Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 182 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato bhṛguḥ śriyā caiva sametaḥ kacchapaṃ gataḥ |
abhinandya yathānyāyamuvāca vacanaṃ śubham || 1 ||
[Analyze grammar]

tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ |
tathaiva puṇyabhāvatvātsthitastatra mahāmate || 2 ||
[Analyze grammar]

cāturvidyasya saṃsthānaṃ karomi ramayā saha |
yadi tvaṃ manyase deva tadādeśaya māṃ vibho || 3 ||
[Analyze grammar]

kūrma uvāca |
evameva dvijaśreṣṭha mama nāmāṅkitaṃ puram |
bhaviṣyati mahatkālaṃ mamopari susaṃsthitam || 4 ||
[Analyze grammar]

acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane |
etacchrutvā śubhaṃ vākyaṃ kacchapasya mukhāccyutam || 5 ||
[Analyze grammar]

hṛṣṭastuṣṭaḥ śriyā sārddhaṃ padmayonisuto bhṛguḥ |
abhīci udaye prāpte kṛtakautukamaṅgalaḥ || 6 ||
[Analyze grammar]

nandane vatsare māghe pañcamyāṃ bharatarṣabha |
śaste tu hyuttarāyoge kumbhasthe śaśimaṇḍale || 7 ||
[Analyze grammar]

revāyā uttare tīre gambhīre cābhivāruṇi |
prāgudakpravaṇe deśe koṭitīrthasamanvitam || 8 ||
[Analyze grammar]

krośapramāṇaṃ tatkṣetraṃ prāsādaśatasaṃkulam |
acireṇaiva kālena tapobalasamanvitaḥ |
vicintya viśvakarmāṇaṃ cakāra bhṛgusattamaḥ || 9 ||
[Analyze grammar]

brāhmaṇā vedavidvāṃsaḥ kṣatriyā rājyapālakāḥ |
vaiśyā vṛttiratāstatra śūdrāḥ śuśrūṣakāstriṣu || 10 ||
[Analyze grammar]

evaṃ śriyā vṛtaṃ kṣetraṃ paramānandananditam |
nirmitaṃ bhṛguṇā tāta sarvapātakanāśanam |
iti bhṛgukacchotpattiḥ || 11 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tataḥ kālena mahatā kasmiṃścitkāraṇāntare |
devalokaṃ jagāmāśu lakṣmīrṛṣisamāgame || 12 ||
[Analyze grammar]

samarpya kuñcikāṭṭālaṃ bhṛgave brahmavādine |
pālayasva yathārthaṃ vai sthānakaṃ mama suvrata || 13 ||
[Analyze grammar]

devakāryāṇyaśeṣāṇi kṛtvā śrīḥ punarāgatā |
ājagāma ramā devī bhṛgukacchaṃ tvarānvitā || 14 ||
[Analyze grammar]

prārthitaṃ kuñcikāṭṭālaṃ svagṛhaṃ saparigraham |
bhṛguryadā tadā pārtha mithyā nāsti tadā vadata || 15 ||
[Analyze grammar]

eva vivādaḥ sumahānsaṃjātaśca nareśvara |
mameti mama caiveti parasparasamāgame || 16 ||
[Analyze grammar]

tataḥ kālena mahatā bhṛguṇā paramarṣiṇā |
cāturvidyapramāṇārthaṃ cakāra mahatīṃ sthitim || 17 ||
[Analyze grammar]

asmadīyaṃ yathā sarvaṃ nagaraṃ mṛgalocane |
cāturvidyā dvijāḥ sarve tathā jānanti sundari || 18 ||
[Analyze grammar]

śrīruvāca |
pramāṇaṃ mama viprendra cāturvaṇyā na saṃśayaḥ |
madīyaṃ vā tvadīyaṃ vā kathayantu dvijottamāḥ || 19 ||
[Analyze grammar]

tataḥ samastairvibudhaiḥ sampradhārya parasparam |
dvidhā tairvāksthalaṃ dṛṣṭvā brāhmaṇā nṛpasaṃhitam || 20 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi nocurvai kiṃciduttaram |
aṣṭādaśasahasreṣu bhṛgukopabhayānnṛpa |
uktaṃ ca tālakaṃ haste yasya tasyedamuttaram || 21 ||
[Analyze grammar]

etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam |
krodhena mahatāviṣṭā śaśāpa dvijapuṃgavān || 22 ||
[Analyze grammar]

śrīdevyuvāca |
yasmātsatyaṃ samutsṛjya lobhopahatamānasaiḥ |
madīyaṃ lopitaṃ sthānaṃ tasmācchṛṇvantu me giram || 23 ||
[Analyze grammar]

tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam |
na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ || 24 ||
[Analyze grammar]

gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ |
pakṣapātena vo dharmo na ca niḥśreyabhāvataḥ || 25 ||
[Analyze grammar]

iṣṭo gotrajanaḥ kaścillobhenāvṛtamānasaḥ |
na ca dvaidhaṃ parityajya hyekaṃ satyaṃ bhaviṣyati || 26 ||
[Analyze grammar]

adyaprabhṛti sarveṣāmahaṅkāro dvijanmanām |
na pitā putravākyena na putraḥ pitṛkarmaṇi || 27 ||
[Analyze grammar]

ahaṅkārakṛtāḥ sarve bhaviṣyanti na saṃśayaḥ |
iti śaptvā ramādevī tadaiva ca divaṃ yayau || 28 ||
[Analyze grammar]

tato gatāyāṃ vai lakṣmyāṃ devā brahmarṣayo'malāḥ |
krodhalobhamidaṃ sthānaṃ te'pi coktvā divaṃ yayuḥ || 29 ||
[Analyze grammar]

gatāṃ dṛṣṭvā tato devīmṛṣīṃścaiva tapodhanān |
bhṛguśca parameṣṭhī sa viṣādamagamatparam |
prasādayāmāsa punaḥ śaṅkaraṃ tripurāntakam || 30 ||
[Analyze grammar]

tapasā mahatā pārtha tatastuṣṭo maheśvaraḥ |
uvāca vacanaṃ kāle harṣayan bhṛgusattamam || 31 ||
[Analyze grammar]

kiṃ viṣaṇṇo'si viprendra kiṃ vā santāpakāraṇam |
mayi prasanne'pi tava hyetatkathaya me'nagha || 32 ||
[Analyze grammar]

bhṛguruvāca |
śāpayitvā dvijānsarvānpurā lakṣmīrvinirgatā |
apavitramidaṃ coktvā tato devā vinirgatāḥ || 33 ||
[Analyze grammar]

īśvara uvāca |
purā mayā yathā proktaṃ tattathā na tadanyathā |
krodhasthānamasaṃdehaṃ tathānyadapi tacchṛṇu || 34 ||
[Analyze grammar]

tatra sthānasamudbhūtā mahadbhayavivarjitāḥ |
brāhmaṇā matprasādena bhaviṣyanti na saṃśayaḥ || 35 ||
[Analyze grammar]

vedavidyāvratasnātāḥ sarvaśāstraviśāradāḥ |
ye'pi te śatasāhasrāstvaritā hyāgatāstviha || 36 ||
[Analyze grammar]

apaṭhasyāpi mūrkhasya sarvāvasthāṃ gatasya ca |
uttarāduttaraṃ śakro dātuṃ na tu bhṛgūttama || 37 ||
[Analyze grammar]

koṭitīrthamidaṃ sthānaṃ sarvapāpapraṇāśanam |
adyaprabhṛti viprendra bhaviṣyati na saṃśayaḥ || 38 ||
[Analyze grammar]

matprasādāddevagaṇaiḥ sevitaṃ ca bhaviṣyati |
bhṛgukṣetre mṛtā ye tu kṛmikīṭapataṃgakāḥ || 39 ||
[Analyze grammar]

vāsasteṣāṃ śive loke matprasādādbhaviṣyati |
vṛṣakhāte naraḥ snātvā pūjayitvā maheśvaram || 40 ||
[Analyze grammar]

sarvamedhasya yajñasya phalaṃ prāpnotyasaṃśayam |
bhṛgutīrthe naraḥ snātvā tarpayetpitṛdevatāḥ || 41 ||
[Analyze grammar]

tasya te dvādaśābdāni śāntiṃ gacchanti tarpitāḥ |
dadhikṣīreṇa toyena ghṛtena madhunā saha || 42 ||
[Analyze grammar]

ye snapanti virūpākṣaṃ teṣāṃ vāsastriviṣṭape |
matprasādāddvijaśreṣṭha sarvadevānusevitam || 43 ||
[Analyze grammar]

bhaviṣyati bhṛgukṣetraṃ kurukṣetrādibhiḥ samam |
mārtaṇḍagrahaṇe prāpte yavaṃ kṛtvā hiraṇmayam || 44 ||
[Analyze grammar]

dattvā śirasi yaḥ snāti bhṛgukṣetre dvijottama |
avicāreṇa taṃ viddhi saṃsnātaṃ kurujāṅgale || 45 ||
[Analyze grammar]

ahaṃ caiva vasiṣyāmi ambikā ca mama priyā |
sarvaduḥkhāpahā devī nāmnā saubhāgyasundarī || 46 ||
[Analyze grammar]

vasiṣyāmi tayā devyā sahito bhṛgukacchake |
evamuktvā sthito devo bhṛgukacche'mbikā tathā || 47 ||
[Analyze grammar]

bhṛgustu svapuraṃ prāyādbrahmaghoṣanināditam |
ṛgyajuḥsāmaghoṣeṇa hyatharvaṇanināditam || 48 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā vṛṣamutsṛjate naraḥ |
sa yāti śivasāyujyamityevaṃ śaṅkaro'bravīt || 49 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā caitre māsi samācaret |
dadyācca lavaṇaṃ vipre pūjya saubhāgyasundarīm || 50 ||
[Analyze grammar]

gobhūhiraṇyaṃ viprebhyaḥ prīyetāṃ lalitāśivau |
na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha || 51 ||
[Analyze grammar]

prāpnoti nārī rājendra bhṛgutīrthāplavena ca |
yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana || 52 ||
[Analyze grammar]

ā brahmasadanaṃ yāvattatrasthairdaivataiḥ saha |
yatphalaṃ samavāpnoti tacchṛṇuṣva nṛpottama || 53 ||
[Analyze grammar]

suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām |
dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam || 54 ||
[Analyze grammar]

samāḥ sahasrāṇi tu sapta vai jale mriyellabheddvādaśavahnimadhye |
tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā || 55 ||
[Analyze grammar]

ākhyānametacca sadā yaśasyaṃ svargyaṃ dhanyaṃ putryamāyuṣyakāri |
śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhassadaiva || 56 ||
[Analyze grammar]

saṃnyāsaṃ kurute yastu bhṛgutīrthe vidhānataḥ |
sa mṛtaḥ paramaṃ sthānaṃ gacchedvai yacca durlabham || 57 ||
[Analyze grammar]

etacchrutvā bhṛguśreṣṭho devadevena bhāṣitam |
prahṛṣṭavadano bhūtvā tatraiva saṃsthito dvijaḥ || 58 ||
[Analyze grammar]

tirobhāvaṃ gate deve bhṛguḥ śreṣṭho dvijottamaḥ |
svamūrti tatra muktvā tu brahmalokaṃ jagāma ha || 59 ||
[Analyze grammar]

bhṛgukacchasya cotpattiḥ kathitā tava pāṇḍava |
saṃkṣepeṇa mahārāja sarvapāmapraṇāśanī || 60 ||
[Analyze grammar]

etatpuṇyaṃ pāpaharaṃ kṣetraṃ devena kīrtitam |
caturyugasahasreṇa pitāmahadinaṃ smṛtam || 61 ||
[Analyze grammar]

prāpte brahmadine viprā jāyate yugasambhavaḥ |
na paśyāmi tvidaṃ kṣetramiti rudraḥ svayaṃ jagau || 62 ||
[Analyze grammar]

yaḥ śṛṇoti tvidaṃ bhaktyā nārī vā puruṣo'pi vā |
sa yāti paramaṃ lokamiti rudraḥ svayaṃ jagau || 63 ||
[Analyze grammar]

devakhāte naraḥ snātvā piṇḍadānādisatkriyām |
yāṃ karoti nṛpaśreṣṭha tāmakṣayaphalāṃ viduḥ || 64 ||
[Analyze grammar]

ya imaṃ śṛṇuyādbhaktyā bhṛgukacchasya vistaram |
koṭitīrthaphalaṃ tasya bhavedvai nātra saṃśayaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 182

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: