Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram |
yaṃ śrutvā brahmahā goghno mucyate sarvapātakaiḥ || 1 ||
[Analyze grammar]

tatra tīrthe tu vikhyātaṃ vṛṣakhātamiti śrutam |
bhṛguṇā tatra rājendra tapastaptaṃ purā kila || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bhṛgukacche sa viprendro nivasan kena hetunā |
tapastaptvā suvipulaṃ parāṃ siddhimupāgataḥ || 3 ||
[Analyze grammar]

ko vā vṛṣa iti proktastatkhātaṃ yena khānitam |
etatsarvaṃ yathānyāyaṃ kathayasva mamānagha || 4 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
eṣa praśno mahārāja yastvayā paripṛcchitaḥ |
tatsarvaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa || 5 ||
[Analyze grammar]

ṣaṣṭhastu brahmaṇaḥ putro mānaso bhṛgusattamaḥ |
tapaścacāra vipulaṃ śrīvṛte kṣetra uttame || 6 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ tu saṃśuṣko munisattamaḥ |
nirāhāro nirānandaḥ kāṣṭhapāṣāṇavatsthitaḥ || 7 ||
[Analyze grammar]

tataḥ kadāciddeveśo vimānavaramāsthitaḥ |
umayā sahitaḥ śrīmāṃstena mārgeṇa cāgataḥ || 8 ||
[Analyze grammar]

dṛṣṭvā tatra mahābhāgaṃ bhṛguṃ valmīkavatsthitam |
uvāca devī deveśaṃ kimidaṃ dṛśyate prabho || 9 ||
[Analyze grammar]

īśvara uvāca |
bhṛgurnāma mahādevi tapastaptvā sudāruṇam |
divyaṃ varṣasahasraṃ tu mama dhyānaparāyaṇaḥ || 10 ||
[Analyze grammar]

jalabindu kuśāgreṇa māse māse pibecca saḥ |
saṃvatsaraśataṃ sāgraṃ tiṣṭhate ca varānane || 11 ||
[Analyze grammar]

tacchrutvā vacanaṃ gaurī krodhasaṃvartitekṣaṇā |
uvāca devī deveśaṃ śūlapāṇiṃ maheśvaram || 12 ||
[Analyze grammar]

satyamugro'si loke tvaṃ khyāpito vṛṣabhadhvaja |
niṣkāruṇyo durārādhyaḥ sarvabhūtabhayaṃkaraḥ || 13 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ tu dhyāyamānasya śaṅkaram |
brāhmaṇasya varaṃ kasmānna prayacchasi śaṃsa me || 14 ||
[Analyze grammar]

evamukto'tha deveśaḥ prahasya girinandinīm |
uvāca naraśārdūla meghagambhīrayā girā || 15 ||
[Analyze grammar]

strī vinaśyati garveṇa tapaḥ krodhena naśyati |
gāvo dūrapracāreṇa śūdrānnena dvijottamāḥ || 16 ||
[Analyze grammar]

krodhānvito dvijo gaurī tena siddhirna vidyate |
varṣāyutaistathā lakṣairna kiṃcitkāraṇaṃ priye || 17 ||
[Analyze grammar]

evambhūtasya tasyāpi krodhasya caritaṃ mahat |
evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe || 18 ||
[Analyze grammar]

vṛṣo hi bhagavanbrahmā vṛṣarūpī maheśvaraḥ |
dhyānaprāptaḥ kṣaṇādeva garjayan vai muhurmuhuḥ || 19 ||
[Analyze grammar]

kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā |
karomi kasya nidhanamakāle parameśvara || 20 ||
[Analyze grammar]

īśvara uvāca |
kopayasva dvijaśreṣṭhaṃ gatvā tvaṃ bhṛgusattamam |
yena me śraddadhatyeṣā gaurī lokaikasundarī || 21 ||
[Analyze grammar]

etacchrutvā vṛṣo gatvā dharṣaṇārthaṃ dvijottamam |
narmadāyāstaṭe ramye samīpe cāśrame bhṛguḥ || 22 ||
[Analyze grammar]

tataḥ śṛṅgairgṛhītvā tu prakṣipto narmadājale |
tataḥ kruddho bhṛgustatra daṇḍahasto mahāmuniḥ || 23 ||
[Analyze grammar]

paśuvatte vadhiṣyāmi daṇḍaghātena mastake |
śikhāyajñopavīte ca paridhānaṃ varāsane || 24 ||
[Analyze grammar]

susaṃvṛtaṃ kṛtaṃ tena dhāvanvai pṛṣṭhato bravīt || 25 ||
[Analyze grammar]

bhṛguruvāca |
pāpakarmandurācāra kathaṃ yāsyasi me vṛṣa |
avamānaṃ samutpādya kṛtvā gartaṃ khuraistathā || 26 ||
[Analyze grammar]

garjayitvā mahānādaṃ tato vipramapātayat |
ātmānaṃ pātitaṃ jñātvā vṛṣeṇa parameṣṭhinā || 27 ||
[Analyze grammar]

bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ |
kare gṛhya mahādaṇḍaṃ brahmadaṇḍamivāparam || 28 ||
[Analyze grammar]

hantukāmo vṛṣaṃ vipro'bhyadhāvata yudhiṣṭhira |
dhāvamānaṃ tato dṛṣṭvā sa vṛṣaḥ pūrvasāgare || 29 ||
[Analyze grammar]

jambūdvīpaṃ kuśāṃ krauñcaṃ śālmaliṃ śākameva ca |
gomedaṃ puṣkaraṃ prāptaḥ pūrvato dakṣiṇāpatham || 30 ||
[Analyze grammar]

uttaraṃ paścimaṃ caiva dvīpāddvīpaṃ nareśvara |
pātālaṃ sutalaṃ paścādvitalaṃ ca talātalam || 31 ||
[Analyze grammar]

tāmisramandhatāmisraṃ pātālaṃ saptamaṃ yayau |
tato jagāma bhūrlokaṃ prāṇārthī sa vṛṣottamaḥ || 32 ||
[Analyze grammar]

bhuvaḥ svaścaiva ca mahastapaḥ satyaṃ janastathā |
anugamyamāno vipreṇa na śarma labhate kvacit || 33 ||
[Analyze grammar]

pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ |
tato jagāma śaraṇaṃ brahmāṇaṃ viṣṇumeva ca || 34 ||
[Analyze grammar]

indraṃ candraṃ tathādityairyāmyavāruṇamārutaiḥ |
yadā sarvaiḥ parityakto lokālokaiḥ sureśvaraiḥ || 35 ||
[Analyze grammar]

tadā devaṃ namaskṛtvā rakṣa rakṣasva cābravīt |
vadhyamānaṃ mahādevo bhṛguṇā parameṣṭhinā || 36 ||
[Analyze grammar]

sarvalokaiḥ parityaktamanāthamiva taṃ prabho |
dṛṣṭvā śrāntaṃ vṛṣaṃ devaḥ patitaṃ caraṇāgrataḥ || 37 ||
[Analyze grammar]

tataḥ provāca bhagavān smitapūrvamidaṃ vacaḥ || 38 ||
[Analyze grammar]

īśvara uvāca |
paśya devi mahābhāge śamaṃ viprasya sundari || 39 ||
[Analyze grammar]

pārvatyuvāca |
yāvadvipro na cāsmākaṃ kupyate parameśvara |
tāvadvaraṃ prayacchāśu yadi cecchasi matpriyam || 40 ||
[Analyze grammar]

tato bhasmī jaṭī śūlī candrārdhakṛtaśekharaḥ |
umārddhadeho bhagavānbhūtvā vipramuvāca ha || 41 ||
[Analyze grammar]

bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ |
yasmāttasmādidaṃ tāta krodhasthānaṃ bhaviṣyati || 42 ||
[Analyze grammar]

tato dṛṣṭvā ca taṃ śambhuṃ bhṛguḥ śreṣṭhaṃ trilocanam |
jānubhyāmavaniṃ gatvā idaṃ stotramudairayat || 43 ||
[Analyze grammar]

bhṛguruvāca |
praṇipatya bhūtanāthaṃ bhavodbhavaṃ bhūtidaṃ bhayātītam |
bhavabhīto bhuvanapate vijñaptuṃ kiṃcidicchāmi || 44 ||
[Analyze grammar]

tvadguṇanikarānvaktuṃ kā śaktirmānuṣasyāsya |
vāsukirapi na tāvadvaktuṃ vadanasahasraṃ bhavedyasya || 45 ||
[Analyze grammar]

bhaktyā tathāpi śaṅkara śaśidhara karajāladhavalitāśeṣa |
stutimukharasya maheśvara prasīda tava caraṇaniratasya || 46 ||
[Analyze grammar]

sattvaṃ rajastamastvaṃ sthityutpattivināśanaṃ deva |
bhavabhīto bhuvanapate bhuvaneśa śaraṇaniratasya || 47 ||
[Analyze grammar]

yamaniyamayajñadānaṃ vedābhyāsaśca dhāraṇāyogaḥ |
tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam || 48 ||
[Analyze grammar]

utkṛṣṭarasarasāyanakhaḍgāṃ janavivarapādukāsiddhiḥ |
cihnaṃ hi tava natānāṃ dṛśyata iha janmani prakaṭam || 49 ||
[Analyze grammar]

śāṭhyena yadi praṇamati vitarasi tasyāpi bhūtimicchayā deva |
bhavati bhavacchedakarī bhaktirmokṣāya nirmitā nātha || 50 ||
[Analyze grammar]

paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam |
paravadanavīkṣaṇaparaṃ parameśvara māṃ paritrāhi || 51 ||
[Analyze grammar]

adhikābhimānamuditaṃ kṣaṇabhaṅguravibhavavilasantam |
krūraṃ kupathābhimukhaṃ śaṅkara śaraṇāgataṃ paritrāhi || 52 ||
[Analyze grammar]

dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā |
chinddhi maheśvara tṛṣṇāṃ kiṃ mūḍhaṃ māṃ viḍambayasi || 53 ||
[Analyze grammar]

tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam |
chinddhi madamohapāśaṃ māmuttāraya bhavācca deveśa || 54 ||
[Analyze grammar]

karuṇābhyudayaṃ nāma stotramidaṃ sarvasiddhidaṃ divyam |
yaḥ paṭhati bhṛguṃ smarati ca śivalokamasau prayāti dehānte || 55 ||
[Analyze grammar]

etacchrutvā mahādevaḥ stotraṃ ca bhṛgubhāṣitam |
uvāca varado'smīti devyā saha varottamam || 56 ||
[Analyze grammar]

bhṛguruvāca |
prasanno devadeveśa yadi deyo varo mama |
siddhikṣetramidaṃ sarvaṃ bhavitā mama nāmataḥ || 57 ||
[Analyze grammar]

bhavadbhiḥ sannidhānena sthātavyaṃ hi sahomayā |
devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati || 58 ||
[Analyze grammar]

atra sthāne mahāsthānaṃ karomi jagadīśvara |
tava prasādāddeveśa pūryantāṃ me manorathāḥ || 59 ||
[Analyze grammar]

īśvara uvāca |
śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija |
anumānya śriyaṃ devīṃ yadīyaṃ manyate bhavān || 60 ||
[Analyze grammar]

kuruṣva yadabhipretaṃ tvatkṛtaṃ naḥ tadanyathā |
evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam || 61 ||
[Analyze grammar]

kṛtvā ca pāraṇaṃ tatra vasanviprastayā saha |
śriyā ca sahitaḥ kāla idaṃ vacanamabravīt || 62 ||
[Analyze grammar]

bhṛguruvāca |
yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi |
tvayā vṛte mahākṣetre svīyaṃ sthānaṃ karomyaham || 63 ||
[Analyze grammar]

śrīruvāca |
mama nāmnā tu viprarṣe tava nāmnā tu śobhanam |
sthānaṃ kuruṣvābhipretamavirodhena me matiḥ || 64 ||
[Analyze grammar]

bhṛguruvāca |
kacchapādhiṣṭhitaṃ hyetattasya pṛṣṭhigataṃ rame |
saṃmantrya sahitaṃ tena śobhanaṃ bhavatī kuru || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 181

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: