Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| īśvara uvāca |
aṣṭaṣaṣṭikasaṃkhyākaṃ piśācākhyamatheśvaram |
śṛṇu devi prayatnena darśanātpāpanāśanam || 1 ||
[Analyze grammar]

ādau kaliyuge devi śūdro bahudhano'bhavat |
somo nāma suvikhyāto nāstiko vedaniṃdakaḥ || 2 ||
[Analyze grammar]

abrahmaṇyo nṛśaṃsaśca kadaryo nirapatrapaḥ |
viśvāsaghātakaścaiva parasvaharaṇe rataḥ || 3 ||
[Analyze grammar]

trivargahaṃtā cānyeṣāmātmakāmānuvarttakaḥ |
sa kadācinmṛto devi kaṣṭena parameṇa ca || 4 ||
[Analyze grammar]

marudeśe piśāco'bhūnnagno dīno bhayāvahaḥ |
nāśakṛtsa piśācānāṃ svapakṣocchedakārakaḥ || 5 ||
[Analyze grammar]

bahavo mardditāstena piśācā balavattarāḥ || 6 ||
[Analyze grammar]

atha tenaiva mārgeṇa kadācicchākaṭāyanaḥ |
svādhyāyanirato vidvānvāggmī śamaparāyaṇaḥ || 7 ||
[Analyze grammar]

udayādityasaṃkāśo vibhāvasusamadyutiḥ |
śakaṭena sadā yāti sa paśyanparvatātmaje || 8 ||
[Analyze grammar]

gato dadarśa taṃ raudraṃ piśācaṃ ca bhayāvaham |
sa piśācaḥ kṣudhāviṣṭo bhoktukāmo'bhyadhāvata || 9 ||
[Analyze grammar]

dṛṣṭvā taṃ śakaṭārūḍhaṃ brāhmaṇaṃ śākaṭāyanam |
śakaṭasya dhvaniṃ śrutvā rūpaṃ dṛṣṭvā dvijasya ca || 10 ||
[Analyze grammar]

tathārūpaḥ piśācastu karṇābhyāṃ badhirīkṛtaḥ |
ātmatrāṇaparo bhūtvā naṣṭaḥ kaṣṭena pārvati |
taṃ dhāvaṃtaṃ samālokya piśācaṃ brāhmaṇo'bravīt || 11 ||
[Analyze grammar]

piśāca trastarūpo'si tvaritaścaiva lakṣyase |
kva dhāvasi samācakṣva kutaste bhayamāgatam || 12 ||
[Analyze grammar]

piśāca uvāca |
śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃkaram |
karṇābhyāṃ badhiro jāto visaṃjñastava darśanāt || 13 ||
[Analyze grammar]

brāhmaṇa uvāca |
piśācānāṃ baliṣṭhāśca śrūyaṃte brahmarākṣasāḥ |
sa tvaṃ māṃ bhoktukāmo'si vikhyāto brahmarākṣasaḥ || 14 ||
[Analyze grammar]

piśāca uvāca |
piśācānāṃ samartho'smi naṣṭo'haṃ tava darśanāt |
duḥkhaṃ hi mṛtyuḥ sarveṣāṃ jīvitaṃ ca sudurllabham |
ato bhītaḥ palāyāmi jīvahetoḥ sukhārthataḥ || 15 ||
[Analyze grammar]

brāhmaṇa uvāca |
kutaḥ piśāca saukhyaṃ te maraṇaṃ śreya eva te |
paiśācī kutsitā yoniḥ pāpināmeva jāyate || 16 ||
[Analyze grammar]

piśāca uvāca |
sarvatra hi gato jīvo bhavatyeva sukhāśrayaḥ |
tasmājjīvitumicchāmi prasīda brahmarākṣasa || 17 ||
[Analyze grammar]

brāhmaṇa uvāca |
nāhaṃ tvāṃ bhoktukāmo'smi brāhmaṇo'haṃ na rākṣasaḥ |
sarvabhūtahitārthāya vicarāmi mahītale || 18 ||
[Analyze grammar]

sarveṣāmeva jaṃtūnāṃ maitro brāhmaṇa ucyate |
mā kuruṣva bhayaṃ matto mitrabhāvagato hyaham || 19 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā piśācaḥ svasthamānasaḥ |
praṇamya pratyuvācedaṃ brāhmaṇaṃ śākaṭāyanam || 20 ||
[Analyze grammar]

yadi te sarvabhūtānāṃ dattā hyabhayadakṣiṇā |
karmaṇā manasā vācā mitrabhāvaṃ gato yadi || 21 ||
[Analyze grammar]

pṛcchāmi tvāṃ mahābhāga saṃśayo hṛdaye sthitaḥ |
śrutvānukaṃpayā samyaktanme vyākhyātumarhasi || 22 ||
[Analyze grammar]

kena karmavipākena paiśācaṃ yāti mānavaḥ |
piśācatvātkathaṃ muktiḥ prāpyate pāpakarmabhiḥ || 23 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā piśācasya varānane |
mamatvenāvṛtastasmai prāvocacchākaṭāyanaḥ || 24 ||
[Analyze grammar]

apahṛtya ca viprasvaṃ devasvaṃ ca viśeṣataḥ |
tena pāpena pāpiṣṭhāḥ piśācatvaṃ prayāṃti ca || 25 ||
[Analyze grammar]

pitaraṃ mātaraṃ caiva striyaṃ bālaṃ dvijaṃ tathā |
vaṃcayitvā haratyarthaṃ sa piśāco bhavennaraḥ || 26 ||
[Analyze grammar]

rājadravyaṃ gṛhītvā tu na yajenna dadāti yaḥ |
ātmānameva puṣṇāti piśācatvaṃ sa gacchati || 27 ||
[Analyze grammar]

viśvāsaghātakā ye ca paradāraratāśca ye |
prāpnuvaṃti piśācatvaṃ tathā ye vedaniṃdakāḥ || 28 ||
[Analyze grammar]

niṃdaṃti ye purāṇāni dharmaśāstrāṇi sarvadā |
te bhavaṃti piśācāśca ye sadā piśunā narāḥ || 29 ||
[Analyze grammar]

iti te kathitaṃ sarvaṃ vedaprāmāṇyato'dhunā |
idānīṃ kathayiṣyāmi yastvaṃ jātosi tacchṛṇu || 30 ||
[Analyze grammar]

somako nāma śūdrastvaṃ paramarmaprakāśakaḥ |
viśvāsaghātako jāto devabrāhmaṇadūṣakaḥ || 31 ||
[Analyze grammar]

nāstiko bhinnamaryādo janmanyatrāpi saptame |
sakulaṃ pātayitvātra narake dāruṇe bhṛśam || 32 ||
[Analyze grammar]

piśācayoniṃ saṃprāptaḥ punaḥ prāpsyasi rauravam |
mahārauravasaṃjñaṃ tu krakacaṃ kālasūtrakam |
yaṃtrapīḍanakaṃ raudraṃ mathanaṃ kumbhavālukam || 33 ||
[Analyze grammar]

ityevaṃ vadatastasya brāhmaṇasya yaśasvini |
sasmāra prāktanaṃ janma satsaṃgātkutsitaṃ svakam || 34 ||
[Analyze grammar]

duḥkhābhibhūto niśceṣṭo dhigdhigityasakṛdbruvan |
patito bhūtale devi idaṃ vākyamathābravīt || 35 ||
[Analyze grammar]

aho kenāpi puṇyena bhavatā saha darśanam |
jātaṃ mamālpapuṇyasya dīnasya kṛpaṇasya ca || 36 ||
[Analyze grammar]

nāsti dharmasamaṃ mitraṃ nāsti dharmasamā gatiḥ |
nāsti dharmasamṃ trāṇaṃ sa ca nāsti mama prabho || 37 ||
[Analyze grammar]

magno'haṃ duḥkhajaladhau magno'haṃ pāpakardame |
bhrāṃto'hamaṃdhatamasi tatastvāṃ śaraṇaṃ gataḥ || 38 ||
[Analyze grammar]

namaste'stu mahābhāga kiṃ karomi praśādhi mām |
tattapobalanirdiṣṭamidaṃ prāptaṃ mayā'dhunā || 39 ||
[Analyze grammar]

evaṃ nigadatastasya piśācasya varānane |
kathayāmāsa māhātmyaṃ sa vipraḥ śākaṭāyanaḥ || 40 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni āsamudragatāni vai |
kṣetrāṇi yāni saṃtīha teṣāṃ kṣetraṃ supuṇyadam || 41 ||
[Analyze grammar]

mahākālavanaṃ kṣetraṃ pralaye'pyakṣayaṃ gatam |
liṃgaṃ tatra mahākṣetre piśācatvavināśanam || 42 ||
[Analyze grammar]

ḍhuṃḍheśvarasya devasya dakṣiṇe tridaśārcitam |
paiśācaṃ vidyate bhūyaḥ piśācayonināśanam |
tasya darśanamātreṇa piśācatvātpramokṣyase || 43 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sa piśāco varānane |
ājagāma tvarāyukto namaskṛtya dvijaṃ tadā || 44 ||
[Analyze grammar]

mahākālavane puṇye samīhitaphalaprade |
dadarśa tatra talliṃgaṃ snātvā śiprājale śubhe || 45 ||
[Analyze grammar]

darśanāttasya liṃgasya sa piśāco varānane |
tatkṣaṇāddivyadehastu divyābharaṇabhūṣitaḥ || 46 ||
[Analyze grammar]

divyaṃ vimānamārūḍho gato loke sanātane |
uddhṛtya sakalaṃ gotraṃ mātṛkaṃ paitṛkaṃ tathā || 47 ||
[Analyze grammar]

dṛṣṭvā tanmahadāścaryaṃ māhātmyātiśayaṃ śriye |
proktaṃ devairvimānasthaiḥ siddhairākāśagaistathā || 48 ||
[Analyze grammar]

piśācopi gataḥ svargamasya liṃgasya darśanāt |
ato devaḥ sa vikhyāto bhaviṣyati mahītale |
piśāceśvarasaṃjñastu sarvapāpapraṇāśanaḥ || 49 ||
[Analyze grammar]

ye paśyaṃti narā devi piśāceśvarasaṃjñakam |
teṣāṃ hi pitaraḥ sadyo ye cāpi niraye sthitāḥ |
piśācatvādvimucyaṃte svargaṃ yāṃti na saṃśayaḥ || 50 ||
[Analyze grammar]

aśvamedhasya yajñasya samyagiṣṭasya yatphalam |
tatphalaṃ labhate so'pi piśāceśvaradarśanāt || 51 ||
[Analyze grammar]

gayāyāṃ piṃḍadānena yatpuṇyaṃ samudāhṛtam |
tatpuṇyamadhikaṃ jñeyaṃ piśāceśvaradarśanāt || 52 ||
[Analyze grammar]

ye paśyaṃti caturdaśyāṃ piśāceśvarasaṃjñakam |
pretatvaṃ ca piśācatvaṃ kule teṣāṃ na jāyate || 53 ||
[Analyze grammar]

na viyoniṃ naro yāti narakaṃ ca na paśyati |
prasaṃgenāpi yaḥ paśyetpiśāceśvarasaṃjñakam || 54 ||
[Analyze grammar]

sarvaiśvaryasamāyuktaḥ sarvabandhusamanvitaḥ |
modate pitṛloke sa piśāceśvaradarśanāt || 55 ||
[Analyze grammar]

kīrtanānmucyate pāpāddṛṣṭvā svargaṃ ca gacchati |
sparśanādasya liṃgasya punātyāsaptamaṃ kulam || 56 ||
[Analyze grammar]

tadaiva sa naro muktaḥ saṃsāranigaḍādibhiḥ |
yadaiva vīkṣate liṃgaṃ piśāceśvarasaṃjñakam || 57 ||
[Analyze grammar]

yajñānāṃ tapasāṃ caiva dānānāṃ caiva yatphalam |
tatphalaṃ koṭiguṇitaṃ jāyate tasya darśanāt || 58 ||
[Analyze grammar]

yadi paśyeccaturdaśyāṃ vaiśākhe kārttike tathā |
tasya puṇyamasaṃkhyātaṃ jāyate nātra saṃśayaḥ || 59 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
piśāceśvaradevasya śrūyatāṃ saṃgameśvaram || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 68

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: