Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
ekonāśītikaṃ viddhi hanumatkeśvaraṃ priye |
yasya darśanamātreṇa samīhitaphalaṃ labhet || 1 ||
[Analyze grammar]

prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte |
āgatā munayo devi rāghavaṃ pratinaṃditum || 2 ||
[Analyze grammar]

rāmeṇa pūjitāḥ sarve hyagastipramukhā dvijāḥ |
prahṛṣṭamanaso viprā rāmaṃ vacanamabruvan || 3 ||
[Analyze grammar]

diṣṭyā tu nihato rāma rāvaṇaḥ putrapautravān |
diṣṭyā vijayinaṃ tvā'dya paśyāmaḥ saha bhāryayā || 4 ||
[Analyze grammar]

hanūmatā ca sahitaṃ vānareṇa mahātmanā |
diṣṭyā pavanaputreṇa rākṣasāṃtakareṇa ca || 5 ||
[Analyze grammar]

ciraṃ jīvatu dīrghāyurvānaro hanumānsadā |
aṃjanīgarbhasaṃbhūto rudrāṃśo hi dharātale || 6 ||
[Analyze grammar]

ākhaṃḍalo'gnirbhagavānyamo vai niṛtistathā |
varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ |
brahmaṇā sahitāścaiva dikpālāḥ pātu sarvadā || 7 ||
[Analyze grammar]

śrutvā teṣāṃ tu vacanaṃ munīnāṃ bhāvitātmanām |
vismayaṃ paramaṃ gatvā rāmaḥ prāṃjalirabravīt || 8 ||
[Analyze grammar]

kimarthaṃ lakṣmaṇaṃ tyaktvā vānaro'yaṃ praśaṃsitaḥ |
kīdṛśaḥ kiṃprabhāvo vā kiṃvīryaḥ kiṃparākramaḥ || 9 ||
[Analyze grammar]

athocuḥ satyamevaitatkāraṇaṃ vānarottame |
na tvasya sadṛśo vīrye vidyate bhuvanatraye || 10 ||
[Analyze grammar]

eṣa deva mahāprājño yojanānāṃ śataṃ plutaḥ |
dharṣayitvā purīṃ laṃkāṃ rāvaṇāṃtaḥpuraṃ gataḥ || 11 ||
[Analyze grammar]

prādeśamātrapratimaṃ kṛtaṃ rūpamanena vai |
dṛṣṭā saṃbhāṣitā sītā pṛṣṭā viśvāsitā tathā || 12 ||
[Analyze grammar]

senāgragā maṃtriputrāḥ kiṃkarā rāvaṇātmajāḥ |
hatā hanumatā tatra tāḍitā rāvaṇālaye || 13 ||
[Analyze grammar]

bhūyo bandhavimuktena saṃbhāṣya tu daśānanam |
laṃkā bhasmīkṛtā tena pātakeneva medinī || 14 ||
[Analyze grammar]

na kālasya na śakrasya na viṣṇorvedhaso'pi vā |
śrūyaṃte tāni karmāṇi yādṛśāni hanūmataḥ || 15 ||
[Analyze grammar]

rāma uvāca |
etasya bāhuvīryeṇa laṃkā sītā ca lakṣmaṇaḥ |
prāpto mama jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ || 16 ||
[Analyze grammar]

sakhāyaṃ vānarapatirmuktvainaṃ haripuṃgavam |
pravṛttimapi ko vettuṃ jānakyāḥ śaktimānbhavet || 17 ||
[Analyze grammar]

vālī kimarthametena sugrīvapriyakāmyayā |
tadā vaire samutpanne na dagdhastṛṇavatkatham || 18 ||
[Analyze grammar]

nāyaṃ viditavānmanye hanumānātmano balam |
upekṣitaḥ kliśyimāne kimarthaṃ vānarādhipe || 19 ||
[Analyze grammar]

evaṃ bruvāṇaṃ rāmaṃ tu munayo vākyamabruvan |
satyametadraghuśreṣṭha yadbravīṣi hanūmataḥ || 20 ||
[Analyze grammar]

na bale vidyate tulyo na gatau na matāvapi |
amoghavākyaiḥ śāpastu datto'sya munibhiḥ purā || 21 ||
[Analyze grammar]

na jñātaṃ hi balaṃ yena balinā vālimardane |
bālye'pyanena yatkarma kṛtaṃ nāma mahātmanā || 22 ||
[Analyze grammar]

tanna varṇayituṃ śakyametasya tu balaṃ mahat |
yadi śrotuṃ tavecchāsti niśāmaya vadāmahe || 23 ||
[Analyze grammar]

asau hi jātamātro'pi bālārka iva mūrttimān |
grahītukāmo bālārkaṃ puplāvāṃbaramadhyataḥ || 24 ||
[Analyze grammar]

tūrṇamādhāvato rāma śakreṇa viditātmanā |
hanustenāsya sahasā kuliśenaiva tāḍitaḥ || 25 ||
[Analyze grammar]

tato girau papātaiṣa śakravajrābhitāḍitaḥ |
patatosya mahāvegādvāmo hanurabhajyata |
asmiṃstu patite bāle mṛtakalpe'śanikṣatāt || 26 ||
[Analyze grammar]

tato vāyuḥ samādāya mahā kālavanaṃ gataḥ |
liṃgamārādhayāmāsa putrārthaṃ pavanastadā || 27 ||
[Analyze grammar]

spṛṣṭamātrastu liṃgena samuttasthau plavaṃgamaḥ |
jalasiktaṃ yathā sasyaṃ punarjīvi tamāptavān || 28 ||
[Analyze grammar]

prāṇavaṃtamimaṃ dṛṣṭvā pavano harṣitastadā |
pratyuvāca prasannātmā putramādāya satvaram || 29 ||
[Analyze grammar]

sparśanādasya liṃgasya mama putraḥ samutthitaḥ |
hanumatkeśvaro devo vikhyāto'yaṃ bhaviṣyati || 30 ||
[Analyze grammar]

etasminnaṃtare śakraḥ samāyātaḥ surairvṛtaḥ |
nīlotpalamayīṃ mālāṃ saṃpragṛhyedamabravīt || 31 ||
[Analyze grammar]

matkarotsṛṣṭavajreṇa yasmādasyahanurhataḥ |
tadeṣa kapiśārdūlo hanumāṃstu bhaviṣyati || 32 ||
[Analyze grammar]

varuṇo'sva varaṃ prādānnāsya mṛtyurbhaviṣyati |
yamo daṃḍādavadhyatvamārogyaṃ dhanado dadau || 33 ||
[Analyze grammar]

sūryeṇa ca prabhā dattā pavanena gatirdrutā |
liṃgena ca varo datto devānāṃ saṃnidhau tadā || 34 ||
[Analyze grammar]

āyudhānāṃ hi sarveṣāmavadhyo'yaṃ bhaviṣyati |
ajaraścāmaraścaiva bhaviṣyati na saṃśayaḥ || 35 ||
[Analyze grammar]

amitrabhayado hyeṣa mitrāṇāmabhaya pradaḥ |
ajeyo bhavitā yuddhe liṃgenoktaṃ punaḥpunaḥ || 36 ||
[Analyze grammar]

śatrorbalotsādanāya rāghavaprītaye sadā |
kiyatkālaṃ balaṃ svīyaṃ na smariṣyati śāpataḥ || 37 ||
[Analyze grammar]

hate tu rāvaṇe bhūyo rāmasyānumate sthitaḥ |
vibhīṣaṇaṃ prārthayitvā māmatra sthāpayiṣyati || 38 ||
[Analyze grammar]

tato māṃ tridaśāḥ sarve pūjayiṣyaṃti bhāvitāḥ |
tenaiva nāmnā vikhyātiṃ punaryāsyāmi bhūtale || 39 ||
[Analyze grammar]

atha gaṃdhavahaḥ putraṃ pragṛhya gṛhamānayat |
aṃjanāyai tadācakhyau varalabdhiṃ ca liṃgataḥ || 40 ||
[Analyze grammar]

evaṃ liṃgaprabhāvācca balavānmārutātmajaḥ |
sa jātastriṣulokeṣu rāma tasmātpraśasyate || 41 ||
[Analyze grammar]

parākramotsāhamati pratāpaiḥ sauśīlyamādhuryanayādikaiśca |
gāṃbhīryacāturyasuvīryadhairyairhanūmataḥ ko'bhyadhiko'sti loke || 42 ||
[Analyze grammar]

mameva vikṣobhitasāgarasya lokāndi dhakṣoriva pāvakasya |
prajā jihīrṣoriva cātakasya hanūmataḥ sthāsyati kaḥ purastāt || 43 ||
[Analyze grammar]

etadvai kathita tubhyaṃ yanmāṃ tvaṃ pari pṛcchasi |
hanūmato'sya bālasya karmāṇyadbhutavikrama || 44 ||
[Analyze grammar]

dṛṣṭaḥ sabhājitaścāpi rāma gacchāmahe vayam |
evamuktvā gatāḥ sarve munayo'vaṃtimaṇḍalam |
pūjayāmāsurīśānaṃ hanumatkeśvaraṃ śivam |
samarcayaṃti ye bhaktyā liṃgaṃ tridaśapūjitam |
hanumatkeśvaraṃ devaṃ te kṛtārthāḥ kalau yuge || 46 ||
[Analyze grammar]

vrajaṃtyeva suduṣprāpyaṃ brahmasāyujyamavyayam |
saṃprāpya tu punarjanma labhaṃte mokṣamavyayam || 47 ||
[Analyze grammar]

yaḥ paśyati naro liṃgaṃ hanumatkeśvaraॆ priya |
so'dhikaṃ phalamāpnoti sarvaduḥkhavivarjitaḥ || 48 ||
[Analyze grammar]

sarvalokeṣu tasyaiva gatirna pratihanyate |
divyenaiśvaryayogena yujyate nātra saṃśayaḥ || 49 ||
[Analyze grammar]

bālasūryapratīkāśavimānena suvarcasā |
vṛtaḥ strīṇāṃ sahasraistu svacchadagamanāgamaḥ || 50 ||
[Analyze grammar]

vicaratyavicāreṇa sarvalokāndivaukasām |
spṛhaṇīyatamaḥ puṃsāṃ sarvavarṇottamodhunā || 51 ||
[Analyze grammar]

svargāccyutaḥ prajāyeta kule mahati rūpavān |
dharmajño rudrabhaktaśca sarvavidyārthapāragaḥ || 52 ||
[Analyze grammar]

rājā vā rājatulyo vā darśanādasya jāyate |
sparśanātparamaṃ puṇyaṃ yajanātparamaṃ padam || 53 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
hanumatkeśvareśasya svapneśvaramatho śṛṇu || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 79

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: