Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tatra dāśarathī rāmo vanavāsāya dīkṣitaḥ |
bhramamāṇo dharāpṛṣṭhe sītālakṣmaṇasaṃyutaḥ || 1 ||
[Analyze grammar]

samā'yāto dvijaśreṣṭhā yatra sā pitṛkūpikā |
tṛṣārtaśca śramārtaśca niṣasāda dharātale || 2 ||
[Analyze grammar]

etasminnaṃtare prāpto bhagavāndinanāyakaḥ |
astācalaṃ japāpuṣpasannibho dvijasattamāḥ || 3 ||
[Analyze grammar]

tataḥ plakṣanagādhastātparṇānyāstīrya bhūtale |
sāyaṃtanaṃ vidhiṃ kṛtvā suṣvāpa raghunandanaḥ || 4 ||
[Analyze grammar]

athā'valokayāmāsa svapne daśarathaṃ nṛpam |
yadvatpūrvaṃ priyā'lāpasaṃsaktaṃ hṛṣṭamānasam || 5 ||
[Analyze grammar]

tataḥ prabhāte vimale prodgate ravimaṇḍale |
viprānāhūya tatsarvaṃ kathayāmāsa rāghavaḥ || 6 ||
[Analyze grammar]

adya svapne mayā viprāḥ priyālāpaparaḥ pitā |
atihṛṣṭamanā dṛṣṭaḥ śvetamālyānulepanaḥ || 7 ||
[Analyze grammar]

tatkīdṛkpariṇāmo'sya svapnasya dvijasattamāḥ |
bhaviṣyati prajalpadhvaṃ paraṃ kautūhalaṃ yataḥ || 8 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
pitaraḥ śrāddhakāmā ye vṛddhiṃ paśyaṃti vā nṛpa |
te svapne darśanaṃ yāṃti putrāṇāmiti naḥ śrutam || 9 ||
[Analyze grammar]

tadasyāṃ kūpikāyāṃ ca svayameva gayā sthitā |
tena tvayā pitā dṛṣṭaḥ svapne śrāddhasya vāṃchakaḥ || 10 ||
[Analyze grammar]

tasmātkuru raghuśreṣṭha śrāddhamatra yathoditam |
nīvāraiḥ śāka mūlaiśca tathā'raṇyodbhavaistilaiḥ || 11 ||
[Analyze grammar]

athaivāmantrayāmāsa tānviprānraghusattamaḥ |
śrāddheṣu śraddhayā yuktaḥ prasādaḥ kriyatāmiti || 12 ||
[Analyze grammar]

bāḍhamityeva te coktvā snānārthaṃ dvijasattamāḥ |
gatāḥ sarve susaṃhṛṣṭā svakīyānāśramānprati va || 13 ||
[Analyze grammar]

atha teṣu prayāteṣu brāhmaṇeṣu raghūttamaḥ |
provāca lakṣmaṇaṃ pārśve vinayāvanataṃ sthitam || 14 ||
[Analyze grammar]

śākamūlaphalānyāśu śrāddhārthaṃ samupānaya |
saumitrānaya vaidehī svayaṃ pacati bhāminī || 15 ||
[Analyze grammar]

tacchrutvā lakṣmaṇastūrṇaṃ jagāmā'raṇyameva hi |
śrāddhārthamānināyā'śu phalāni vividhāni ca || 16 ||
[Analyze grammar]

dhātrīphalāni cā'mrāṇi cirbhaṭānīṃ gudāni ca |
karīrāṇi kapitthāni tathaivā'nyāni bhūriśaḥ || 17 ||
[Analyze grammar]

tataśca pācayāmāsa tadarthe janakodbhavā |
rāmādeśātsvayaṃ sādhvī vinayena samanvitā || 18 ||
[Analyze grammar]

tataśca kutape prāpte kāle te dvijasattamāḥ |
kṛtāhnikāḥ samāyātā rāmabhaktisamanvitāḥ || 19 ||
[Analyze grammar]

etasminnaṃtare sītā plakṣavṛkṣāṃtare sthitā |
ātmānaṃ gopayāmāsa yathā vetti na rāghavaḥ || 20 ||
[Analyze grammar]

sa tāṃ sīteti sīteti vyāhṛtyātha muhurmuhuḥ |
strīdharmiṇīti matvā tu lakṣmaṇaṃ cedamabravīt || 21 ||
[Analyze grammar]

vatsa lakṣmaṇa śuśrūṣāṃ viprāṇāṃ śrāddhasaṃbhavām |
pādaprakṣālanādyāṃ tvaṃ yathāvatkartumarhasi || 22 ||
[Analyze grammar]

bāḍhamityeva saṃprokto lakṣmaṇaḥ śubhalakṣaṇaḥ |
cakre sarvaṃ tathā karma yathā nārī vicakṣaṇā || 23 ||
[Analyze grammar]

tato nirvartite śrāddhe brāhmaṇeṣu gateṣvatha |
janakasya sutā sādhvī tatkṣaṇātsamupasthitā || 24 ||
[Analyze grammar]

tāṃ dṛṣṭvā rāghavaḥ sītāṃ kopasaṃraktalocanaḥ |
provāca paruṣairvākyairbhartsamāno muhurmuhuḥ || 25 ||
[Analyze grammar]

āyāteṣu dvijāteṣu śrāddhakāla upasthite |
kva gatā vada pāpe tvaṃ māṃ parityajya dūrataḥ || 26 ||
[Analyze grammar]

naitadyuktaṃ kulastrīṇāṃ viśeṣādatra kānane |
vihartuṃ dūrataḥ śūnye tasmāttyājyā'si maithili || 27 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā bhītā sā janakodbhavā |
uvāca vepamānāṃgī praskhalaṃtyā girā tataḥ || 28 ||
[Analyze grammar]

na māmarhasi kārye'smingarhituṃ raghusattama |
yasmādahamatikrāntā sthānādasmācchraṇuṣva tat || 29 ||
[Analyze grammar]

pitā tava mayā dṛṣṭaḥ sākṣāddaśarathaḥ svayam |
brāhmaṇasya śarīrastho dvitīyaśca pitāmahaḥ || 30 ||
[Analyze grammar]

pituḥ pitāmaho'nyasya tṛtīyasya raghūttama |
trayāṇāṃ ca tathānyeṣāṃ trayo'nye nṛpasaṃnibhāḥ || 31 ||
[Analyze grammar]

brāhmaṇānāṃ mayā dṛṣṭāḥ śarīrasthāḥ suharṣitāḥ |
mātāmahānahaṃ manye tānapi trīnahaṃ sphuṭam || 32 ||
[Analyze grammar]

tato 'haṃ lajjayā naṣṭā dṛṣṭvā śvaśurasaṃgamān |
yena bhuktāni bhojyāni purā mṛṣṭānyanekaśaḥ || 33 ||
[Analyze grammar]

tathā khādyāni lehyāni coṣyāṇi ca viśeṣataḥ |
pitā tava kathaṃ so'dya kaṣāyāṇi kaṭūni ca |
bhakṣayiṣyati dattāni svahastena mayā vibho || 34 ||
[Analyze grammar]

etasmātkāraṇānnaṣṭā tvatsamīpādahaṃ vibho |
śrāddhakāle'pi saṃprāpte satyenātmānamālabhe || 358 ||
[Analyze grammar]

tacchrutvā saṃprahṛṣṭātmā rāmo rājīvalocanaḥ |
sādhusādhviti tāṃ prāha pariṣvajya muhurmuhuḥ || 36 ||
[Analyze grammar]

tato bhuktvā svayaṃ rāmo lakṣmaṇena samanvitaḥ |
sāyāhne samanuprāpte saṃdhyākāryaṃ vidhāya ca || 37 ||
[Analyze grammar]

provāca lakṣmaṇaṃ vatsa parṇānyāstīrya bhūtale |
śayyāṃ kuru samānīya pādaśaucāya sajjalam || 38 ||
[Analyze grammar]

tataḥ kopaparītātmā saumitriḥ prāha rāghavam |
nāhaṃ śayyāṃ kariṣyāmi pādaprakṣālanaṃ na ca || 39 ||
[Analyze grammar]

tathā'nyadapi yatkiṃcitkarma svalpamapi prabho |
tvāṃ vā tyaktvā gamiṣyāmi kutracitpīḍito bhṛśam || 40 ||
[Analyze grammar]

preṣyatvena raghuśreṣṭha satyametanmayoditam |
sītāyāḥ kiṃ samādeśyaṃ na kiṃcitsaṃprayacchasi |
api svalpataraṃ rāma mayā tvaṃ kiṃ kariṣyasi || 41 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā vikṛtaṃ cāpi rāghavaḥ |
tūṣṇīṃ babhūva medhāvī hāsyaṃ kṛtvā manāktataḥ || 42 ||
[Analyze grammar]

tataḥ svayaṃ samutthāya kṛtvā svā starakaṃ śubham |
sītayā kṣālitāṃghristu suṣvāpa tadanaṃtaram || 43 ||
[Analyze grammar]

lakṣmaṇo'pi vidūrasthaḥ kopasaṃraktalocanaḥ |
vṛkṣamūlaṃ samāśritya suptaścitte vyaciṃtayat || 44 ||
[Analyze grammar]

hatvainaṃ rāghavaṃ suptaṃ sītāṃ patnīṃ vidhāya ca |
kiṃ gacchāmi nijaṃ sthānaṃ videśaṃ vā'pidūrataḥ || 45 ||
[Analyze grammar]

evaṃ ciṃtayatastasya bahudhā lakṣmaṇasya sā |
vyatikrāṃtā niśā viprāḥ kṛcchreṇa mahatā tataḥ || 46 ||
[Analyze grammar]

na tasya niścayo jajñe tasminkṛtye kathaṃcana |
kopātpraṇaṣṭanidrasya soṣṇaṃ niḥśvasato muhuḥ || 47 ||
[Analyze grammar]

tataḥ prabhāte vimale kṛtapūrvāhṇikakriyaḥ |
rāmaḥ sītāṃ samādāya prasthito dakṣiṇāṃ diśam || 48 ||
[Analyze grammar]

lakṣmaṇo'pi dhanuḥ sajyaṃ kṛtvā saṃdhāya sāyakam |
anuvrajati pṛṣṭhasthastasya cchidraṃ vilokayan || 49 ||
[Analyze grammar]

tato gokarṇamāsādya praṇamya ca maheśvaram |
pratasthe rāghavo yāvatsaumitristāvadāgataḥ || 50 ||
[Analyze grammar]

bāṣpaparyākulākṣaśca vrīḍayā'dhomukhaḥ sthitaḥ |
praṇamya śirasā rāmaṃ tataḥ prāha suduḥ khitaḥ || 51 ||
[Analyze grammar]

kuru me nigrahaṃ nātha svāmidrohasamudbhavam |
atipāpasya duṣṭasya kṛtaghnasya raghūttama || 52 ||
[Analyze grammar]

uttarāṇi viruddhāni tava dattāni bhūriśaḥ |
mayā vinā'parādhena vadhopāyaśca ciṃtitaḥ || 53 ||
[Analyze grammar]

tataśca taṃ pariṣvajya rāmo'pi nijabāṃdhavam |
bāṣpaklinnamukhaḥ prāha kṣāṃtaṃ vatsa mayā tava || 54 ||
[Analyze grammar]

na te tvanyaḥ priyaḥ kaścinmāṃ muktvā vedmyahaṃ sphuṭam |
tasmādāgaccha gacchāmo mārgaṃ velādhikā bhavet || 55 ||
[Analyze grammar]

lakṣmaṇa uvāca |
yadi me nigrahaṃ nātha na kariṣyasi sāṃpratam |
prāṇatyāgaṃ kariṣyāmi vahnāvātmaviśuddhaye || 56 ||
[Analyze grammar]

rāmalakṣmaṇayorevaṃ vadatostatra kānane |
ājagāma muniśreṣṭho mārkaṃḍa iti yaḥ smṛtaḥ || 57 ||
[Analyze grammar]

tataḥ praṇamya taṃ rāmaḥ sītālakṣmaṇasaṃyutaḥ |
provāca svāgataṃ testu kutaḥ prāpto'si sanmune || 58 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
prabhāsādahamāyātaḥ sāṃprataṃ raghunaṃdana |
svamāśramaṃ gamiṣyāmi kṣetre'traiva vyavasthitam || 59 ||
[Analyze grammar]

mayā rāghava tatrā'sti sthāpitaḥ prapitāmahaḥ |
tasyā'dya divase yātrā bahuśreyaḥpradā smṛtā || 60 ||
[Analyze grammar]

tasmāttvamapi tatraiva tūrṇameva mayā saha |
mamāśramapade sthitvā paśya devaṃ pitāmaham || 61 ||
[Analyze grammar]

yena syāḥ sarvaśatrūṇāmagamyastvaṃ raghūdvaha |
jyeṣṭhapañcadaśīyoge jyeṣṭhaputraḥ samāhitaḥ || 62 ||
[Analyze grammar]

yastatra kurute snānaṃ tasya mṛtyubhayaṃ kutaḥ |
sā'dya paṃcadaśī rāma jyeṣṭhamāsasamudbhavā |
jyeṣṭhānakṣatrasaṃyuktā tasmātsnātuṃ tvamarhasi || 63 ||
[Analyze grammar]

tataḥ saṃprasthitaṃ rāmaṃ dṛṣṭvā provāca lakṣmaṇaḥ |
kuru me nigrahaṃ tāvadgaccha tīrthaṃ tataḥ prabho || 64 ||
[Analyze grammar]

rāma uvāca |
sthite'sminmuniśārdūle samīpe vatsa lakṣmaṇa |
anarhā niṣkṛtiḥ kartuṃ tasmādenaṃ prayācaya || 65 ||
[Analyze grammar]

lakṣmaṇa uvāca |
svāmidrohe kṛte brahmanprāyaścittaṃ yadīkṣyate |
tanme dehi sphuṭaṃ yena kāyaśuddhiḥ prajāyate || 66 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
mamā'śramasamīpe'sti sutīrthaṃ bālamaṃḍanam |
svāmidroharatāḥ snātā mucyaṃte tatra pātakaiḥ || 67 ||
[Analyze grammar]

tatra śakro vipāpmābhūddhatvā garbhaṃ diteḥ purā |
viśvastāyā viśeṣeṇa mātuḥ kākutsthasattama |
tasmāttatra drutaṃ gatvā snānaṃ kuru mahāmate || 68 ||
[Analyze grammar]

tataḥ pramucyase pāpātsvāmidrohasamudbhavāt |
aparaṃ nāsti te doṣo manasā pātakaṃ kṛtam || 69 ||
[Analyze grammar]

manastāpena śudhyeta matametanmanīṣiṇām |
tvayā tu manasā drohaḥ kṛto rāmakṛte yataḥ || 70 ||
[Analyze grammar]

īdṛkṣānmanasastāpāttasmācchuddho'si lakṣmaṇa |
aparaṃ śṛṇu me vākyaṃ nāsti doṣastavā nagha || 71 ||
[Analyze grammar]

īdṛkkṣetraprabhāvo'yaṃ saubhrātreṇa vivarjitaḥ |
paṃcakrośātmake kṣetre ye vasantyatra lakṣmaṇa || 72 ||
[Analyze grammar]

api svalpaṃ na saubhrātraṃ teṣāṃ saṃjāyate kvacit || 73 ||
[Analyze grammar]

tāvatsnehaparo martyastāvadvadati komalam |
camatkārodbhavaṃ kṣetraṃ yāvanna spṛśateṃ'ghribhiḥ || 74 ||
[Analyze grammar]

ye'nyepi nivasaṃtyatra paśavaḥ pakṣiṇo mṛgāḥ |
te'pi sauhārddanirmuktāḥ sasparddhā itaretaram || 75 ||
[Analyze grammar]

kasyacitkenacitsārdhaṃ sauhārdaṃ naiva vidyate |
tasmānnaivāsti te doṣa īdṛkkṣe trasya saṃsthitiḥ || 76 ||
[Analyze grammar]

tathāpi yadi te kācicchaṃkā citte vyavasthitā |
tatsnānaṃ kuru gatvā tu tasmiṃstīrthe suśobhane || 77 ||
[Analyze grammar]

yatra śakro vipāpmā'bhūddrohaṃ kṛtvā sudāruṇam |
viśvastāyā diteḥ pūrvaṃ garbhapātasamudravam || 78 ||
[Analyze grammar]

evamuktastu saumitrirgatvā tatra dvijottamāḥ |
tīrthe snānācca saṃpanno viśuddhaḥ śakrasevite |
rāmo'pi tatra gatvāśu mārkaṃḍeyavarāśrame || 79 ||
[Analyze grammar]

snānaṃ kṛtvā yathānyāyaṃ dadarśā'tha pitāmaham |
jagāmā'tha diśaṃ yāmyāṃ sītālakṣmaṇasaṃyutaḥ || 80 ||
[Analyze grammar]

tatprabhāvājjaghānā'tha kharādīnrākṣasottamān |
tathā vai rāvaṇaṃ raudraṃ meghanādasamanvitam || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: