Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
bilveśvarasya māhātmyaṃ śṛṇu sundari sādaram |
yasya śravaṇamātreṇa mucyate sarvapātakaiḥ || 1 ||
[Analyze grammar]

ādikalpe mahādevi lokānāmanukampayā |
kalpavṛkṣāstato jātā brahmaṇo dhyāyataḥ purā || 2 ||
[Analyze grammar]

teṣāṃ madhye bilvavṛkṣaḥ śrīvṛkṣa iti gīyate |
adhastāttasya vṛkṣasya puruṣaḥ kāṃcanaprabhaḥ || 3 ||
[Analyze grammar]

upaviṣṭastadā dṛṣṭo brahmaṇā lokakartṛṇā |
phalāni tasya patrāṇi vividhāni nirantaram || 4 ||
[Analyze grammar]

bhakṣayatyatisaṃhṛṣṭo hadyāni ca mṛdūni ca |
baddhagodhāṃgulitraśca śarī dhanvī tathaiva ca || 5 ||
[Analyze grammar]

khaṅgī kirīṭamālī ca kuṇḍalī kavacī tathā |
mahorasko mahotsāhaḥ siṃhasaṃhanano yuvā || 6 ||
[Analyze grammar]

brahmaṇā ca kṛtaṃ nāma bilva ityabhiviśrutam |
tamindro varayāmāsa rājā tvaṃ bhūtale bhava || 7 ||
[Analyze grammar]

triviṣṭapasya bhūmisthaḥ sakhābhūto mama priyaḥ |
dadāmi te vaijayantīṃ mālāmamlānapaṃkajām || 8 ||
[Analyze grammar]

yasyāḥ prabhāvataḥ śastraṃ raṇe na prabhaviṣyati |
so'bravīdyadi me vajramāyudhaṃ tvaṃ prayacchasi || 9 ||
[Analyze grammar]

tatsyāṃ pṛthivyāṃ rājāhaṃ nānyathā rocate mama |
tato'haṃ pālayiṣyāmi satyenemāṃ vasundha rām || 10 ||
[Analyze grammar]

iṃdra uvāca |
evaṃ bhavatu bhadraṃ te bhava rājā prajāhitaḥ |
smaraṇādeva vajraste kare yāsyati nānyathā || 11 ||
[Analyze grammar]

sa evamuktastejasvī bilvo rājā babhūva ha |
kapilonāma dharmātmā vedavedāṃgapāragaḥ || 12 ||
[Analyze grammar]

sakhā babhūva bilvasya tasya viprarṣisattamaḥ |
sa tena saha saṃgamya sukhāsīno varānane || 13 ||
[Analyze grammar]

cakre kathā vicitrārthāḥ prīyamāṇaḥ punaḥpunaḥ |
tathā kathāntare vādaḥ parasparamabhūttayoḥ || 14 ||
[Analyze grammar]

dānaṃ pradhānaṃ tīrthaṃ tu bilvenoktaṃ punaḥpunaḥ |
brahma śreṣṭhaṃ tapaḥ śreṣṭhamityuktaṃ kapilena tu || 15 ||
[Analyze grammar]

bilva uvāca |
dānādrājyaṃ sukhaṃ bhogā aiśvaryaṃ svargamakṣayam |
prāpyate dvijaśārdūla kathaṃ brahma praśaṃsasasi || 16 ||
[Analyze grammar]

kapila uvāca |
vedādyajñāḥ pravarttaṃte vedādiṣṭiśca kāmikā |
pravarttaṃte kriyā vedādvedamūlamidaṃ jagat || 17 ||
[Analyze grammar]

bilva uvāca |
saṃsāre pārthivāḥ śreṣṭhāḥ samarthā lokapālane |
lokapālopamā loke kathaṃ brahma praśaṃsasi || 18 ||
[Analyze grammar]

kapila uvāca |
mukhyā vai brāhmaṇāḥ proktāḥ śāpānugrahakārakāḥ |
pitaraḥ pārthivānāṃ tu kiṃ tvaṃ bilva na manyase || 19 ||
[Analyze grammar]

evaṃ kautūhale jāte kapilo dvijasattamaḥ |
bilvena tāḍito mūrdhni vajreṇānataparvaṇā || 20 ||
[Analyze grammar]

vajreṇa sa dvidhā chinnaḥ kapilo brahmavidyayā |
saṃdhārya svaśarīraṃ tu mamāṃtikamupāgataḥ || 21 ||
[Analyze grammar]

stuto'haṃ vividhaiḥ stotraiḥ samyagārādhito hyaham |
mayā dattamavyayatvaṃ kuliśādbrāhmaṇasya tu || 22 ||
[Analyze grammar]

dvijaḥ samāgato bilvaṃ punaḥ sakhyamabhūttayoḥ |
punastu tādṛśo vādaḥ saṃjātaḥ parvatātmaje || 23 ||
[Analyze grammar]

vāmapādena cāpyenaṃ bilvo vipramatāḍayat |
punaśca vajramādāya jaghānainaṃ tadā dṛḍham || 24 ||
[Analyze grammar]

na mṛtiṃ na vyathāṃ tasya tadvajramakarotpunaḥ |
avadhyatvamatho jñātvā bilvastasya mahātmanaḥ || 25 ||
[Analyze grammar]

nārāyaṇamathāsādya prārthayāmāsa cepsitam |
varado'smīti tuṣṭena viṣṇunā sa ca moditaḥ |
provāca praṇato viṣṇumidaṃ devi mahāmanāḥ || 26 ||
[Analyze grammar]

bilva uvāca |
kapilonāma viprarṣiravadhyo'kṣaya eva ca |
sakhā mama hṛṣīkeśa sa ca māmāha nityaśaḥ |
bibhemyahaṃ na devasya rākṣasasyāsurasya ca || 27 ||
[Analyze grammar]

piśācasyāpi yakṣasya na caivānyasya kasyacit |
bibhemīti yathā brūyāṃ tathā tvaṃ karttumarhasi || 28 ||
[Analyze grammar]

evamuktastu bilvena sa devaḥ puruṣottamaḥ |
evaṃ bhaviṣyatītyuktvā kapilasyāśramaṃ gataḥ || 29 ||
[Analyze grammar]

sa praviśyāśramaṃ devaṃ kapilena prapūjitaḥ |
kapilaṃ pratyuvācedaṃ sāmapūrvaṃ janārddanaḥ || 30 ||
[Analyze grammar]

bhagavanbrāhmaṇaśreṣṭha vedavedāṃgapāraga |
varamekaṃ vṛṇomyadya vipreṃdra dātumarhasi || 31 ||
[Analyze grammar]

prasādito'haṃ bilvena nṛpeṃdreṇa punaḥpunaḥ |
varado' smīti cāpyukto varaṃ vavre mahāmune || 32 ||
[Analyze grammar]

tvayā proktaṃ bibhemīti brūhi tasmādanugrahāt |
abhītastvaṃ tathāpyadya madarthaṃ tu vada prabho || 33 ||
[Analyze grammar]

kapilastvevamukto vai viṣṇunā madhuraṃ vacaḥ |
uvāca na bibhemīti bhūyobhūyo janārdana || 34 ||
[Analyze grammar]

nāhaṃ vakṣye bibhemīti tenoktaṃ nocyate mayā |
etacchrutvā vacastasya kapilasya janārddanaḥ |
uvāca cakramudyamya bhayaṃ viprasya darśayan || 35 ||
[Analyze grammar]

na cedvakṣyasi bhīto'haṃ cakraṃ te praharāmi vai || 36 ||
[Analyze grammar]

kapila uvāca |
kiṃ vṛthā priyacakrasya viṣṇo kleśamihecchasi |
nāhaṃ cakrasya te gamyaḥ prasādāttryaṃbakasya hi || 37 ||
[Analyze grammar]

tataḥ sa muṣṭimādāya kuśānāṃ kapilastadā |
vāsudevaṃ samāsādya tiṣṭhatiṣṭhetyabhāṣata || 38 ||
[Analyze grammar]

adya garvaṃ ca darpaṃ ca balaṃ yacca tavādbhutam |
tatsarvaṃ nāśayiṣyāmi tiṣṭhedānīṃ janārdana || 39 ||
[Analyze grammar]

tato yuddhaṃ samabhavattumulaṃ lomaharṣaṇam |
nimeṣāṃtaramātraṃ tu kṛṣṇasya kapilasya ca || 40 ||
[Analyze grammar]

divyāstrāṇāṃ kuśānāṃ ca yuddhaṃ samabhavaddṛḍham |
nirālaṃbeṃ'bare devi devānāṃ bhayamāviśat || 41 ||
[Analyze grammar]

etasminnaṃtare brahmā suraiḥ parivṛtastadā |
ājagāmāti saṃtaptaḥ kṛṣṇaṃ vacanamabravīt || 42 ||
[Analyze grammar]

bhagavanbhūtabhavyeśa bhavabaṃdhabhayāpaha |
hṛṣīkeśa hṛṣīkeśa sūṣṭisaṃhārakāraka || 43 ||
[Analyze grammar]

samārādhya jagannātha śakrā dyāstridivaukasaḥ |
vasaṃti muditāḥ sarve sarvakāmasamanvitāḥ || 44 ||
[Analyze grammar]

ābrahmastaṃbaparyaṃtaṃ trailokyaṃ sacarācaram |
utpāditaṃ dhṛtaṃ vyāptaṃ viṣṇunā prabhaviṣṇunā || 45 ||
[Analyze grammar]

tenaikena viśuddhena sarvagena mahātmanā |
iti sma munayaḥ sarve uditā munisattamāḥ || 46 ||
[Analyze grammar]

vadaṃti kāraṇaṃ cāsya trailokyasya janārddanaḥ |
devadānavadaityaiśca municāraṇapannagaiḥ || 47 ||
[Analyze grammar]

varārthibhiśca pravaraiḥ pūjyase garuḍadhvaja |
kiṃ bhavāneva gorvida vṛthā yudhyasi sa dvijaiḥ || 48 ||
[Analyze grammar]

kapilasya ca viprasya harāllabdhavarasya ca |
kiṃ na vetsi yathā hyeṣa prasādātpārameśvarāt || 49 ||
[Analyze grammar]

avadhyatvamanuprāpto hyajeyatvaṃ ca saṃyuge |
na caivaṃ tvadvidhā deva brāhmaṇeṣu vikurvate || 50 ||
[Analyze grammar]

brahma ca brahmaṇo mūlaṃ tvayaiva prākpratiśrutam |
tasmādāśu nivartasva matvainaṃ brāhmaṇaṃ vibho || 51 ||
[Analyze grammar]

itthaṃ niśamya deveśo vākyaṃ brahmamukhāccyutam |
yogena tadbalaṃ jñātvā kapilasya tu śaṃkaram || 52 ||
[Analyze grammar]

jagāma paramaṃ lokaṃ pūjyamānastriviṣṭapaiḥ |
gate janārdane bilvo vilalāpa punaḥ punaḥ || 53 ||
[Analyze grammar]

yuddhaṃ sudāruṇaṃ śrutvā kṛṣṇasya kapilasya ca |
kathaṃ jeṣyāmi kapilaṃ kathaṃ me nirvṛtirbhavet |
kasyāhaṃ śaraṇaṃ yāmi ko me trātā bhaviṣyati || 54 ||
[Analyze grammar]

na jitaḥ kapilo yuddhe viṣṇunā prabhaviṣṇunā |
mayā saṃsparddhate nityaṃ kathaṃ jeyo bhaviṣyati || 55 ||
[Analyze grammar]

ajeyā brāhmaṇā yuddhe śāpānugrahakārakāḥ |
bhasma kuryurjagatsarvaṃ sadevā suramānuṣam || 56 ||
[Analyze grammar]

brāhmaṃ hi paramaṃ tejo devairapi durāsadam |
evaṃ vilapatastasya vāsavaḥ samupāgataḥ || 57 ||
[Analyze grammar]

vilapaṃtaṃ kṛśaṃ bilvaṃ vajra hastamavekṣya saḥ |
mamatvākṛṣṭahṛdayaḥ pratyuvāca puraṃdaraḥ || 58 ||
[Analyze grammar]

alaṃ śokena bhūpāla śṛṇu me vacanaṃ param |
yadāhaṃ pīḍito yuddhe śaṃbareṇa durātmanā |
baliṣṭhena sagarveṇa tadā pṛṣṭo mayā guruḥ || 59 ||
[Analyze grammar]

bṛhaspatirmahātejāstenoktaṃ tu tadā nṛpa |
gaccha śakra mamādeśānmahākālavanaṃ śubham || 60 ||
[Analyze grammar]

yatra saṃti sudivyāni liṃgāni vividhāni ca |
bhuktimuktikarāṇyeva vāṃchitārthapradāni ca || 61 ||
[Analyze grammar]

teṣāṃ madhye liṃgamekamārādhaya śacīpate |
yasya darśanamātreṇa raṇe dhṛṣṭo bhaviṣyasi |
tasya tadvacanādbilva samyagārādhanā kṛtā || 62 ||
[Analyze grammar]

mayā liṃgasya harṣeṇa jito vai śaṃbarastadā |
prasiddhiṃ tu gatā devaḥ sa ceṃdreśvarasaṃjñakaḥ || 63 ||
[Analyze grammar]

tasmāttvaṃ paścimāmāśāṃ gatvā kṣetrasya tasya vai |
samārādhaya yatnena liṃgaṃ varuṇapūjitam || 64 ||
[Analyze grammar]

talliṃgaṃ triṣu lokeṣu tvannāmnā khyātimeṣyati |
kapilastvatsakhā vipro jito'smīti vadiṣyati |
tasya liṃgasya māhātmyānmitrabhāvaṃ gamiṣyati || 65 ||
[Analyze grammar]

ityuktvā tu gate śakre devalokaṃ yaśasvini |
pūjayāmāsa bhāvena puṣpairdivyaiḥ sugaṃdhibhiḥ || 66 ||
[Analyze grammar]

jagāma bilvo bhūpālo mahākālavanaṃ śubham |
dadarśa paścime bhāge liṃgaṃ tridaśapūjitam || 67 ||
[Analyze grammar]

muktāphalaiśca ratnaiśca vāsobhirbhūṣaṇaistathā |
etasminnaṃtare caiva kapilo'pi samāgataḥ || 68 ||
[Analyze grammar]

dadarśa bilvaṃ bhūpālaṃ pūjayaṃtaṃ punaḥpunaḥ |
śarīre tasya bilvasya madīyaṃ rūpamuttamam |
dṛṣṭvā matvā mahādevaṃ jito'smīti dvijo'bravīt || 69 ||
[Analyze grammar]

prārthayāmi tvayā sakhyamanaṃtaṃ śivasaṃnidhau |
evamuktastadā bilvaḥ kapilena mahātmanā || 70 ||
[Analyze grammar]

prasannaḥ prāṃjalirbhūtvā kapilaṃ dvijasattamam |
evaṃ bhavatu bhadraṃ te kṛtārtho'haṃ mahātmanā || 71 ||
[Analyze grammar]

sakhyaṃ tadeva bhavatu śaśvadvadasi manyase |
evamanyonyamuktvā tau kṛtvā sakhyamanuttamam || 72 ||
[Analyze grammar]

cikīḍatuściraṃ kālaṃ paraṃ harṣamupāgatau |
tasya liṃgasya māhātmyādbhūyo rājyaṃ cakāra saḥ || 73 ||
[Analyze grammar]

sa hi mitreṇa bhūpālo bilvo devi mudānvitaḥ |
tadāprabhṛti vikhyāto devo bilveśvaraḥ kṣitau |
bilvenārādhito loke vāṃchitārthaphalapradaḥ || 74 ||
[Analyze grammar]

ye paśyaṃti viśālākṣi devaṃ bilveśvaraṃ param |
te kṛtārthā bhaviṣyaṃti sarvapātakavarjitāḥ || 75 ||
[Analyze grammar]

ye'numodaṃti devasya darśanaṃ parvatātmaje |
te'pi pāpavinirmuktāḥ prayāṃti mama maṃdire || 76 ||
[Analyze grammar]

samatītaṃ bhaviṣyaṃ ca kulānāmayutaṃ naraḥ |
mama lokaṃ nayatyāśu tasya liṃgasya darśanāt || 77 ||
[Analyze grammar]

prayāṃti pitaro hṛṣṭā mama loke hyataṃdritāḥ |
vimuktāḥ pātakairghoraiḥ kṛtvā liṃgasya darśanama || 78 ||
[Analyze grammar]

kṛtvāpi pātakaṃ ghoraṃ brahmahatyādikaṃ naraḥ |
tatpāpaṃ vilayaṃ yāti śrībilveśvaradarśanāt || 79 ||
[Analyze grammar]

yā tithiḥ śrūyate devi kṛṣṇapakṣe trayodaśī |
sā proktā vallabhā tasya sarvapātakanāśinī || 80 ||
[Analyze grammar]

ye'rcayaṃti narāstasyāṃ devaṃ bilveśvaraṃ priye |
na teṣāṃ punarāvṛtti rghorasaṃsāragahvare || 81 ||
[Analyze grammar]

karmaṇā manasā vācā yatpāpaṃ samupārjitam |
tatkṣālayati devo'sau tithau tasyāṃ samarcitaḥ || 82 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
bilveśvarasya devasya śrūyatāmuttareśvaram || 83 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye bilveśvaramāhātmyavarṇanaṃnāma tryaśītitamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 83

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: