Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 170 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
kāmapramodinīsakhyo nīyamānāṃ ca tena tu |
dṛṣṭvā tāścukruśuḥ sarvā niḥsṛtya jalamadhyataḥ || 1 ||
[Analyze grammar]

gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ |
kāmapramodinī rājanhṛtā śyenena pakṣiṇā || 2 ||
[Analyze grammar]

krīḍantī ca jalasthāne taḍāge devasannidhau |
anveṣyā ca tvayā rājaṃstasya mārgaṃ vijānatā || 3 ||
[Analyze grammar]

tāsāṃ tadvacanaṃ śrutvā devapannaḥ suduḥkhitaḥ |
hāhetyuktvā samutthāya rudamāno varāsanāt || 4 ||
[Analyze grammar]

mantribhiḥ sahitastasmiṃstaḍāge jalasannidhau |
na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca || 5 ||
[Analyze grammar]

tasya rājñastu duḥkhena duḥkhito nāgaro janaḥ |
kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ || 6 ||
[Analyze grammar]

kiṃ kurma ityuvācedamasminkāle vidhīyatām |
sarvaistatsaṃvidaṃ kṛtvā vāhinīṃ caturaṅgiṇīm || 7 ||
[Analyze grammar]

preṣayāmi diśaḥ sarvā hastyaśvarathasaṃkulā |
vāditrāṇi ca vādyante vyākulībhūtasaṃkule || 8 ||
[Analyze grammar]

nārācaistomarairbhallaiḥ khaḍgaiḥ paraśvadhādibhiḥ |
rājā saṃnāhabaddho'bhūdganaṃ grasate kila || 9 ||
[Analyze grammar]

na devo na ca gandharvo na daityo na ca rākṣasaḥ |
kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim || 10 ||
[Analyze grammar]

nāgaro'pi janastatra dṛṣṭvā cakitamānasaḥ |
caturdaśasahasrāṇi dantināṃ sṛṇidhāriṇām || 11 ||
[Analyze grammar]

aśvārohasahasrāṇi hyaśītiḥ śastrapāṇinām |
rathānāṃ trisahasrāṇi viṃśatirbharatarṣabha || 12 ||
[Analyze grammar]

saṅgrāmabherīninadaiḥ khurareṇurnabhogatā |
etasminnantare tāta rakṣako nagarasya hi || 13 ||
[Analyze grammar]

gṛhītvābharaṇaṃ tasyāstvaṅgapratyaṅgikaṃ tathā |
kuṇḍalāṅgadakeyūrahāranūpurajhallarīḥ || 14 ||
[Analyze grammar]

nivedyākathayadrājñe mayā dṛṣṭaṃ tvavekṣaṇāt |
tāpasānāmāśrame tu māṇḍavyo yatra tiṣṭhati || 15 ||
[Analyze grammar]

tāpasairveṣṭito yatra dadṛśe tatra sannidhau |
daṇḍavāsivacaḥ śrutvā pratyakṣāṅgavibhūṣaṇam || 16 ||
[Analyze grammar]

sa krodharaktanayano mantriṇo vīkṣya naigamān |
īdṛgbhūtasamācāro brāhmaṇo nagare mama || 17 ||
[Analyze grammar]

cauracaryāṃ vratacchannaḥ paradravyāpaharakaḥ |
tena kanyā hṛtā me'dya tapasvipāpakarmiṇā || 18 ||
[Analyze grammar]

śākuntaṃ rūpamāsthāya jalastho gaganaṃ yayau |
pākhaṇḍino vikarmasthān biḍālavratikāñchaṭhān || 19 ||
[Analyze grammar]

cāṭutaskaradurvṛttān hanyānnastyasya pātakam |
na draṣṭavyo mayā pāpaḥ steyī kanyāpahārakaḥ || 20 ||
[Analyze grammar]

śūlamāropyatāṃ kṣipraṃ na vicārastu tasya vai |
sa ca vadhyo mayā duṣṭo rakṣorūpī tapodhanaḥ || 21 ||
[Analyze grammar]

evaṃ bruvaṃścalankrodhādādiśya daṇḍavāsinam |
kāryākāryaṃ na vijñāya śūlamāropayaddvijam || 22 ||
[Analyze grammar]

paurā jānapadāḥ sarve aśrupūrṇamukhāstadā |
hāhetyuktvā rudantyanye vadanti ca pṛthakpṛthak || 23 ||
[Analyze grammar]

kutsitaṃ ca kṛtaṃ karma rājñā caṇḍālacāriṇā |
brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ || 24 ||
[Analyze grammar]

yadi roṣasamācāro nirvāsyo nagarādbahiḥ |
na jātu brāhmaṇaṃ hanyātsarvapāpe'pyavasthitam || 25 ||
[Analyze grammar]

rāṣṭrādenaṃ bahiṣkuryātsamagradhanamakṣatam |
nāśnāti ca gṛhe rājannāgnirnagaravāsinām |
sarve'pyudvignamanaso gṛhavyāptivivarjitāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 170

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: