Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
uttareśvaramāhātmyamaśeṣapāpanāśanam |
janmamṛtyujarāvyādhisphoṭanaṃ śṛṇu pārvati || 1 ||
[Analyze grammar]

ayodhyāyāmatikhyātakulotpannaśca pārthivaḥ |
sudhīḥ parīkṣinnāmā ca mṛgayāmagamatsa ca || 2 ||
[Analyze grammar]

mṛgamanusasārātha mṛgo dūramapāsarat || 3 ||
[Analyze grammar]

tadādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaḥ kasmiṃścidvanoddeśe nīlavanamapaśyaccāviveśa || 4 ||
[Analyze grammar]

tasya vanakhaṇḍasya dakṣiṇabhāge saro dṛṣṭvā sāśva eva vyagāhata || 5 ||
[Analyze grammar]

athāśvasthaḥ sanmṛṇālamaśvasyāgrato nikṣipya puṣkariṇīṃ samupāviśat || 6 ||
[Analyze grammar]

śayitastataḥ śayāno gītamaśṛṇot || 7 ||
[Analyze grammar]

sa śrutvāciṃtayanneha manuṣyagatiṃ prapaśyāmi || 8 ||
[Analyze grammar]

kasya khalvayaṃ gītaśabda ityavalokayāmāsa || 9 ||
[Analyze grammar]

athāpaśyatkanyāṃ paramarūpadarśanīyāṃ puṣpāṇi vicinvaṃtīṃ cātha rājā samīpe paryakrāmat || 10 ||
[Analyze grammar]

tāmabravīdrājā kasyāsi tvaṃ kanyā paramarūpadarśanīyā puṣpāṇi vicinvatī || 11 ||
[Analyze grammar]

sātha rājasamīpe gatveti provāca kanyāsmīti || 12 ||
[Analyze grammar]

rājovāca |
arthī tavāsmīti || 13 ||
[Analyze grammar]

athovāca kanyā |
samayenāhaṃ tvayā śakyopālabdhuṃ nānyatheti || 14 ||
[Analyze grammar]

tāṃ rājā samapṛcchatkaste samaya iti || 15 ||
[Analyze grammar]

tataḥ kanyā tamuvāca nodakaṃ darśayitavyamiti || 16 ||
[Analyze grammar]

rājā bāḍhamityuktā tāṃ samāgamya tayā sahāste || 17 ||
[Analyze grammar]

tatraivāsanne rājani senā tvāgacchat tayā sahopaviṣṭaṃ rājānaṃ parivārya cātiṣṭhat || 18 ||
[Analyze grammar]

sabhājitaśca rājā tathaiva śibi kayā prāyāt |
atha jhaṭiti tayā saha svaṃ nagaramanuprāpya rahasi tayā saha ramamāṇaḥ sannānyaṃ kiṃcidapaśyadatha pradhānomātyastasyābhyāśacarāstāḥ striyo'bhyapṛcchat || 19 ||
[Analyze grammar]

kimatra prayojanaṃ vidyate ityabruvaṃstāḥ striyo pūrvameva paśyāmastadudakaṃ nātrāśriyata iti || 20 ||
[Analyze grammar]

athāmā tyaśca nirudakaṃ kārayitvā dāruvṛkṣaṃ vṛddhapuṣpaphalaṃ śaradyupalabhya rājānāmabravīt |
vanamidamanudakaṃ sādhvatra ramyatāmiti || 21 ||
[Analyze grammar]

sa tasya vacanātta yaiva saha devyā vanaṃ prāviśat || 22 ||
[Analyze grammar]

sakalatrastasminvane ramye tayaiva saha reme || 23 ||
[Analyze grammar]

praviśya ca rājā saha priyayā sudhādhavalasalilapūrṇāṃ vāpīmapaśyat || 24 ||
[Analyze grammar]

vāpīṃ darduraiḥ pūrṇāṃ dṛṣṭvaiva ca tāṃ tasyā eva tīre tayā devyātiṣṭhat || 25 ||
[Analyze grammar]

atha tāṃ devīṃ rājābravīt |
śāṃtataraṃ vāpīsalilamiti || 26 ||
[Analyze grammar]

sā ca tadvacaḥ śrutvā tīrthavāpīṃ nyamajjanna punarudamajjat |
tāṃ mṛgayamāṇo rājā nāpaśyat || 27 ||
[Analyze grammar]

vāpīṃ dardurair pūrṇāṃ dṛṣṭvā ājñāpayāmāsa bhṛtyānsarvadarduravadhaḥ kriyatāmiti || 28 ||
[Analyze grammar]

yo mamārthī sa tairdadurairupāyanairmāmanutiṣṭhet || 29 ||
[Analyze grammar]

atha kaścinmahāndarduro darduravadhe kriyamāṇe sarvāsu dikṣvabhyagāt || 30 ||
[Analyze grammar]

upetya cainamuvācedaṃ jñātvā krodhavaśaṃgatam |
prasādaṃ kuru nārhasi dardurāṇāmanaparādhināṃ vadhaṃ kartumiti || 31 ||
[Analyze grammar]

ślokaścātra bhavati |
mā durdurānprabhiṃdyāstvaṃ kopaṃ saṃdhārayācyuta |
prakṣīyate mahādharmo janānāṃ parijānatām || 32 ||
[Analyze grammar]

tamevaṃ vādinamiṣṭajanaviyoge śākaparītātmānaṃ sa rājā provāca |
nahi kāmamapyetanniṣkāmena nibarhaṇīyā iti || 33 ||
[Analyze grammar]

etairdurātmabhirma strī bhakṣitā sarvathaiva tvima vadhyā dardurāḥ |
nārhasi vidvannuparoddhumiti || 34 ||
[Analyze grammar]

sa tadvākyamupaśrutya vyathiteṃdriyamanāḥ provāca prasīda rājannahamāyurnāmabhūpālaḥ || 35 ||
[Analyze grammar]

prāptā sā mama duhitā |
sā kanyā nāgalokaṃ gatā |
atrāste nāgacūḍo nāgarājaḥ |
smṛtā āgamiṣyati || 36 ||
[Analyze grammar]

tāmabravīdrājā tāṃ smṛtvānīya me dīyatāmiti || 37 ||
[Analyze grammar]

athaināṃ smṛtvā rājñe adāt |
abravīcca || 38 ||
[Analyze grammar]

mayāvahasito gālavo mahānmuniḥ tapasā karśitāṃgaḥ |
kṣameśvaro dardurabālyātprakopitaḥ tenāhaṃ śaptaḥ yanmāmanādṛtya dardurabālyādavahasitastasmāddarduro bhaviṣyasi || 39 ||
[Analyze grammar]

prasāditastu vipraḥ pratyuvāca || 40 ||
[Analyze grammar]

avitatho'yaṃ mama śāpastasmādanyajanmani dardurarājo bhūtvā tvaṃ hi duhitaramikṣvākukulotpannāya sarvaguṇānvitāya dattvā yadā yāsyasi mahākālavane tasyottaradigbhāge tadā liṃgasya darśanena muktimavāpsyasi || 41 ||
[Analyze grammar]

duhitā kiyatpātālaṃ yāsyati smṛtā cāgamiṣyati |
svasti te'stu sādhayiṣyāmi kāryāṇi ityuktvā darduro mahākālavanamagacchat || 42 ||
[Analyze grammar]

tasyottare liṃgaṃ dadarśa tasya darśanādanekamā ṇikyaracitaṃ siddhagandharvasevitaṃ vimānavaramāruhya śakralokaṃ gataḥ || 43 ||
[Analyze grammar]

tasya māhātmyamavalokya devācāryo bṛhaspatirvākyaṃ jagāda || 44 ||
[Analyze grammar]

aho liṃgasya māhātmyamaho liṃgasya vaibhavam |
saṃprāpto vāsavaṃ lokaṃ śāpabhraṣṭo hi darduraḥ || 45 ||
[Analyze grammar]

āyurākhyo hi bhūpālo mukto darduratāṃ gataḥ || 46 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā devācāryasya pārvati |
devāste haṣṭamanaso nāma cakuḥ samāhitāḥ || 47 ||
[Analyze grammar]

yasmāddardurabhūpālo mukto dardurayonitaḥ |
darśanāttasya liṃgasya tasmātkhyāto bhaviṣyati || 48 ||
[Analyze grammar]

uttareśvaradevaśca śāpapāpapraṇodakaḥ |
ityuktvā tridaśaiḥ sarvaiḥ pūjito hyuttareśvaraḥ || 49 ||
[Analyze grammar]

bhuktimuktiprado devi mahāpātakanāśanaḥ |
kṣetrasya rakṣaṇārthāya niyukto yo mayā gaṇaḥ |
darduro hi durādharṣaḥ sa cāpīśvaratāṃ gataḥ || 50 ||
[Analyze grammar]

uttarāśāmatho gatvā yaḥ paśyeduttareśvaram |
sa sarvaiśvaryasaṃyukto yāti lokamathottaram || 51 ||
[Analyze grammar]

subhagaḥ sarvadā dāṃtaḥ surūpaḥ putravāniti |
nīrogaḥ puṇyaśīlaśca jāyate saptajanma ca || 52 ||
[Analyze grammar]

yā vṛddhistu kuberasya śakrasya ca yamasya ca |
varuṇasya ca yā vṛddhiḥ sā vṛddhiruttarottarā |
jāyate nātra sandeha uttareśvaradarśanāta || 53 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāṃ ye paśyaṃti yaśasvini |
uttareśvarasaṃjñaṃ tu te kṛtārthāḥ kalau yuge || 54 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ tapobhiśca kiṃ yajñairbahudakṣiṇaiḥ |
darśanāllabhate rājyaṃ svargaṃ mokṣaṃ krameṇa tu || 55 ||
[Analyze grammar]

ājanma ca kṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu |
tatsarvaṃ nāśamāyāti uttareśvaradarśanāt || 56 ||
[Analyze grammar]

ityevaṃ caturāśītiḥ saṃkhyātā īśvarāstava |
kathitā ye tvayā pṛṣṭā mahākālavane mayā || 57 ||
[Analyze grammar]

ya eteṣāṃ devi yātrāṃ pratilomānulomataḥ |
kariṣyaṃti narā bhaktyā te yāsyaṃti paraṃ padam || 58 ||
[Analyze grammar]

yaścāpi pūjayettatra liṃgaṃ bhaktyā tu mānavaḥ |
sa kulaṃ tārayatyeva paitṛkaṃ mātṛkaṃ śatam || 59 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpa nāśanaḥ |
caturāśītiliṃgānāṃ kiṃ bhūyaḥ śrotumicchasi || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmya umāmaheśvarasaṃvāda uttareśvaraliṃgamāhātmyavarṇanapūrvaka caturaśītiliṃgamāhātmyavarṇanaṃnāma caturaśītitamo'dhyāyaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 84

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: