Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 171 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
kathitaṃ brāhmaṇaṃ draṣṭuṃ śūle kṣiptaṃ tapodhanaiḥ |
nārāyaṇasamīpe tu gatāḥ sarve maharṣayaḥ || 1 ||
[Analyze grammar]

nārado devalo raibhyo yamaḥ śātātapo'ṅgirāḥ |
vasiṣṭho jamadagniśca yājñavalkyo bṛhaspatiḥ || 2 ||
[Analyze grammar]

kaśyapo'trirbharadvājo viśvāmitro'ruṇirmuniḥ |
vālakhilyādayo'nye ca sarve'pyṛṣigaṇānvayāḥ || 3 ||
[Analyze grammar]

dadṛśuḥ śūlamārūḍhaṃ māṇḍavyamṛṣipuṃgavāḥ |
procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam || 4 ||
[Analyze grammar]

sarve te tatra sāṃnidhyānmāṇḍavyasya mahātmanaḥ |
saṃbhrāntā āgatā ūcuḥ kiṃ mṛtaḥ kiṃ nu jīvati || 5 ||
[Analyze grammar]

avasthāṃ tasya te dṛṣṭvā viṣādamagamanparam |
asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ || 6 ||
[Analyze grammar]

pṛcchayatāṃ yadi manyeta rājānaṃ bhasmasātkuru |
teṣāṃ tadvacanaṃ śrutvā vākyaṃ nārāyaṇo'bravīt || 7 ||
[Analyze grammar]

mayi jīvati madbhrātā hyavasthāmīdṛśīṃ gataḥ |
dhigjīvitaṃ ca me kiṃtu tapaso vidyate phalam || 8 ||
[Analyze grammar]

dṛṣṭvā śūlasthitaṃ jyeṣṭhaṃ manmano nu vidīryate |
paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam || 9 ||
[Analyze grammar]

bhasmasācca karomyadya bhavadbhiḥ kṣamyatāmiha |
evamuktvā gṛhītvāsau karasthamabhimantrayet || 10 ||
[Analyze grammar]

krodhena paśyate yāvattāvaddhuṃkārako'bhavat |
tena huṅkāraśabdena ṛṣayo vismitāstadā || 11 ||
[Analyze grammar]

māṇḍavyasya samīpe tu hyapṛcchaṃste dvijottamāḥ |
nivārayasi kiṃ vipra śāpaṃ nṛpajighāṃsanam || 12 ||
[Analyze grammar]

apāpasya tu yeneha kṛtamasya jighāṃsanam |
ṛṣīṇāṃ vacanaṃ śrutvā kṛcchrānmāṇḍavyako'bravīt || 13 ||
[Analyze grammar]

abhivandāmi vo mūrdhnā svāgataṃ ṛṣayaḥ sadā |
arghyasanmānapūjārhāḥ sarve'tropaviśantu te || 14 ||
[Analyze grammar]

niviṣṭaikāgramanasā sarvānmāṇḍavyako'bravīt || 15 ||
[Analyze grammar]

prāptaṃ duḥkhaṃ mayā ghoraṃ pūrvajanmārjitaṃ phalam |
mā viṣādaṃ kurudhvaṃ bhoḥ kṛtaṃ pāpaṃ tu bhujyate || 16 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kena karmavipākena iha jātyantaraṃ vrajet |
dānadharmaphalenaiva kena svargaṃ ca gacchati || 17 ||
[Analyze grammar]

māṇḍavya uvāca |
adattadānā jāyante parabhāgyopajīvinaḥ |
na snānaṃ na japo homo nātithyaṃ na surārcanam || 18 ||
[Analyze grammar]

na parvaṇi pitṛśrāddhaṃ na dānaṃ dvijasattamāḥ |
vrajanti narake ghore yānti te tvantyajāṃ gatim || 19 ||
[Analyze grammar]

punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti |
tenaiva saṃsariṇi martyaloke jīvādibhūte kṛmayaḥ pataṅgāḥ || 20 ||
[Analyze grammar]

ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ |
te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ || 21 ||
[Analyze grammar]

vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ |
teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam |
yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam || 23 ||
[Analyze grammar]

śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi |
jīvantaṃ tvāṃ prapaśyāma tvantarannavatārayan |
rujāsaṃtāpajaṃ duḥkhaṃ soḍhvāpi tvamavedanaḥ || 24 ||
[Analyze grammar]

māṇḍavya uvāca |
svayameva kṛtaṃ karma svayamevopabhujyate |
sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit || 25 ||
[Analyze grammar]

yathā dhenusahasreṣu vatso vindati mātaram |
tathā pūrvakṛtaṃ karma kartāramupagacchati || 26 ||
[Analyze grammar]

na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt |
na kasya karmaṇāṃ lepaḥ svayamevopabhujyate || 27 ||
[Analyze grammar]

śrūyatāṃ mama vākyaṃ ca bhavadbhiḥ pṛcchito hyaham |
pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ || 28 ||
[Analyze grammar]

ajñānādbālabhāvena yūkā kaṇṭe'dhiropitā |
tailābhyaktaśirogātre mayā yūkā ghṛtā na hi || 29 ||
[Analyze grammar]

kaṅkatīṃ ropya keśeṣu sāsā kaṇṭe'dhiropitā |
teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat || 30 ||
[Analyze grammar]

kiṃcitkālaṃ kṣapitvāhaṃ prāpsye mokṣaṃ nirāmayam |
bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ || 31 ||
[Analyze grammar]

imāmavasthāṃ bhuktvāhaṃ kaṃcicchape na coccare |
ahani katicicchūle kṣapayiṣyāmi kilbiṣam || 32 ||
[Analyze grammar]

prāktanaṃ karma bhuñjāmi yanmayā saṃcitaṃ dvijāḥ |
kṣantavyamasya rājño'tha kopaścaiva visarjyatām || 33 ||
[Analyze grammar]

śrutvā tu tasya tadvākyaṃ māṇḍavyasya maharṣayaḥ |
praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan || 34 ||
[Analyze grammar]

nārāyaṇa uvāca |
idaṃ jalaṃ mantrapūtaṃ kasminsthāne kṣipāmyaham |
yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ || 35 ||
[Analyze grammar]

māṇḍavya uvāca |
idaṃ jalaṃ ca rakṣasva kālakūṭaviṣopamam |
samudre kṣipayiṣyāmi devakāryaṃ samutthitam || 36 ||
[Analyze grammar]

atha te munayaḥ sarve māṇḍavyaṃ praṇipatya ca |
āmantrayitvā harṣācca kaśyapādyā gṛhānyayuḥ || 37 ||
[Analyze grammar]

gacchamānāstu te coktāḥ pañcame'hani tāpasāḥ |
āgantavyaṃ bhavadbhiśca matsakāśaṃ pratijñayā || 38 ||
[Analyze grammar]

tatheti te pratijñāya nāradādyā adarśanam |
gateṣu vipramukhyeṣu śāṇḍilī ca tapodhanā || 39 ||
[Analyze grammar]

dvitīye'hni samāyātā na tu buddhvātha taṃ ṛṣim |
bhartāraṃ śirasā dhārya rātrau paryaṭate sma sā || 40 ||
[Analyze grammar]

na dṛṣṭaḥ śūlake vipro bharākrāntyā yudhiṣṭhira |
skhalitā tasya jānubhyāṃ śūlasthasya pativratā || 41 ||
[Analyze grammar]

sarvāṅgeṣu vyathā jātā tasyāḥ praskhalanānmuneḥ |
īdṛśīṃ vartamānāṃ ca hyavasthāṃ pūrvadaivikīm || 42 ||
[Analyze grammar]

punaḥ pāpaphalaṃ kiṃciddhā kaṣṭaṃ mama vartate |
vyathito'haṃ tvayā pāpe kimarthaṃ sūnakarmaṇi || 43 ||
[Analyze grammar]

svairiṇīṃ tvāṃ prapaśyāmi rākṣasī taskarī nu kim |
evamuktvā kṣaṇaṃ mohātkrandamāno muhurmuhuḥ || 44 ||
[Analyze grammar]

tapasvino'tha ṛṣayaḥ sarve saṃtrastamānasāḥ |
paśyamānā muneḥ kaṣṭaṃ pṛcchante te yudhiṣṭhira || 45 ||
[Analyze grammar]

paryaṭase kimarthaṃ tvaṃ niśīye vahanaṃ nu kim |
kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam |
vyathāmutpādya ṛṣaye duḥkhādduḥkhavilāsini || 46 ||
[Analyze grammar]

śāṇḍilyuvāca |
nāsurīṃ na ca gandharvīṃ na piśācīṃ na rākṣasīm |
pativratāṃ tu māṃ sarve jānantu tapasi sthitām || 47 ||
[Analyze grammar]

na me kāmo na me krodho na vairaṃ na ca matsaraḥ |
ajñānāddṛṣṭimāndyācca skhalanaṃ kṣantumarhatha || 48 ||
[Analyze grammar]

vahanaṃ bhartṛsaukhyāya divā sampīḍyate rujā |
ayaṃ bhartā vijānītha jholikāsaṃsthitaḥ sadā || 49 ||
[Analyze grammar]

bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ |
ṛṣiḥ śaunakamukhyo'sau śāṇḍilīṃ māṃ vijānata || 50 ||
[Analyze grammar]

svabhartṛdharmiṇīṃ kopaṃ mā kuruṣvātithiṃ kuru |
satāṃ samīpaṃ samprāptāṃ sarvaṃ me kṣantumarhatha || 51 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
paravyathāṃ na jānīṣe vyacarantī yadṛcchayā |
prabhāte'bhyudite sūrye tava bhartā mariṣyati || 52 ||
[Analyze grammar]

ātmaduḥkhātparaṃ duḥkhaṃ na jānāsi kulādhame |
tena vākyena ghoreṇa śāṇḍilī vimanābhavat || 53 ||
[Analyze grammar]

paraṃ viṣādamāpannā kṣaṇaṃ dhyātvābravīdvacaḥ |
kopātsaṃraktanayanā nirīkṣantī munīṃstadā || 54 ||
[Analyze grammar]

satāṃ gehe kila prāptā bhavatāṃ cāpakāriṇī |
sāmenātithipūjāyāṃ śiṣṭe ca gṛhamāgate || 55 ||
[Analyze grammar]

bhavadbhirīdṛgātithyaṃ kṛtaṃ caiva mamaiva tu |
svargāpavargadharmaśca bhavadbhirna nirīkṣitam || 56 ||
[Analyze grammar]

prājāpatyāmimāṃ dṛṣṭvā māṃ yathā prākṛtāḥ striyaḥ |
bhavantaḥ strībalaṃ me'dya paśyantu divi devatāḥ || 57 ||
[Analyze grammar]

mariṣyati na me bhartā hyādityo nodayiṣyati |
andhakāraṃ jagatsarvaṃ kṣīyate nādya śarvarī || 58 ||
[Analyze grammar]

evamukte tayā vākye stambhite'rke tamomayam |
na ca prajāyate sarvaṃ nirvaṣaṭkārasatkriyam || 59 ||
[Analyze grammar]

svāhākāraḥ svadhākāraḥ pañcayajñavidhirnahi |
snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ |
ṣaṇmāsaṃ ca tadā pārtha luptapiṇḍodakakriyam || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 171

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: