Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 179 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tato gacchettu rājendra gautameśvaramuttamam |
sarvapāpaharaṃ tīrthaṃ triṣu lokeṣu viśrutam || 1 ||
[Analyze grammar]

gautamena tapastaptaṃ tatra tīrthe yudhiṣṭhira |
divyaṃ varṣasahasraṃ tu tatastuṣṭo maheśvaraḥ || 2 ||
[Analyze grammar]

praṇamya śirasā tatra sthāpitaḥ parameśvaraḥ |
sthāpito gautameneśo gautameśvara ucyate || 3 ||
[Analyze grammar]

tatra devaiśca gandharvairṛṣibhiḥ pitṛdaivataiḥ |
samprāptā hyuttamā siddhirārādhya parameśvaram || 4 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayetpitṛdevatāḥ |
pūjayetparamīśānaṃ sarvapāpaiḥ pramucyate || 5 ||
[Analyze grammar]

bahavastanna jānanti viṣṇumāyāvimohitāḥ |
tatra saṃnihitaṃ devaṃ śūlapāṇiṃ maheśvaram || 6 ||
[Analyze grammar]

brahmacārī tu yo bhūtvā tatra tīrthe nareśvara |
snātvārcayenmahādevaṃ so'śvamedhaphalaṃ labhet || 7 ||
[Analyze grammar]

brahmacārī tu yo bhūtvā tarpayetpitṛdevatāḥ |
pūjayetparamīśānaṃ sarvapāpaiḥ pramucyate || 8 ||
[Analyze grammar]

tatra tīrthe tu yo dānaṃ bhaktyā dadyāddvijātaye |
tadakṣayaphalaṃ sarvaṃ nātra kāryā vicāraṇā || 9 ||
[Analyze grammar]

māse cāśvayuje rājan kṛṣṇapakṣe caturdaśīm |
snātvā tatra vidhānena dīpakānāṃ śataṃ dadet || 10 ||
[Analyze grammar]

pūjayitvā mahādevaṃ gandhapuṣpādibhirnaraḥ |
mucyate sarvapāpebhyo mṛtaḥ śivapuraṃ vrajet || 11 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ kārttikyāṃ tu viśeṣataḥ |
upoṣya prayato bhūtvā ghṛtena snāpayecchivam || 12 ||
[Analyze grammar]

pañcagavyena madhunā dadhnā vā śītavāriṇā |
sa ca sarvasya yajñasya phalaṃ prāpnoti mānavaḥ || 13 ||
[Analyze grammar]

bhaktyā tu pūjayetpaścātsa labhetphalamuttamam |
bilvapatrairakhaṇḍaiśca puṣpairunmattakodbhavaiḥ || 14 ||
[Analyze grammar]

kuśāpāmārgasahitaiḥ kadambadroṇajairapi |
mallikākaravīraiśca raktapītaiḥ sitāsitaiḥ || 15 ||
[Analyze grammar]

puṣpairanyairyathālābhaṃ yo naraḥ pūjayecchivam |
nairantaryeṇa ṣaṇmāsaṃ yo'rcayedgautameśvaram |
sarvānkāmānavāpnoti mṛtaḥ śivapuraṃ vrajet || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 179

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: