃ gatim || 83 ||
[Analyze grammar]

sūta uvāca |
tataḥprabhṛti tattīrthaṃ bālasakhyamiti smṛtam |
pāvanaṃ sarvajaṃtūnāṃ bālānāṃ roganāśanam || 84 ||
[Analyze grammar]

jyeṣṭhe jyeṣṭhāsu yo bālastatra snānaṃ samācaret |
na sa pīḍāmavāpnoti yāvatsaṃvatsaraṃ dvijāḥ || 85 ||
[Analyze grammar]

grahabhūtapiśācānāṃ śākinīnāṃ viśeṣataḥ |
agamyaḥ sarvaduṣṭānāṃ tathā'nyeṣāṃ prajāyate || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: