Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīrudra uvāca |
ḍhuṃḍheśvaraṃ tṛtīyaṃ tu sukhasvargaphalapradam |
sarvapāpaharaṃ ligaṃ nṛṇāṃ duṣkṛtanāśanam || 1 ||
[Analyze grammar]

ḍhuṃḍhaścāsītpurā devi kailāse gaṇanāyakaḥ |
sa ca kāmī durācāro vyasanopahatendriyaḥ || 2 ||
[Analyze grammar]

gato'sau śakralokaṃ tu kautukārthaṃ yadṛcchayā |
yatra nṛtyati sā raṃbhā śakrasyāgre vivṛṇvatī || 3 ||
[Analyze grammar]

bhāvānbahuvidhānramyāndṛṣṭihastādikāñchubhān |
sūcīviddhādikaraṇānpatākādikahastakān |
nṛtyaṃ hastādisaṃyuktaṃ layatālānugaṃ tathā || 4 ||
[Analyze grammar]

śakro'pi tridaśaiḥ sārddhaṃ tanmukhāsaktalocanaḥ |
babhūva hṛṣṭacetā vai hṛṣitāṃgaruhānanaḥ || 5 ||
[Analyze grammar]

etasminnaṃtare devi ḍhuṃḍhastallalitena tu |
kāmarāgavaśenaiva bhāvyarthena ca mohitaḥ || 6 ||
[Analyze grammar]

tena raṃgaratā raṃbhā puṣpagucchena tāḍitā |
sa śapto vāsavenaiva dṛṣṭvā'nyāyaṃ gaṇasya tu || 7 ||
[Analyze grammar]

pata tvaṃ mānuṣaṃ lokaṃ raṃgabhaṃgastvayā kṛtaḥ |
iti śapto gaṇo devi śakreṇāmitatejasā || 8 ||
[Analyze grammar]

patito mānuṣe loke visaṃjño vihvalendriyaḥ |
kādigbhūto hato tsāho vilalāpa punaḥpunaḥ || 9 ||
[Analyze grammar]

aho'nyāyaphalaṃ prāptaṃ mayā mohādanuṣṭhitam |
tasmānnītirvidhātavyā puruṣeṇa vijānatā || 10 ||
[Analyze grammar]

nyāyamārgaṃ samāśritya yena siddhirbhavenmama || 11 ||
[Analyze grammar]

ityuktvā sa tapastepe maheṃdre parvatottame |
śrīśaile malaye viṃdhye pāriyātre yamālaye || 12 ||
[Analyze grammar]

no siddho'sau yadā devi tadā gaṃgāmahattaṭam |
yamunāṃ caṃdrabhāgāṃ ca vitastāṃ narmadāṃ nadīm || 13 ||
[Analyze grammar]

godāvarīṃ bhīmarathīṃ kauśikīṃ śāradāṃ śivām |
carmaṇvatīṃ samāsādya snātvā tyaktakriyo'bhavat || 14 ||
[Analyze grammar]

tīrthaṃ vyarthaṃ tapo vyarthaṃ tīrthayātrāphalaṃ yataḥ |
na prāptaṃ ca mayābhīṣṭamaṭatā karmabhūmiṣu || 15 ||
[Analyze grammar]

etasminnaṃtare devi vāguvācāśarīriṇī |
āśvāsayaṃtī gaṇapaṃ mahākālāyane vraja || 16 ||
[Analyze grammar]

prayāgādyāni tīrthāni pṛthivyāṃ yāni saṃti vai |
sadā siddhikaraṃ teṣāṃ mahākālaṃ viśiṣyate || 17 ||
[Analyze grammar]

tatrāste sumahāpuṇyaṃ liṃgaṃ sarvārthasādhakam |
piśāceśvarasāṃnidhye tamārādhaya satvaram || 18 ||
[Analyze grammar]

prasādāttasya liṃgasya punaryāsyasi śāṃkaram |
lokaṃ tejasvināṃ gamyaṃ durlabhaṃ pāpināṃ sadā || 19 ||
[Analyze grammar]

iti śrutvā tato vāṇīmākāśasthāṃ gaṇastadā |
ājagāma mudā yukto mahākālavanottame || 20 ||
[Analyze grammar]

dadarśa tatra talliṃgaṃ sarvasaṃpatkaraṃ śubham |
pūjayāmāsa deveśaṃ bhaktyā paramayā yutaḥ || 21 ||
[Analyze grammar]

liṃgamadhyāttato vāṇī niḥsṛtā parva tātmaje |
aho tuṣṭosmi te vatsa kiṃ kāmaṃ pradadāmyaham || 22 ||
[Analyze grammar]

ḍhuṃḍha uvāca |
yadi tuṣṭo'si deveśa śaraṇāgatavatsala |
tvatpādapaṃkaje bhūyādbhaktirme'vicalā sadā || 23 ||
[Analyze grammar]

varamenaṃ prayacchāśu yadi tuṣṭo maheśvaraḥ || 24 ||
[Analyze grammar]

ye ca tvāṃ mānavā deva paśyaṃti parameśvara |
pāpātsadyo vinirmuktāste bhavaṃtu mahītale || 25 ||
[Analyze grammar]

ḍhuṃḍhasya bhāṣitaṃ śrutvā liṃgenoktaṃ yaśasvini |
ye ca māṃ pūjayiṣyaṃti śraddhayā parayā punaḥ |
te bhaviṣyaṃti satataṃ sadā pātakavarjitāḥ || 26 ||
[Analyze grammar]

lapsyaṃti te parānkāmānbhaviṣyaṃti gaṇottamāḥ |
pūjyāḥ sarveṣu lokeṣu sarvālaṃkārabhūṣitāḥ || 27 ||
[Analyze grammar]

evaṃ labdhavaro ḍhuṃḍhaḥ prāṃjaliḥ punarabravīt |
mannāmnā prathitaṃ liṃgaṃ saṃbhūyādbhuvane sadā || 28 ||
[Analyze grammar]

evamastviti liṃgena proktaṃ tuṣṭena pārvati |
tadāprabhṛti vikhyāto devo ḍhuṃḍhe śvaraḥ paraḥ || 29 ||
[Analyze grammar]

yasya darśanamātreṇa sadā siddhirbhavennṛṇām || 30 ||
[Analyze grammar]

bhaktyā ye pūjayiṣyaṃti devaṃ ḍhuṃḍheśvaraṃ param |
ājanmaprabhavaṃ pāpaṃ teṣāṃ yāsya ti tatkṣaṇāt || 31 ||
[Analyze grammar]

sa eva sukṛtī loke sa eva mama vallabhaḥ |
yaḥ paśyati naro bhaktyā liṃgaṃ ḍhuṃḍheśvaraṃ param || 32 ||
[Analyze grammar]

rājasūyaśatenaiva yatpuṇyaṃ ca bhaviṣyati |
tato bhaviṣyatyadhikaṃ ḍhuṃḍheśvaranirīkṣaṇāt || 33 ||
[Analyze grammar]

mānasaṃ vācikaṃ vāpi kāyikaṃ guhyasaṃbhavam |
prakāśaṃ vā'prakāśaṃ ca prasaṃgādapi yatkṛ tam |
tatsarvaṃ yāsyati kṣipraṃ ḍhuṃḍheśvarasya darśanāt || 34 ||
[Analyze grammar]

ityuktastu mayā devi sa ḍhuṃḍho gaṇanāyakaḥ |
kṛto liṃgasya māhātmyādgato loke madīyake |
reje ca gaṇapaiḥ sārddhaṃ mamābhīṣṭataro'bhavat || 35 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
śravaṇātkīrttanādvāpi mama loke mahīyate || 36 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṃgamāhātmye ḍhuṃḍheśvaramāhātmyavarṇanaṃnāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: