Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 180 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla daśāśvamedhikaṃ param |
tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam || 1 ||
[Analyze grammar]

yatra gatvā mahārāja snātvā sampūjya ceśvaram |
daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
aśvamedho mahāyajño bahusambhāradakṣiṇaḥ |
aśakyaḥ prākṛtaiḥ kartuṃ kathaṃ teṣāṃ phalaṃ labhet || 3 ||
[Analyze grammar]

atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā |
yathā me jāyate śraddhā dīrghāyustvaṃ tathā vada || 4 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
idamāścaryabhūtaṃ hi gauryā pṛṣṭastriyambakaḥ |
tatte'haṃ sampravakṣyāmi pṛcchate nipuṇāya vai || 5 ||
[Analyze grammar]

purā vṛṣastho deveśa hyumayā saha śaṅkaraḥ |
kadācitparyaṭanpṛthivīṃ narmadātaṭamāśritaḥ || 6 ||
[Analyze grammar]

daśāśvamedhikaṃ tīrthaṃ dṛṣṭvā devo maheśvaraḥ |
tīrthaṃ pratyañjaliṃ baddhvā namaścakre trilocanaḥ || 7 ||
[Analyze grammar]

kṛtāñjalipuṭaṃ devaṃ dṛṣṭvā devīdamabravīt || 8 ||
[Analyze grammar]

devyuvāca |
kimetaddevadeveśa carācaranamaskṛta |
prahvanamrāñjaliṃ baddhvā bhaktyā paramayā yutaḥ || 9 ||
[Analyze grammar]

etadāścaryamatulaṃ sarvaṃ kathaya me prabho || 10 ||
[Analyze grammar]

īśvara uvāca |
pratyakṣaṃ paśya tīrthasya phalaṃ mā vismitā bhava |
viyatsthā me bhuvisthasya kṣaṇaṃ devi sthirā bhava || 11 ||
[Analyze grammar]

evamuktvā tu deveśo gauravarṇo dvijo'bhavat |
kṣutkṣāmakaṇṭho jaṭilaḥ śuṣko dhamanisaṃtataḥ || 12 ||
[Analyze grammar]

upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran |
kramapriyo mahādevo mādhuryeṇa pramodayan || 13 ||
[Analyze grammar]

śrutvā tāṃ madhurāṃ vāṇīṃ svayaṃ devena nirmitām |
saṃbhrāntā brāhmaṇāḥ sarve snātuṃ ye tatra cāgatāḥ || 14 ||
[Analyze grammar]

nityakriyā ca sarveṣāṃ vismṛtā śrutivibhramāt |
taṃ dṛṣṭvā paṭhamānaṃ tu kṣutpipāsābhipīḍitam || 15 ||
[Analyze grammar]

dvijo'nyamantrayatkaścidbhaktyā taṃ bhojanāya vai |
prasādaḥ kriyatāṃ brahmanbhojanāya gṛhe mama || 16 ||
[Analyze grammar]

adya me saphalaṃ janma hyadya me saphalāḥ kriyāḥ |
sarvānkāmānpradāsyanti prītā me'dya pitāmahāḥ || 17 ||
[Analyze grammar]

tvayi bhukte dvijaśreṣṭha prasīda tvaṃ dhruvaṃ mama |
evamukto mahādevo dvijarūpadharastadā || 18 ||
[Analyze grammar]

prahasya pratyuvācedaṃ brāhmaṇaṃ ślakṣṇayā girā |
mayā varṣasahasraṃ tu nirāhāraṃ tapaḥ kṛtam || 19 ||
[Analyze grammar]

idānīṃ tu gṛhe tasya kariṣye dvijasattama |
daśabhirvājimedhaiśca yeneṣṭaṃ pāraṇaṃ tathā || 20 ||
[Analyze grammar]

ityukto devadevena brāhmaṇo vismayānvitaḥ |
uttamāṅgaṃ vidhunvanvai jagāma svagṛhaṃ prati || 21 ||
[Analyze grammar]

evaṃ te bahavo viprāḥ pratyākhyāte nimantraṇe |
purāṇārthamajānanto nāstikā bahavo gatāḥ || 22 ||
[Analyze grammar]

atha kaściddvijo vidvānpurāṇārthasya tattvavit |
devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam || 23 ||
[Analyze grammar]

tathaiva so'pi devena proktaḥ sa prāha taṃ punaḥ |
manasā cintayitvā tu purāṇoktaṃ dvijottamaḥ || 24 ||
[Analyze grammar]

smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet |
iti niścitya taṃ vipramuvāca prahasanniva || 25 ||
[Analyze grammar]

bhobho vipra pratīkṣasva yāvadāgamanaṃ punaḥ |
ityuktvā tu dvijo gatvā daśāśvamedhikaṃ param || 26 ||
[Analyze grammar]

snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā |
japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ || 27 ||
[Analyze grammar]

saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ |
samāyāttvaritaṃ tatra yatrāsau tiṣṭhate dvijaḥ || 28 ||
[Analyze grammar]

athāgatya dvijaṃ prāha vājimedhaḥ kṛto mayā |
uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām || 29 ||
[Analyze grammar]

ityuktaḥ śaṅkarastena brāhmaṇenātivismitaḥ |
uvāca brāhmaṇaṃ deva idānīṃ tvamito gataḥ || 30 ||
[Analyze grammar]

dvijavarya kathaṃ ceṣṭā daśa yajñā mahādhanāḥ || 31 ||
[Analyze grammar]

dvija uvāca |
na vicārastvayā kāryaḥ kṛtā yajñā na saṃśayaḥ |
yadi vedāḥ pramāṇaṃ taṃ bhuvi devā dvijāstathā || 32 ||
[Analyze grammar]

daśāśvamedhikaṃ tīrthaṃ tathā satyaṃ dvijottama |
yadi vedapurāṇoktaṃ vākyaṃ niḥsaṃśayaṃ bhavet || 33 ||
[Analyze grammar]

tadā prāptaṃ mayā sarvaṃ nātra kāryā vicāraṇā |
evamuktastu deveśa āstikyaṃ tasya cetasaḥ || 34 ||
[Analyze grammar]

vimṛśya bahubhiḥ kiṃciduttaraṃ na prapadyata |
jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam || 35 ||
[Analyze grammar]

samprāptaṃ taṃ dvijaṃ bhaktyā pādyārghyeṇa tamarcayat |
ṣaḍrasaṃ bhojanaṃ tena dattaṃ paścādyathāvidhi || 36 ||
[Analyze grammar]

tato bhukte mahādeve sarvadevamaye śive |
puṣpavṛṣṭiḥ papātāśu gaganāttasya mūrdhani |
tasyāstikyaṃ tu saṃlakṣya tuṣṭaḥ provāca śaṅkaraḥ || 37 ||
[Analyze grammar]

īśvara uvāca |
kiṃ te'dya kriyatāṃ brūhi varado'haṃ dvijottama |
adeyamapi dāsyāmi ekacittasya te dhruvam || 38 ||
[Analyze grammar]

brāhmaṇa uvāca |
yadi prīto'si me deva yadi deyo varo mama |
asmiṃstīrthe mahādeva sthātavyaṃ sarvadaiva hi || 39 ||
[Analyze grammar]

upakārāya deveśa eṣa me vara uttamaḥ |
evamuktastu devena āruroha dvijottamaḥ || 40 ||
[Analyze grammar]

gandharvāpsaraḥsambādhaṃ vimānaṃ sārvakāmikam |
pūjyamāno gatastatra yatra lokā nirāmayāḥ || 41 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
etadāścaryamatulaṃ dṛṣṭvā devī suvismitā |
vismayotphullanayanā punaḥ papraccha śaṅkaram || 42 ||
[Analyze grammar]

pārvatyuvāca |
kathametadbhavetsatyaṃ yatredamasamañjasam |
snānaṃ kurvanti bahavo lokā hyatra maheśvara || 43 ||
[Analyze grammar]

teṣāṃ tu svargagamanaṃ yathaiṣa svargatiṃ gataḥ |
kathametatsamācakṣva vismayaḥ paramo mama || 44 ||
[Analyze grammar]

etacchrutvā tu deveśaḥ prahasanpratyuvāca tām |
vedavākye purāṇārthe smṛtyarthe dvijabhāṣite || 45 ||
[Analyze grammar]

vismayo hi na kartavyo hyanumānaṃ hi tattathā |
asaṃbhāvyaṃ hi lokānāṃ purāṇe yatpragīyate || 46 ||
[Analyze grammar]

yadi pakṣaṃ puraskṛtya lokāḥ kurvanti pārvati |
tasmānna siddhireteṣāṃ bhavatyeko na vismayaḥ || 47 ||
[Analyze grammar]

nāstikā bhinnamaryādā ye niścayabahiṣkṛtāḥ |
teṣāṃ siddhirna vidyeta āstikyādbhavate dhruvam || 48 ||
[Analyze grammar]

śrutvākhyānamidaṃ devī vavande tīrthamuttamam |
sarvapāpaharaṃ puṇyaṃ narmadāyāṃ vyavasthitam || 49 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
daśāśvamedhaṃ rājendra sarvatīrthottamottamam |
tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam || 50 ||
[Analyze grammar]

tatrāgatā mahābhāgā snātukāmā sarasvatī |
puṇyānāṃ paramā puṇyā nadīnāmuttamā nadī || 51 ||
[Analyze grammar]

nāmamātreṇa yasyāstu sarvapāpaiḥ pramucyate |
snātāstatra divaṃ yānti ye mṛtāste'punarbhavāḥ || 52 ||
[Analyze grammar]

daśāśvamedhe sā rājanniyatā brahmacāriṇī |
ārādhayitvā deveśaṃ paraṃ nirvāṇamāgatīḥ || 53 ||
[Analyze grammar]

kāluṣyaṃ brahmasambhūtā saṃvatsarasamudbhavam |
prakṣālayitumāyāti daśamyāmāśvinasya ca || 54 ||
[Analyze grammar]

upoṣya rajanīṃ tāṃ tu sampūjya tripurāntakam |
rājanniṣkalmaṣā yānti śvobhūte śāśvataṃ padam || 55 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sarasvatī mahāpuṇyā nadīnāmuttamā nadī ||
śrīmārkaṇḍeya uvāca |
rājannāśvayuje māsi daśamyāṃ tadviśiṣyate |
pārthiveṣu ca tīrthe tu sarveṣveva na saṃśayaḥ || 56 ||
[Analyze grammar]

daśāśvamedhike rājannityaṃ hi daśamī śubhā |
viśeṣādāśvine śuklā mahāpātakanāśinī || 57 ||
[Analyze grammar]

tasyā snātvārcayeddevānupavāsaparāyaṇaḥ |
śrāddhaṃ kṛtvā vidhānena paścātsampūjayecchivam || 58 ||
[Analyze grammar]

tatrasthāṃ pūjayeddevīṃ snātukāmāṃ sarasvatīm |
namo namaste deveśi brahmadehasamudbhave || 59 ||
[Analyze grammar]

kuru pāpakṣayaṃ devi saṃsārānmāṃ samuddhara |
gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ || 60 ||
[Analyze grammar]

daśa pradakṣiṇā dattvā sūtreṇa pariveṣṭayet |
kapilāṃ tu tato vipre dadyādvigatamatsaraḥ || 61 ||
[Analyze grammar]

sarvalakṣaṇasampannāṃ sarvopaskarasaṃyutām |
dattvā viprāya kapilāṃ na śocati kṛtākṛte || 62 ||
[Analyze grammar]

paścājjāgaraṇaṃ kuryādghṛtenājvālya dīpakam |
purāṇapaṭhanenaiva nṛtyagītavivādanaiḥ || 63 ||
[Analyze grammar]

vedoktaiścaiva pūjayecchaśiśekharam |
prabhāte vimale paścātsnātvā vai narmadājale || 64 ||
[Analyze grammar]

brāhmaṇān bhojayedbhaktyā śivabhaktāṃśca yoginaḥ |
evaṃ kṛte tato rājan samyaktīrthaphalaṃ labhet || 65 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayecchaṅkaraṃ naraḥ |
daśāśvamedhāvabhṛthaṃ labhate puṇyamuttamam || 66 ||
[Analyze grammar]

pūtātmā tena puṇyena rudralokaṃ sa gacchati |
ārūḍhaḥ paramaṃ yānaṃ kāmagaṃ ca suśobhanam || 67 ||
[Analyze grammar]

tatra divyāpsarobhistu vījyamāno'tha cāmaraiḥ |
krīḍate suciraṃ kālaṃ jayaśabdādimaṅgalaiḥ || 68 ||
[Analyze grammar]

tato'vatīrṇaḥ kālena iha rājā bhaveddhruvam |
hastyaśvarathasampanno mahābhogī paraṃtapaḥ || 69 ||
[Analyze grammar]

daśāśvamedhe yaddānaṃ dīyate śivayoginām |
daśāśvamedhasadṛśaṃ bhavettannātra saṃśayaḥ || 70 ||
[Analyze grammar]

sarveṣāmeva yajñānāmaśvamedho viśiṣyate |
durlabhaḥ svalpavittānāṃ bhūriśaḥ pāpakarmaṇām || 71 ||
[Analyze grammar]

tatra tīrthe tu rājendra durlabho'pi surāsuraiḥ |
prāpyate snānadānena ityevaṃ śaṅkaro'bravīt || 72 ||
[Analyze grammar]

akāmo vā sakāmo vā mṛtastatra nareśvara |
devatvaṃ prāpnuyātso'pi nātra kāryā vicāraṇā || 73 ||
[Analyze grammar]

agnipraveśaṃ yaḥ kuryāttatra tīrthe narottama |
agniloke vasettāvadyāvadābhūtasamplavam || 74 ||
[Analyze grammar]

jalapraveśaṃ yaḥ kuryāttatra tīrthe narādhipa |
dhyāyamāno mahādevaṃ vāruṇaṃ lokamāpnuyāt || 75 ||
[Analyze grammar]

daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet |
akṣayā nu gatistasya ityevaṃ śrutinodanā || 76 ||
[Analyze grammar]

na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ |
dhvajākule dundubhiśaṅkhanādite kṣaṇena yāṃ yānti mahāhave mṛtāḥ || 77 ||
[Analyze grammar]

yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ |
akṣayāṃllabhate lokānyadi klībaṃ na bhāṣate || 78 ||
[Analyze grammar]

daśāśvamedhe saṃnyāsaṃ yaḥ karoti vidhānataḥ |
anivartikā gatistasya rudralokātkadācana || 79 ||
[Analyze grammar]

daśāśvamedhe yatpuṇyaṃ saṃkṣepeṇa yudhiṣṭhira |
kathitaṃ parayā bhaktyā sarvapāpapraṇāśanam || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 180

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: