Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 172 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
atha te ṛṣayaḥ sarve devāścendrapurogamāḥ |
māṇḍavyasyāśrame puṇye samīyurnarmadātaṭe || 1 ||
[Analyze grammar]

śaṅkhadundubhinādena dīpikājvalanena ca |
apsarogītanādena nṛtyantyo vārayoṣitaḥ || 2 ||
[Analyze grammar]

kathānakaiḥ stuvatyanye tasya śūlāgradhāriṇaḥ |
aṣṭāśītisahasrāṇi snātakānāṃ tapasvinām || 3 ||
[Analyze grammar]

samāje tridaśaiḥ sārddhaṃ tatra te ca didṛkṣayā |
brahmaviṣṇumaheśānāstatra harṣātsamāgatāḥ || 4 ||
[Analyze grammar]

mātaro mallikādyāśca kṣetrapālā vināyakāḥ |
dikpālā lokapālāśca gaṅgādyāśca saridvarāḥ || 5 ||
[Analyze grammar]

ṛṣidevasamāje tu nityaṃ harṣapramodane |
tatra rājā samāyātaḥ paurajānapadaiḥ saha || 6 ||
[Analyze grammar]

dṛṣṭvā kautūhalaṃ tatra vyākulīkṛtamānasam |
vitrastamanaso bhūtvā bhayātsarve samāsthitāḥ || 7 ||
[Analyze grammar]

tasminsamāgame divye brahmaviṣṇvīśamabruvan |
bho māṇḍavya mahāsattva varadāste'maraiḥ saha || 8 ||
[Analyze grammar]

anekakaṣṭatapasā tava siddhirbhaviṣyati |
prārthayasva yathākāmaṃ yaste manasi rocate || 9 ||
[Analyze grammar]

anādityamayaṃ lokaṃ nirvaṣaṭkāramākulam |
naṣṭadharmaṃ vijānīhi prakṛtisthaṃ kuruṣva ca |
anugrahaṃ tu śāṇḍilyāḥ prārthayāma dvijottama || 10 ||
[Analyze grammar]

eṣa te kaṣṭado rājā samāyātastavāgrataḥ |
saṃbhūṣayasva viprarṣe janaṃ devāsuraṃ gaṇam || 11 ||
[Analyze grammar]

māṇḍavya uvāca |
yadi prasannā me devāḥ samāyātāḥ suraiḥ saha |
trikālamatra tīrthe ca sthātavyamṛṣibhiḥ saha || 12 ||
[Analyze grammar]

bhavatāṃ tu prasādena rujā me śāmyatāṃ sadā |
evamastviti deveśā yāvajjalpanti pāṇḍava || 13 ||
[Analyze grammar]

tāvadrakṣo gṛhītvā'gre kanyāṃ kāmapramodinīm |
uvāca bhagavañchāpaṃ purā dattvorvaśī mama || 14 ||
[Analyze grammar]

yadā kanyāṃ hare rakṣaḥśāpāntaste bhaviṣyati |
tena me garhitaṃ karma śāpenākṛtabuddhinā || 15 ||
[Analyze grammar]

kṣantavyamiti coktvā ca gataścādarśanaṃ punaḥ |
gate caiva tu sā kanyā dṛṣṭvā padmadalekṣaṇā || 16 ||
[Analyze grammar]

mantrayitvā suraiḥ sarvairdattā māṇḍavyadhīmate |
tāṃ vajraśūlikāṃ plāvya pavitrairnarmadodakaiḥ || 17 ||
[Analyze grammar]

māṇḍavyamṛṣimuttārya jayaśabdādimaṅgalaiḥ |
vivāhayitvā tāṃ kanyāṃ māṇḍavyarṣipuṃgavaḥ || 18 ||
[Analyze grammar]

abhivādya ca tān sarvān dānasanmānagauravaiḥ |
atha rājā samīpastho ratnaiśca vividhairapi || 19 ||
[Analyze grammar]

dhigvādairninditaḥ sarvaistairjanairbhūṣitaḥ punaḥ |
rājñā ca brāhmaṇāḥ sarve bhūṣaṇācchādanāśanaiḥ || 20 ||
[Analyze grammar]

suvarṇakoṭidānena tuṣṭānkṛtvā kṣamāpitāḥ |
vṛtte vivāha āhūya śāṇḍilīṃ tāmathābravīt || 21 ||
[Analyze grammar]

mānayasva imān viprānmocayasva divākaram |
apahṛtya tamo yena kṛpā sadyaḥ pravartate || 22 ||
[Analyze grammar]

ṛṣīṇāṃ vacanaṃ śrutvā śāṇḍilī duḥkhitābravīt |
udite'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ || 23 ||
[Analyze grammar]

taṃ kathaṃ mocayāmīha hyātmano'niṣṭasiddhaye |
kriyāpravartanāccādya kiṃ kāryaṃ me maharṣayaḥ || 24 ||
[Analyze grammar]

niḥpuṃsī strī hyanāthāhaṃ bhavāmi bhavato matam |
tiṣṭha tvamandhakāre tu necchāmi raviṇodayam || 25 ||
[Analyze grammar]

tena vākyena te sarve devāsuramaharṣayaḥ |
śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan || 26 ||
[Analyze grammar]

pativrate mahābhāge śṛṇu vākyaṃ tapodhane |
manyase yadi naḥ sarvānkuruṣva vacanaṃ ca yat || 27 ||
[Analyze grammar]

śāṇḍilyuvāca |
yena me na maredbhartā yena satyaṃ munervacaḥ |
tatkurudhvaṃ vicāryāśu yena saṃvardhate sukham || 28 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā svapnāvasthākṛto hṛṣiḥ |
antarhito muhūrtaṃ ca śāṇḍilyāśca prapaśya tām || 29 ||
[Analyze grammar]

punarādāya te sarve kṛtvā nirvraṇasattanuṃ snāpito narmadātoye śāṇḍilyāyai samarpitaḥ || 30 ||
[Analyze grammar]

tataḥ sā hṛṣṭamanasā patiṃ dṛṣṭvā tu taijasam |
praṇamya tānṛṣīn devān vimalārkaṃ jagatkṛtam || 31 ||
[Analyze grammar]

kriyāpravartitāḥ sarve devagandharvamānuṣāḥ |
hṛṣṭatuṣṭā gatāḥ sarve svamāśramapadaṃ mahat || 32 ||
[Analyze grammar]

pativratā svabhartrā sā māsamevāśrame sthitā |
māṇḍavyenāpyanujñātā yayau natvā svamāśramam || 33 ||
[Analyze grammar]

gateṣu teṣu sarveṣu sthāpayāmāsa cācyutam |
māṇḍavyeśvaranāmānaṃ nārāyaṇa iti smṛtam || 34 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ tu pūjayāmāsa bhārata |
gato'sāvṛṣisaṅghaiśca sahito'maraparvatam || 35 ||
[Analyze grammar]

tapastapantau tau tatra hyadyāpi kila bhārata |
bhrātarau saṃyatātmānau dhyāyataḥ paramaṃ padam || 36 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ |
pitarastasya tṛpyanti piṇḍadānāddaśābdikam || 37 ||
[Analyze grammar]

devagṛhe tu pakṣādau yaḥ karoti vilepanam |
godānaśatasāhasre datte bhavati yatphalam || 38 ||
[Analyze grammar]

upalepanena dviguṇamarcane tu caturguṇam |
dīpaprajvalane puṇyamaṣṭadhā parikīrtitam || 39 ||
[Analyze grammar]

divyanetradharo bhūtvā trailokye sacarācare |
dadhnā madhughṛtairdevaṃ payasā narmadodakaiḥ || 40 ||
[Analyze grammar]

snapanaṃ ye prakurvanti puṣpamālāvilepanaiḥ |
ye'rcayanti virūpākṣaṃ devaṃ nārāyaṇaṃ harim || 41 ||
[Analyze grammar]

te'pi divyavimānena krīḍante kalpasaṃkhyayā |
dīpāṣṭakaṃ tu yaḥ kuryādaṣṭamīṃ ca caturdaśīm || 42 ||
[Analyze grammar]

ekādaśyāṃ tu kṛṣṇasya na paśyanti yamaṃ tu te |
phalairnānāvidhaiḥ śubhrairyaḥ kuryālliṅgapūraṇam || 43 ||
[Analyze grammar]

te'pi yānti vimānena siddhacāraṇasevitāḥ |
ghaṇṭā caiva patākā ca vimāne puṣpamālikā || 44 ||
[Analyze grammar]

vāditrāṇi yathārhāṇi prānte ca gacchate śivam |
devālayaṃ tu yaḥ kuryādvaiṣṇavaṃ māṇḍaveśvaram || 45 ||
[Analyze grammar]

svarge vasati dharmātmā yāvadābhūtasamplavam |
māṇḍavyanārāyaṇākhye viprān bhojayate'grataḥ || 46 ||
[Analyze grammar]

ekasmin bhojite vipre koṭirbhavati bhojitā |
āśvine māsi samprāpte śuklapakṣe caturdaśīm || 47 ||
[Analyze grammar]

kṛtopavāsaniyamo rātrau jāgaraṇena ca |
dīpamālāṃ caturdikṣu pūjāṃ kṛtvā tu śaktitaḥ || 48 ||
[Analyze grammar]

nārī vā puruṣo vāpi nṛtyagītapravādanaiḥ |
prabhāte vimale sūrye snānādikavidhiṃ nṛpa || 49 ||
[Analyze grammar]

abhinirvartya maunena paśyate devamīdṛśam |
sarvapāpavinirmukto rudraloke mahīyate || 50 ||
[Analyze grammar]

athavā mārgaśīrṣe ca caitravaiśākhayorapi |
śrāvaṇe vā mahārāja sarvakāle'thavāpi ca || 51 ||
[Analyze grammar]

śivarātrisamaṃ puṇyamityevaṃ śivabhāṣitam |
vājapeyāśvamedhābhyāṃ phalaṃ bhavati nānyathā || 52 ||
[Analyze grammar]

durbhagā duḥkhitā vandhyā daridrā ca mṛtaprajā |
snāti rudraghaṭairyā strī sarvānkāmānavāpnuyāt || 53 ||
[Analyze grammar]

kṛmikīṭapataṅgāśca tasmiṃstīrthe tu ye mṛtāḥ |
svargaṃ prayānti te sarve divyarūpadharā nṛpa || 54 ||
[Analyze grammar]

anāśake jale'gnau tu ye mṛtā vyādhipīḍitāḥ |
anivartikā gatisteṣāṃ rudraloke hyasaṃśayam || 55 ||
[Analyze grammar]

nityaṃ namati yo rāja śivanārāyaṇāvubhau |
godānaphalamāpnoti tasya tīrthaprabhāvataḥ || 56 ||
[Analyze grammar]

devālaye tu rājendra yaśca kuryātpradakṣiṇām |
pradakṣiṇīkṛtā tena sasāgaradharā dharā || 57 ||
[Analyze grammar]

sārddhaṃ śataṃ ca tīrthāni mallikābhavanādbahiḥ |
tasya tīrthapramāṇaṃ tu vistaraṃ rājasattama || 58 ||
[Analyze grammar]

sūtreṇa veṣṭayetkṣetramathavā śivamandiram |
athavā śivaliṅgaṃ ca tasya puṇyaphalaṃ śṛṇu || 59 ||
[Analyze grammar]

jambūdvīpaśca kṛtasnaśca śālmalī kuśakrauñcakau |
śākapuṣkaragomedaiḥ saptadvīpā vasuṃdharā || 60 ||
[Analyze grammar]

bhūṣitā tena rājendra saśailavanakānanā |
revāyāṃ dakṣiṇe bhāge śivakṣetrātsamīpataḥ || 61 ||
[Analyze grammar]

devakhātaṃ mahāpuṇyaṃ nirmitaṃ tridaśairapi |
tasmin yaḥ kurute snānaṃ mucyate sarvapātakaiḥ || 62 ||
[Analyze grammar]

pūrṇimāyāmamāvasyāṃ vyatīpāte'rkasaṃkrame |
śrāddhaṃ ca saṃgrahe kuryātsa gacchetparamāṃ gatim || 63 ||
[Analyze grammar]

devakhāte trayo devā brahmaviṣṇumaheśvarāḥ |
tiṣṭhanti ṛṣibhiḥ sārddhaṃ pitṛdevagaṇaiḥ saha || 64 ||
[Analyze grammar]

tatra tīrthe'śvine māsi caturdaśyāṃ viśeṣataḥ |
vāyumārge sthitaḥ śakrastiṣṭhate daivataiḥ saha || 65 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā |
viṃśati tāni sarvāṇi devakhāte dinadvayam || 66 ||
[Analyze grammar]

gayāśire ca yatpuṇyaṃ prayāge makarakaṇṭake |
prayāge somatīrthe ca tatpuṇyaṃ māṇḍaveśvare || 67 ||
[Analyze grammar]

paṭṭabandhena yatpuṇyaṃ mātrāyāṃ lakuleśvare |
āśvinyāmaśvinīyoge tatpuṇyaṃ māṇḍaveśvare || 68 ||
[Analyze grammar]

ujjayinyāṃ mahākāle vārāṇasyāṃ tripuṣkare |
saṃnihatyāṃ ravigraste māṇḍavyākhye sanātanam || 69 ||
[Analyze grammar]

iti jñātvā mahārāja sarvatīrtheṣu cottamam |
pitḥndevān samabhyarcya snānadānādipūjanaiḥ || 70 ||
[Analyze grammar]

caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ |
pūjayetparayā bhaktyā rātrau jāgaraṇe śivam || 71 ||
[Analyze grammar]

snānaiśca vividhairdevaṃ puṣpāgaruvilepanaiḥ |
prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ || 72 ||
[Analyze grammar]

śrāddhena havyakavyena śivapūjārcanena ca |
agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ || 73 ||
[Analyze grammar]

dhautapāpo viśuddhātmā phalate phalamuttamam |
gosahasrapradānena dattaṃ bhavati bhārata || 74 ||
[Analyze grammar]

snānādyairvidhivattatra taddine śivasannidhau |
hiraṇyaṃ vṛṣabhaṃ dhenuṃ bhūmiṃ gomithunaṃ hayam || 75 ||
[Analyze grammar]

śivamuddiśya vai vastrayugme dadyātsurūpiṇe |
pādukopānahau chatraṃ bhājanaṃ raktavāsasī || 76 ||
[Analyze grammar]

homaṃ jāpyaṃ tathā dānamakṣayaṃ sarvameva tat |
ṛcamekāṃ tu ṛgvede yajurvede yajustathā || 77 ||
[Analyze grammar]

sāmaikaṃ sāmavede tu japeddevāgrasaṃsthitaḥ |
samyagvedaphalaṃ tasya bhavedvai nātra saṃśayaḥ || 78 ||
[Analyze grammar]

gāyatrījāpyamātrastu vedatrayaphalaṃ labhet |
kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt || 79 ||
[Analyze grammar]

snāne dāne tathā śrāddhe jāgare gītavādite |
anivartikā gatistasya śivalokātkadācana || 80 ||
[Analyze grammar]

kālena mahatāviṣṭo martyaloke samāviśet |
rājā bhavati medhāvī sarvavyādhivivarjitaḥ || 81 ||
[Analyze grammar]

jīvedvarṣaśataṃ sāgraṃ putrapautradhanānvitaḥ |
tacca tīrthaṃ punaḥ smṛtvā līyamāno maheśvare || 82 ||
[Analyze grammar]

upāste yastu vai sandhyāṃ tasmiṃstīrthe ca parvaṇi |
sāṅgopāṅgaiścaturvedairlabhate phalamuttamam || 83 ||
[Analyze grammar]

tatra sarvaṃ śivakṣetrāccharapātaṃ samantataḥ |
na saṃcaredbhayodvignā brahmahatyā narādhipa || 84 ||
[Analyze grammar]

yatra tatra sthito vṛkṣān paśyate tīrthatatparaḥ |
vividhaiḥ pātakairmukto mucyate nātra saṃśayaḥ || 85 ||
[Analyze grammar]

śvabhrī tatra mahārāja jalamadhye pradṛśyate |
kathānikā purāṇoktā vānarī tīrthasevanāt || 86 ||
[Analyze grammar]

tatra kūpo mahārāja tiṣṭhate devanirmitaḥ |
śivasya paścime bhāge śivakṣetramanuttamam || 87 ||
[Analyze grammar]

vṛṣotsargaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa |
krīḍanti pitarastasya svargaloke yadṛcchayā || 88 ||
[Analyze grammar]

agamyāgamane pāpamayājyayājane kṛte |
steyācca brahmagohatyāgurughātācca pātakam |
tatsarvaṃ naśyate pāpaṃ vṛṣotsarge kṛte tu vai || 89 ||
[Analyze grammar]

māṇḍavyatīrthamāhātmyaṃ yaḥ śṛṇoti samādhinā |
mucyate sarvapāpebhyo nātra kāryā vicāraṇā || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 172

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: