Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca ||
ekonasaptatiṃ devi śṛṇu pārvati yatnataḥ |
yasya darśanamātreṇa saṃgamo jāyate sadā || 1 ||
[Analyze grammar]

kaliṃgaviṣaye devi subāhurnāma pārthivaḥ |
babhūva bhuvi vikhyāto yajvā paramadhārmikaḥ || 2 ||
[Analyze grammar]

tasya patnī viśālākṣī duhitā dṛḍhadhanvanaḥ |
kāṃcīpuranivāsasya kṣātravrataratasya ca || 3 ||
[Analyze grammar]

parasparānurāgatvātparā prītirabhūttayoḥ |
tasya rājñaḥ śiro'rttistu madhyāhne jāyate sadā || 4 ||
[Analyze grammar]

āyurvedavidāṃ mukhyaiḥ śarīrasya cikitsakaiḥ |
taiḥ praṇītāḥ priye yogā vyathāvṛddhirdinedine || 5 ||
[Analyze grammar]

evaṃ bahutare kāle gate devi mahīpatim |
pratyuvāca viśālākṣī bhartturduḥkhena pīḍitā || 6 ||
[Analyze grammar]

kathameṣā śiroroge jarā te pṛthivīpate |
vaidyāśca bahavo deva nānāśāstraviśāradāḥ |
prayataṃte'sya nāśāya tathāpyeṣa na śāmyati || 7 ||
[Analyze grammar]

evaṃ sa priyayā proktaḥ subāhuḥ pṛthivīpatiḥ |
pratyuvāca priyāṃ bhāryāṃ premṇā praṇayavatsalām || 8 ||
[Analyze grammar]

sukhaduḥkhāśrayaṃ devi śarīraṃ sarvadehinām |
pūrvakarmānusāreṇa sukhaṃ duḥkhaṃ ca jāyate || 9 ||
[Analyze grammar]

iti saṃbodhitā rājñī tena rājñā varānane |
punaḥ provāca hārddena tamevārthaṃ suduḥkhitā || 10 ||
[Analyze grammar]

yadā sā vāritātyarthaṃ pṛcchatyeva punaḥpunaḥ |
tadā rājā prahasyaiva tāṃ ca rājñīmuvāca ha || 11 ||
[Analyze grammar]

yadi tvaṃ śrotukāmāsi rogasyāsya samudbhavam |
kāraṇaṃ tattvato devi nākhyāsyāmyahamatra vai || 12 ||
[Analyze grammar]

mahākālavanaṃ gatvā siddhagaṃdharvasevitam |
tatra te kathayiṣyāmi yadi kautūhalaṃ tava || 13 ||
[Analyze grammar]

śvaḥ prabhāte gamiṣyāmi tvayā sārddhaṃ śucismite |
iti tasya vacaḥ śrutvā sā rājñī vismitā sthitā |
utsukā gamanārthāya mahākālavanaṃ śubham || 14 ||
[Analyze grammar]

atha sā rajanī vṛttā prabhāte nṛpasattamaḥ |
pratasthe bhāryayā sārddhaṃ sainyena mahatā vṛtaḥ || 15 ||
[Analyze grammar]

ājagāma krameṇaiva mahākālavanaṃ śubham |
āvāsaṃ vidadhe dhīmācchiprātīre nṛpastadā || 16 ||
[Analyze grammar]

pātālavāhinī tatra gaṃgā tripathagāminī |
dvitīyā nīlagaṃgā ca śiprayā saha saṃgatā || 17 ||
[Analyze grammar]

tāsāṃ ca saṃgamastatra talliṃgaṃ saṃgameśvaram |
pūjitaṃ gaṃgayā sārddhaṃ śiprayā nīlagaṃgayā || 18 ||
[Analyze grammar]

atha prāpte subāhau ca sā rājñī vismayānvitā |
papraccha praṇayopetā kathyatāmatra kāraṇam |
yattvayoktaṃ purā deva kathayiṣyāmi tatra vai || 19 ||
[Analyze grammar]

evamuktaḥ subāhustu priyayā pṛthivīpatiḥ |
pratyuvāca priyāṃ premṇā prahasya ca punaḥpunaḥ || 20 ||
[Analyze grammar]

sukhaṃ svapihi bhadrāṃgi śrāṃtā vayamaniṃdite |
prabhāte kathayiṣyāmi śirorogasya kāraṇam || 21 ||
[Analyze grammar]

atha sā rajanī vṛttā prabhāte nṛpasattamaḥ |
kathayāmāsa māhātmyaṃ devasya parameṣṭhinaḥ || 22 ||
[Analyze grammar]

ahamāsaṃ kuśūdrastu sarvadā vedaniṃdakaḥ |
viśvāsaghātako nityaṃ tvamapyevaṃ tathāvidhā || 23 ||
[Analyze grammar]

putro jātastu duḥśīlo devabrāhmaṇavaṃcakaḥ |
kurūpaḥ karkaśo duṣṭaḥ prakṛtyā pāpapūruṣaḥ || 24 ||
[Analyze grammar]

atha dīrgheṇa kālena dvādaśābdaṃ bhayāvahā |
anāvṛṣṭistu saṃjātā sarvaprāṇibhayaṃkarī || 25 ||
[Analyze grammar]

viyogastu tvayā prāpto mayā sārddhaṃ sutena ca |
tato'haṃ duḥkhasaṃtapto vairāgyaṃ paramaṃ gataḥ || 26 ||
[Analyze grammar]

icchatā nidhanaṃ sadyo mayā proktamidaṃ vacaḥ |
mama puṇyavihīnasya pāpadhyānaratasya ca || 27 ||
[Analyze grammar]

sutena bhāryayā sārddhaṃ saṃgamo durlabhaḥ punaḥ |
kathaṃ svapiti pāpiṣṭhaḥ kṛtvā pāpaṃ sudāruṇam || 28 ||
[Analyze grammar]

kuṭuṃbārthe karotyevamekākī nistaratyasau |
dharma eva paro baṃdhurdharma eva parā gatiḥ |
dharmeṇa sādhyate sarvaṃ tasmāddharmaṃ samāśrayet || 29 ||
[Analyze grammar]

iti ciṃtayato'tyarthaṃ mama prāṇā gatāḥ priye |
vividhā yātanā prāptā mayā narakakoṭiṣu || 30 ||
[Analyze grammar]

aṃtakāle'pi dharmasya praśaṃsā yā mayā kṛtā |
matsyo'haṃ tena puṇyena jātaḥ śiprājale śubhe || 31 ||
[Analyze grammar]

tvaṃ ca śyenī tato jātā tasminneva vanottame |
prāvṛṭkāle'tha saṃprāpte āśleṣānugate ravau || 32 ||
[Analyze grammar]

nadītrayarayeṇaiva niḥsṛto'haṃ jalāttataḥ |
tvayā śirasi saṃprāpto nakhairviddho'smi suṃdari || 33 ||
[Analyze grammar]

ānīto'haṃ tvayā devi saṃgameśvarasaṃnidhau |
kaivartairnidhanaṃ prāptaṃ tvayā sārddhaṃ varānane || 34 ||
[Analyze grammar]

mriyamāṇena me dṛṣṭo devo'sau saṃgameśvaraḥ |
śiprayā snāpito'tyarthaṃ gaṃgayā nīlagaṃgayā || 35 ||
[Analyze grammar]

tasya darśana mātreṇa jāto'haṃ pṛthivīpatiḥ |
kaliṃgaviṣaye devi sarvabhūpālavaṃditaḥ || 36 ||
[Analyze grammar]

sutā tvaṃ vallabhā jātā kāṃcīpuranivāsinaḥ |
kṣātravrataratasyaiva subhagā dṛḍhadhanvanaḥ || 37 ||
[Analyze grammar]

āvāṃ rājatvamāpannau tasya liṃgasya darśanāt |
tvayā kararuhairviddho mārito laguḍaiśca taiḥ || 38 ||
[Analyze grammar]

madhyāhne kadanaṃ smṛtvā tato me śirasi vyathā |
smarāmi jātimātmīyāmasya devasya darśanāt || 39 ||
[Analyze grammar]

etatte kathitaṃ devi pṛṣṭo'haṃ yattvayā purā |
gaccha suṃdari bhadraṃ te yatra te varttate manaḥ || 40 ||
[Analyze grammar]

sthātavyaṃ ca mayātraiva sevyo'sau saṃgameśvaraḥ || 41 ||
[Analyze grammar]

tataḥ sā niravadyāṃgī nīlotpalavilocanā |
karuṇaṃ susvaraṃ kṛtvā bharttāra midamabravīt || 42 ||
[Analyze grammar]

mayāpi saṃsmṛtaṃ deva pūrvajanmani ceṣṭitam |
asya liṃgasya māhātmyāttiryagyonigatāvapi || 43 ||
[Analyze grammar]

prāptāvāvāṃ manuṣyatvaṃ nirmaleṣu kuleṣu ca |
prāptā śrīratulā loke prāptaṃ rājyamakaṃṭakam || 44 ||
[Analyze grammar]

prāptā bhāryā priyāhaṃ te tvaṃ ca prāpto mayā nṛpa |
khyātoyaṃ triṣu lokeṣu nāmataḥ saṃgameśvaraḥ || 45 ||
[Analyze grammar]

asya devasya māhātmyādviyogo na bhaviṣyati |
yathā kṛṣṇasya lakṣmyā ca pārvatyā ca śivasya ca || 46 ||
[Analyze grammar]

punaḥ praṇamya praṇatā sahasā manmathākulā |
bharttā subāhurme bhūyādanyasminniha janmani || 47 ||
[Analyze grammar]

tava devaprasādena yadi tvaṃ saṃgameśvaraḥ |
tato vilokya sonmeṣaṃ kusumeṣutaraṃgitām |
kāṃtāṃ pibanniva dṛśā prāha tāṃ taralekṣaṇām || 48 ||
[Analyze grammar]

sahajenābhijanyena guṇaiḥ kāṃtyā vibhūṣitā |
mayā prāptā viśālākṣi prāptaṃ majjanmanaḥ phalam || 49 ||
[Analyze grammar]

tatastāṃ bhayasaṃtrastāṃ kaṃpitādharapallavām |
gṛhītvā ca kare kāṃtāṃ jagāmāṃtaḥpuraṃ nijam || 50 ||
[Analyze grammar]

vadankaṃdarpasarpeṇa daṣṭo'haṃ daivato'dhunā |
cacāra tatra niḥsāraṃ saṃsāraṃ kalayandhiyā || 51 ||
[Analyze grammar]

pure mama varārohe ciraṃ reme tayā saha |
evaṃ rājā priyāṃ prāpya nivedya ca nijāṃ kathām || 52 ||
[Analyze grammar]

bheje rājyaṃ tayā sārddhaṃ vistāritamahotsavaḥ |
aśāśvatamidaṃ jñātvā arthibhyo'pi dadau dhanam || 53 ||
[Analyze grammar]

apūrvatyāginā tena trailokyaṃ vismayaṃ yayau |
rājyaṃ kṛtvā ciraṃ kālaṃ sabhāryo nṛpasattamaḥ || 54 ||
[Analyze grammar]

bhuktvā ca vipulānbhogāṃstasmiṃlliṃge layaṃ gataḥ |
ato devi suvikhyāto devo'sau saṃgameśvaraḥ || 55 ||
[Analyze grammar]

yaḥ paśyetparayā bhaktyā talliṃgaṃ saṃgameśvaram |
na viyogo bhavettasya putrabhrātṛpriyādibhiḥ || 56 ||
[Analyze grammar]

niyamena tu yaḥ paśyettalliṃgaṃ saṃgameśvaram |
rājasūyasahasrasya phalaṃ tasyādhikaṃ bhavet || 57 ||
[Analyze grammar]

gāṃgaṃ ca saphalaṃ puṇyaṃ yāmunaṃ nāmardaṃ tathā || |
jāyate cāṃdrabhāgaṃ ca saṃgameśvaradarśanāt || 58 ||
[Analyze grammar]

yaḥ paśyecchrāvaṇe māsi talliṃgaṃ saṃgameśvaram |
kārtikasvāmino yātrā kṛtā tena na saṃśayaḥ || 59 ||
[Analyze grammar]

māsi cāśvayuje devaṃ yaḥ paśyetsaṃgameśvaram |
kṛtaṃ tena sahasraṃ tu vājapeyaṃ varānane || 60 ||
[Analyze grammar]

yaḥ paśyetkārttike māsi talliṃgaṃ saṃgameśvaram || |
rājasūyasahasraṃ tu kṛtaṃ tena na saṃśayaḥ || 61 ||
[Analyze grammar]

caturo vārṣikānmāsānyaḥ paśyetsaṃgameśvaram |
sa yāti paramaṃ sthānaṃ mamābhīṣṭataraṃ priye || 62 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
saṃgameśvaradevasya śṛṇu durddharṣamīśvaram || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 69

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: