Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
āśītikaṃ vijānīhi devaṃ svapneśvaraṃ priye |
yasya darśanamātreṇa duḥsvapnaṃ naśyati dhruvam || 1 ||
[Analyze grammar]

kalmāṣapādeti khyāto loke rājā babhūva ha |
ikṣvākuvaṃśajo devi tejasā sūryavadbhuvi || 2 ||
[Analyze grammar]

sa kadācidvane rājā vaśiṣṭhasutamaurasam |
śaktiṃ paramadharmajñaṃ dadarśa vijiteṃdriyam |
mārgasthitaṃ taponiṣṭhamapagaccheti cābravīt || 3 ||
[Analyze grammar]

amuṃcaṃtaṃ tu paṃthānaṃ tamṛṣiṃ nṛpasattamaḥ |
jaghāna kaśayā mohāttadā rākṣasavanmunim || 4 ||
[Analyze grammar]

kaśāprahārābhihatastataḥ sa munipuṃgavaḥ |
taṃ śaśāpa ruṣāviṣṭo vāśiṣṭhaḥ krodhamūrchitaḥ || 5 ||
[Analyze grammar]

haṃsi rākṣasavadyasmādrājāpasada tāpasam |
tasmāttvamadyaprabhṛti puruṣādo bhaviṣyati || 6 ||
[Analyze grammar]

satataṃ piśitāsaktaścariṣyasi mahīmimām |
sa tu śaptastadā tena tatkṣaṇādvai nṛpottamaḥ || 7 ||
[Analyze grammar]

jagāma śaraṇaṃ śaktiṃ prasādayituma rhayat |
yadā na tuṣṭo viprarṣiḥ śaktiḥ paramakopanaḥ |
prasādyamāno bhūpena tadā tenāpi bhakṣitaḥ || 8 ||
[Analyze grammar]

śaktiṃ taṃ bhakṣayitvā tu vaśiṣṭhasyāparāntu tān |
bhakṣayāmāsa sahasā siṃhaḥ kṣudramṛgāniva || 9 ||
[Analyze grammar]

tadāprabhṛti saṃjātaḥ puruṣādo nṛpottamaḥ |
rātrau paśyati duḥsvapnānpāpasaṃghena mohitaḥ || 10 ||
[Analyze grammar]

dṛṣṭvā bhayānakānsvapnānsa rājā paryyatapyata |
paścāttāpena saṃyukto vilalāpa suduḥkhitaḥ || 11 ||
[Analyze grammar]

athāpyuktamamātyaiśca kiṃ karoṣi mahīpate |
kasmātte niṣprabhā kāṃtirvivarṇo hariṇaḥ kṛśaḥ || 12 ||
[Analyze grammar]

sa rājā kathayāmāsa duḥsvapnānanupūrvaśaḥ |
svapne'haṃ sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi || 13 ||
[Analyze grammar]

uparuddhāṃ ca jagatīṃ ghanena tamasā vṛtām |
ātmānaṃ cāhamadrākṣaṃ malinaṃ muktamūrddhajam || 14 ||
[Analyze grammar]

pataṃtamadriśikharātkaluṣe gomaye hrade |
pibannaṃjalinā tailaṃ hasanniva muhurmuhuḥ || 15 ||
[Analyze grammar]

tailenābhyaktasarvāṃgastailamevāvagāhayan |
pīṭhe kārṣṇāyase caiva niṣaṇṇo'hamadho mukhaḥ || 16 ||
[Analyze grammar]

gāyaṃti pramadā raktā raktamālyānulepanāḥ |
kṛṣṇāṃbaradharāścānyāḥ kṛṣṇamālyānulepanāḥ || 17 ||
[Analyze grammar]

tābhirākṛṣyamāṇo'pi nīto'haṃ dakṣiṇāṃ diśam |
baddhvā rajjvā suvarṇasya lohasya rajatasya ca || 18 ||
[Analyze grammar]

pāṃsukardamayormadhye magnohaṃ lohayaṃtritaḥ |
kapotaistudyamāno'haṃ gṛdhraiḥ kākaiśca dāruṇaiḥ || 19 ||
[Analyze grammar]

sṛgālairbhakṣyamāṇaśca sthito madguramastake |
ṛkṣavānarayānastho gato'haṃ dakṣiṇāṃ diśam || 20 ||
[Analyze grammar]

nadīṃ nimagno niśceṣṭo jalahīnāṃ mahīsamām |
daṃtairvidārito rātrau rāsabhenāhamardditaḥ || 21 ||
[Analyze grammar]

tāḍito hadayetyarthaṃ caraṇairvajrasaṃnibhaiḥ |
dṛṣṭiśca hanyate'tyarthaṃ vetālairlohaśaṃ kubhiḥ || 22 ||
[Analyze grammar]

karālaiḥ kaṃṭakaiḥ kṛṣṇaiḥ puruṣairudyatāyudhaiḥ |
svapnehaṃ tāḍitotyarthamapramāṇaiḥ śitaiḥ śaraiḥ || 23 ||
[Analyze grammar]

evametanmayā dṛṣṭamimāṃrātriṃ bhayāvahām |
saṃkhyāṃ kartuṃ na śakyeta duḥsvapnānaparānbahūn || 24 ||
[Analyze grammar]

imāṃ tu duḥsvapnagatiṃ nirīkṣya vai hyanekarūpāmaviciṃtitāṃ purā |
bhayaṃ mahanme hṛdayaṃ na śuddhyati pragṛhya bāhū vilapāmyanāthavat || 25 ||
[Analyze grammar]

nṛpasya vacanaṃ śrutvā amātyā bhṛśaduḥkhitāḥ |
paśyaṃto durnimittāśca ulkāpātādikāstadā || 26 ||
[Analyze grammar]

sauri sūryakujākrāṃtaṃ nagaraṃ dṛśyate'dhunā |
 nāgaṃ catuṣpadaṃ viṣṭiṃ kiṃstughnaṃ śakuniṃ tathā || 27 ||
[Analyze grammar]

karaṇāni na śasyaṃte muhūrttā dāruṇābhavan |
viditvā nṛpabhaṃgaṃ tu deśabhaṃgakulakṣayam || 28 ||
[Analyze grammar]

āśvāsayaṃto rājānamidaṃ vacanamabruvan |
alaṃ śokena kākutstha satyāsatyā hi vibhramāḥ || 29 ||
[Analyze grammar]

dṛśyaṃte bhāvitāḥ puṃsi svapne dhātuvaśena hi |
tathā pitrādidevāṃśca pūjaya brāhmaṇāṃstathā || 30 ||
[Analyze grammar]

ebhistato mokṣyase tvaṃ mānasādadhivibhramāt |
yasmāddaivopaghātānāṃ daivameva hi rakṣaṇam || 31 ||
[Analyze grammar]

evamāśvāsito bhūpo hyamātyairdharmakovidaiḥ |
tatpāpaṃ kathayāmāsa guruputravadhādikam || 32 ||
[Analyze grammar]

vaśiṣṭhasya suto jyeṣṭhaḥ śakti rvai bhakṣito mayā |
nṛśaṃsena tathāmātyā ekonaṃ bhakṣitaṃ śatam || 33 ||
[Analyze grammar]

tena pāpena saṃtaptaḥ kathaṃ svastho bhavāmi vai |
ekāpi brahmahatyāyā sāpi daivātsuduṣkarā || 34 ||
[Analyze grammar]

mayā punarnṛśaṃsena sā tathā na tu varjitā |
kāṃstu lokāngamiṣyāmi kṛtvā karma sudāruṇam |
rākṣaso'hamanenaiva śarīreṇa kulāṃtakṛt || 35 ||
[Analyze grammar]

jātaḥ kule raghūṇāṃ vai pāpātmā pāpasaṃbhavaḥ |
so'hamatra mariṣyāmi sādhayitvā hutāśanam || 36 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā saudāsasya suvismitāḥ |
amātyā vedatattvajñāḥ sarvaśāstraviśāradāḥ || 37 ||
[Analyze grammar]

aho pāpamidaṃ bhūri kṛtaṃ pāpena sarvathā |
prāyaścittaṃ na jānīmo vaśiṣṭhena vinā'dhunā || 38 ||
[Analyze grammar]

tasmādadyaiva gaṃtavyamasya bhūpasya kāraṇāt |
yatra tiṣṭhati viprarṣirvaśiṣṭho bhagavānmuniḥ || 39 ||
[Analyze grammar]

ityuktvā sahitāstena te'mātyā bhṛśaduḥkhitāḥ |
gatvā yatrāśrame vipro vaśiṣṭho bhagavānṛṣiḥ || 40 ||
[Analyze grammar]

adṛśyaṃtīṃ vadhūṃ dīnāṃ yatrāśvāsayati prabhuḥ |
adṛśyaṃtī tu taṃ dṛṣṭvā kūrakarmāṇamagrataḥ |
bhayasaṃvignayā vācā vaśiṣṭhamidamabravīt || 41 ||
[Analyze grammar]

asau mṛtyurivogreṇa daṇḍena vahugarvitaḥ |
pragṛhītena kāṣṭhena rākṣaso'bhyeti bhīṣaṇaḥ || 42 ||
[Analyze grammar]

tannivārayituṃ śakto nānyo vai bhuvi kaścana |
tvāmṛte'dya mahābhāga sarvavedavidāṃ vara || 43 ||
[Analyze grammar]

trāhi māṃ bhaga vanpāpādasmāddāruṇadarśanāt |
rākṣaso'yamihāgatya nūnamāvāṃ samīhate || 44 ||
[Analyze grammar]

vaśiṣṭha uvāca |
mā bhaiḥ putri na bhetavyaṃ rākṣasātte kathaṃcana |
naitadrakṣo bhayaṃ yasmātpaśyasi tvamupasthitam |
rājā kalmāṣapādo'yamamātyaiḥ sahito vibhuḥ || 45 ||
[Analyze grammar]

sa eṣo'sminvanoddeśe samā yāto mamāṃtikam |
tamāyāṃtamathālakṣya vaśiṣṭho bhagavānṛṣiḥ |
vārayāmāsa tejasvī huṃkāreṇa nṛpottamam || 46 ||
[Analyze grammar]

mantrapūtena ca tataḥ samabhyukṣya ca vāriṇā |
mokṣayāmāsa vai bhāvādrākṣasādrājasattamam || 47 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāmabhivādya kṛtāṃjaliḥ |
uvāca nṛpatiḥ kāle vaśiṣṭhamṛṣisatta mam || 48 ||
[Analyze grammar]

saudāso'haṃ mahābhāga dāso'haṃ tava suvrata |
asminkāle yadiṣṭaṃ te brūhi kiṃ karavāṇi te || 49 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā nṛpasya dvijasattamaḥ |
jñātvā tapobalenaiva viśvāmitrasya ceṣṭitam |
rājānaṃ pratyuvācedaṃ vinayāvanataṃ tathā || 50 ||
[Analyze grammar]

jñātameva yathākālaṃ gaccha rājankuśa sthalīm |
mahākālasamīpe tu liṃgaṃ duḥsvapnanāśanam || 51 ||
[Analyze grammar]

rājasaṃpatkaraṃ divyaṃ putrapautravivarddhanam |
brahmahatyāsahasrāṇāṃ sphoṭanaṃ pāpanāśa nam |
tasya darśanamātreṇa vipāpmā ca bhaviṣyasi || 52 ||
[Analyze grammar]

duḥsvapnajaṃ bhayaṃ ghoraṃ vinaṃkṣyati na saṃśayaḥ |
grahāśca sānukūlāste bhaviṣyanti nṛpo ttama || 53 ||
[Analyze grammar]

ityukto guruṇā bhūyo vaśiṣṭhena mahātmanā |
jagāma tvarito devi mahākālavanaṃ śubham |
dadarśa tatra talliṃgaṃ duṣṭaduḥsvapnanāśanam || 54 ||
[Analyze grammar]

naṣṭāḥ sarvepi duḥsvapnāḥ susvapnāścābhavaṃstadā |
rājā niṣkalmaṣo bhūtvā punaḥ prāpnonnijaṃ padam |
ayodhyāyāṃ gato rājyaṃ cakāra muditastadā || 55 ||
[Analyze grammar]

tadāprabhṛti devo'yaṃ susvapneśvarasaṃjñakaḥ |
babhūva bhuvane khyātaḥ sarvaduḥsvapnanāśanaḥ || 56 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ devaṃ svapneśvaraṃ śivam |
darśanaṃ ye kariṣyaṃti snātvā śiprājale śubhe |
ājanmaprabhavaṃ teṣāṃ duḥsvapnaṃ ca vinaśyati || 57 ||
[Analyze grammar]

sa eva sarvadā pūjya iha loke paratra ca |
yaḥ paśyati naro bhaktyā devaṃ svapneśvaraṃ śivam || 58 ||
[Analyze grammar]

yaṃ yaṃ kāmamabhidhyāya manasābhimataṃ naraḥ |
taṃ taṃ durllabhamāpnoti susvapneśvaradarśanāt || 59 ||
[Analyze grammar]

niyamena prapaśyaṃti devaṃ svapneśvaraṃ sadā |
te prayāṃti tanuṃ tyaktvā madīyaṃ bhavanaṃ priye || 60 ||
[Analyze grammar]

bhaktihīnaḥ kriyāhīno yaḥ paśyati prasaṃgataḥ |
supuṇyāṃ gatimāpnoti yogigamyāṃ yaśasvini || 61 ||
[Analyze grammar]

ye ca puṣpairvicitraiśca pūjayanti ca parvasu |
te sarvakāmasaṃpannāḥ śrībalārogyasaṃyutāḥ |
dīrghāyuṣaḥ śubhācārā jāyante dehino'malāḥ || 62 ||
[Analyze grammar]

ete ca brahmaviṣṇviṃdrakuberadahanādayaḥ |
susvapnaṃ paramaṃ prāptāḥ śrīsvapneśvaradarśanāt || 63 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
svapneśvarasya devasya śṛṇu liṃgacatuṣṭayam || 64 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe umāmaheśvarasaṃvāde svapneśvaramāhātmyavarṇanaṃ nāmāśītitamo'dhyāyaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 80

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: