Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
śṛṇu saptatikaṃ devaṃ durddhareśvaramīśvaram |
yasya darśanato devi naraḥ pāpaiḥ pramucyate || 1 ||
[Analyze grammar]

durddharṣonāma rājābhūnnepālaviṣaye purā |
puṇyaketuryaśasvī ca satyasaṃdho dṛḍhavrataḥ || 2 ||
[Analyze grammar]

tisrastasyābhavanbhāryāstattulyāḥ sumanoharāḥ |
viharanta vanodyāne vasante pṛthivīpatiḥ || 3 ||
[Analyze grammar]

kadā mṛgarasāviṣṭo devādvai vātaraṃhasā |
turageṇohitaḥ prāpa vanaṃ rucirapādapam || 4 ||
[Analyze grammar]

gajeṃdramṛgaśārdūlasiṃhasaṃbarasaṃkulam |
ṛkṣavānaravārāhagaṇḍakādivirājitam || 5 ||
[Analyze grammar]

tasminvane suvistīrṇaṃ kadalīkhaṃḍamaṃḍitam |
haṃsakāraṃḍavākīrṇaṃ cakravākopaśobhitam || 6 ||
[Analyze grammar]

dadarśa darpaṇasvacchaṃ saro nīrajarājitam |
snātasiddha vadhūvṛndakucakuṃkumapiṃjaram || 7 ||
[Analyze grammar]

dadarśa kanyāṃ tatraiva kānanasyeva devatām |
sa tāṃ dṛṣṭvā sucārvaṃgīṃ manmathena prapīḍitaḥ || 8 ||
[Analyze grammar]

citranyasta iva kṣipramabhūdvismayaniścalaḥ |
sā bhujaṃgīva saṃkṛṣṭā mantreṇevāṃtikaṃ yayau || 9 ||
[Analyze grammar]

kandarpakoṭisadṛśaṃ viśrāntaṃ nṛpamabravīt |
sutāṃ māṃ viddhi rājendra kalpasya prāṇavallabhām || 10 ||
[Analyze grammar]

taporatasya śāṃtasya sarvadā brahmacāriṇaḥ |
madarthe prārthyatāṃ vipra sa māṃ tubhyaṃ pradāsyati || 11 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā manmathenākulīkṛtaḥ |
lajjāṃ tyaktvā sa bhūpālo yayāce vijane ca tām || 12 ||
[Analyze grammar]

mama prāṇavyayaḥ subhrūstvāṃ vinā samupasthitaḥ |
kāryākāryavicāro hi kasya jīvitaśāṃtaye || 13 ||
[Analyze grammar]

tyajyate prāptamamṛtaṃ yadetadbuddhilāghavam |
ko jānīte pare loke kasya kiṃ nu bhaviṣyati || 14 ||
[Analyze grammar]

bhaja māmanavadyāṃgi tavetadvadanāmṛtam |
na pāyayasi cenmahyaṃ mṛtaṃ jānīhi me priye || 15 ||
[Analyze grammar]

svayaṃ pibāmi cedviddhi paralokagataṃ hi mām |
śrutveti cakitā tanvī provāca vinayānvitā || 16 ||
[Analyze grammar]

bhraṣṭāyāṃ mayi tātasya vinaṣṭe kanyakāphale |
kulaṃ patati naḥ sarvaṃ tasmādetadvici ntyatām || 17 ||
[Analyze grammar]

yadi te paramaṃ prema mamopari mahīpate |
madarthe prārthyatāṃ vipra sa māṃ nṛnaṃ pradāsyati || 18 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā nānyathā me bhaviṣyati |
jñātvā kanyāṃ dvijasyaiva kalpasya brahmacāriṇaḥ || 19 ||
[Analyze grammar]

gatvā yayāce praṇataḥ sthitaṃ nijatapovane |
munīndraścaṃdravadanāṃ sa cāsmai tāṃ dadau mudā || 20 ||
[Analyze grammar]

tatraiva saṃgato rājā manmathena vaśīkṛtaḥ |
reme ramaṇakairyogairna sasmāra nijaṃ puram || 21 ||
[Analyze grammar]

kadalīkhaṇḍakuñjeṣu ramyāsu vanarājiṣu |
bahulāmrakadaṃbeṣu rājā bheje navāṃ vadhūm |
siṣeve cāru surataṃ sa vidagdho'timugdhayā || 22 ||
[Analyze grammar]

evaṃ hi vasatastasya durddharṣasya varā nane |
ājagāma sudurddharṣo rākṣaso'tibhayaṃkaraḥ || 23 ||
[Analyze grammar]

jvalito vikaṭākāro daṃṣṭrotkaṭakaṭānanaḥ |
taṃ nṛpaṃ mohayitvā tu tarasā taralekṣaṇām |
jahāra manmathāviṣṭo rūpayauvanaśālinīm || 24 ||
[Analyze grammar]

rājā ca tāṃ hṛtāṃ dṛṣṭvā viyogaviṣamūrchitaḥ |
smṛtvāsmṛtvā sucārvaṃgīṃ vilalāpākulendriyaḥ || 25 ||
[Analyze grammar]

hā priye premapīyūṣe praṇayāmṛtadīrghike |
hā sundari viśālākṣi vakva gatā māṃ vihāya vai || 26 ||
[Analyze grammar]

punarindumivānaṃdaṃ kadā drakṣyāmi te mukham |
iti pralāpamakarotsmaraṃstāṃ cāruhāsinīm |
unmatta iva babhrāma tatra tatra smarāturaḥ || 27 ||
[Analyze grammar]

evaṃ vilapatastasya durdarṣasya nṛpasya tu |
ājagāma tamuddeśaṃ kalpo brāhmaṇasattamaḥ |
dadarśa nṛpatiṃ tatra bhramaṃtaṃ bhramaraṃ yathā || 28 ||
[Analyze grammar]

jñātvā jāmātaraṃ samyaksamāśvāsya vaco'bravīt |
ehi durddharṣa rājendra gahanā karmaṇo gatiḥ |
kva gato hi mahīpāla nepālaviṣayastava || 29 ||
[Analyze grammar]

kulīnā rūpavatyaśca tisro bhāryāḥ kva vai gatāḥ |
kva te rājyaṃ gataṃ bhūpa kutra putrī gatā mama || 30 ||
[Analyze grammar]

sarvaṃ vinaśvaraṃ loke gandharvanagaropamam |
anityaṃ jīvitaṃ bhūpa rājyaṃ vai budbudopamam || 31 ||
[Analyze grammar]

evamāśvāsito rājā kalpena ca punaḥpunaḥ |
sasmāra tāṃ sucārvaṃgī manmathena prapīḍitaḥ || 32 ||
[Analyze grammar]

brūhi me bhagavansamyagyadi te'sti dayā mayi |
kathaṃ rājyaṃ svakīyaṃ syātkathaṃ me suhṛdāgamaḥ || 33 ||
[Analyze grammar]

tisro bhāryāḥ kathaṃ vipra paśyāmi pṛthivītale |
lāvaṇyāmṛtaśālinyastava putryā dvijottama |
kathaṃ samāgamo bhūyo bhaviṣyati mayā saha || 34 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā vipreṇoktaṃ varānane |
gaccha bhūpāla nepālaṃ mahākālaṃ tato vraja || 35 ||
[Analyze grammar]

tasminkṣetre tīrthavare liṃgaṃ sarvārthasādhakam |
vidyate yatra sūryeṇa tapastaptaṃ suduṣkaram || 36 ||
[Analyze grammar]

śiprāyāstu taṭe ramye puṇye brahmeśapaścime |
tasya darśanamātreṇa tavābhīṣṭaṃ bhaviṣyati || 37 ||
[Analyze grammar]

kalpasya vacanaṃ śrutvā satvaro nṛpasattamaḥ |
nepālaṃ ca tato gatvā samāśvāsya suhṛjjanam || 38 ||
[Analyze grammar]

sāṃtaḥpuraparīvāro mahākālavanaṃ gataḥ |
sarvadā sarvasiddhīnāmāśrayaṃ viṣayaṃ śriyaḥ || 39 ||
[Analyze grammar]

tatra snātvā jale puṇye śiprāyāścāśusiddhide |
sūryeṇārādhitaṃ liṃgaṃ dadarśa nṛpasattamaḥ || 40 ||
[Analyze grammar]

pūjayāmāsa ratnaiśca divyairvastraiḥ subhūṣaṇaiḥ |
karpūreṇa sugandhena liṃgapūjā kṛtā tadā || 41 ||
[Analyze grammar]

muktāphalaiḥ sutāraiśca jaladhārābhireva ca |
bhaktyā nanartta tasyāgre saṃstuvanvividhaiḥ stavaiḥ || 42 ||
[Analyze grammar]

śuśrāva śrotrapīyūṣaṃ gītaṃ devagṛhe śubhe |
tacchrutvā kautukāviṣṭo dhvaniṃ śrutvā manoramām |
priyāmapaśyattatrasthāṃ lāvaṇyalalanāvadhim || 43 ||
[Analyze grammar]

tāṃ dṛṣṭvā vismayotphullalocanastanmayo'bhavat |
kṣipraṃ taddarśanenaiva smareṇa taralīkṛtaḥ || 44 ||
[Analyze grammar]

jñātvā me saiva patnīyaṃ dṛṣṭā devaprasādataḥ |
sāpi lāvaṇyanalinī rājahaṃsaṃ vilokya tam || 45 ||
[Analyze grammar]

kṣipraṃ pulikitā tasyā virarāja kucasthalī |
etasminnaṃtare devi vāṇī liṃgātsamutthitā || 46 ||
[Analyze grammar]

viśvāvasoḥ siddhapateḥ sutaiṣā prāṇavallabhā |
kalpena pālitā samyastvadarthaṃ nṛpasattama || 47 ||
[Analyze grammar]

ānītā te mayā patnī hatvā taṃ rākṣasādhi pam |
gṛhāṇa ca mayā dattāṃ bhuṃkṣva rājyamakaṇṭakam || 48 ||
[Analyze grammar]

ityukto'sau gato devi labdhvā bhāryāṃ priyāṃ tadā |
sāṃtaḥpuraparīvāro liṃgasyāsya prabhāvataḥ || 49 ||
[Analyze grammar]

ārādhito nareṃdreṇa durddharṣeṇa mahātmanā |
tadāprabhṛti devo'yaṃ durddharṣeśvarasaṃjñakaḥ |
triṣu lokeṣu vikhyāto vāṃchitārthaphala pradaḥ || 50 ||
[Analyze grammar]

ye paśyaṃti viśālākṣi durddharṣeśvarasaṃjñakam |
te durddharṣā bhaviṣyaṃti śatrūṇāṃ samare sadā || 51 ||
[Analyze grammar]

saṃkrāṃtau ravivāre ca grahaṇe caṃdra sūryayoḥ |
gatvārcayaṃti ye devi devaṃ durddharṣamīśvaram |
te prayāṃti vimānena madīyaṃ sthānamuttamam || 52 ||
[Analyze grammar]

pāpācārāśca ye jīvā duṣkarmaniratā narāḥ |
mucyaṃte pātakātsadyo durddhaṣeṃśvaradarśanāt || 53 ||
[Analyze grammar]

darśanātsparśanātsadyo nāmasaṃkīrtanādapi |
brahmahatyāsahasraṃ hi tatkṣaṇādeva naśyati || 54 ||
[Analyze grammar]

kṛtaghno niṃdako duṣṭaḥ pāpakarmā durātmavān |
paradārarataścauro brahmaghno gurutalpagaḥ |
mucyate sarvapāpebhyo durddharṣeśvaradarśanāt || 55 ||
[Analyze grammar]

ayane viṣuve caiva saṃprāpte somaparvaṇi |
ye paśyaṃti ca durddharṣaṃ snātvā śiprājale śubhe |
gaṃgāyāstriguṇaṃ puṇyaṃ jāyate nātra saṃśayaḥ || 56 ||
[Analyze grammar]

tatra yaddīyate dānaṃ tasya saṃkhyā na vidyate |
pitarastoṣitāstena ātmā vai toṣitastataḥ || 57 ||
[Analyze grammar]

kalpakoṭisahasraṃ tu matpure pūjito vaset |
yadā yāti ca bhūloke tadāsau bhūpatirbhavet || 58 ||
[Analyze grammar]

adhṛṣyaḥ śatruvargeṇa phalaṃ prāpnoti cākṣayam |
padaṃ yattridaśairvaṃdyaṃ punarāvṛttivarjitam || 59 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
durddharṣeśvaradevasya prayāgeśamataḥ śṛṇu || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṃgamāhātmya umāmaheśvarasaṃvāde durddharṣeśvaramāhātmyavarṇanaṃnāma saptatitamo'dhyāyaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 70

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: