Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīrudrauvāca |
śṛṇu guheśvaraṃ liṃgaṃ dvitīyaṃ pāpanāśanam |
yasya darśanamātreṇa jāyate siddhiruttamā || 1 ||
[Analyze grammar]

purā rāthaṃtare kalpe devadāruvane śubhe |
ṛṣirmaṃkaṇakonāma vedavedāṃgapāragaḥ |
yogābhyāsarato nityaṃ śāṃtidāṃtisamāsthitiḥ || 2 ||
[Analyze grammar]

siddhikāmastapastepe kathaṃ siddho bhavāmyaham |
raktamayavikāroyaṃ kathaṃ yāsyati saṃkṣayam || 3 ||
[Analyze grammar]

iti saṃciṃtya hṛdaye prārabdhaṃ tapa uttamam |
bahūnyabdasahasrāṇi tasyātītāni pārvati || 4 ||
[Analyze grammar]

kasmiṃścidatha kāle tu viddhasya parvatātmaje |
karācchākaraso jātaḥ kuśāgreṇa tadaiva hi || 5 ||
[Analyze grammar]

sa ca dṛṣṭvā tadāścaryaṃ vismayaṃ paramaṃ gataḥ |
mene siddhiṃ parāṃ prāptāṃ sagarvo vākyamabravīt || 6 ||
[Analyze grammar]

aho tapaḥprabhāvo'yaṃ prāptā siddhirmayādya vai |
mattulyo nāsti vai vipro yena siddhiḥ samāgatā || 7 ||
[Analyze grammar]

śarīraṃ kutsitaṃ cedaṃ malamūtreṇa saṃyutam |
mantrasnāyuvasāpṛktamāṃsaśoṇitapūritam |
harṣeṇa mahatā yuktaḥ sa nanartta dvijastathā || 8 ||
[Analyze grammar]

etasminnṛtyati vipre jagatsthāvara jaṃgamam |
anṛtyadrāgasaṃyuktaṃ prabhāvāttasya vai muneḥ || 9 ||
[Analyze grammar]

na svādhyāyo vaṣaṭkāraḥ karmakāṃḍo na ca kvacit || 10 ||
[Analyze grammar]

etasminnaṃtare devā brahmaviṣṇu puraḥsarāḥ |
māmūcurvismitāḥ sarve nātha nṛtyaṃ tadā kuru || 11 ||
[Analyze grammar]

ṛṣau maṃkaṇake deva nṛtyati nṛtyati sarvataḥ |
sadevāsuramānuṣyaṃ sarvaṃ lokatrayaṃ vibho || 12 ||
[Analyze grammar]

calitāḥ parvatāḥ sthānātkṣubhitā meghapaṃktayaḥ |
śikharāṇi viśīryaṃte dharaṇī pīḍitā bhṛśam || 13 ||
[Analyze grammar]

srotomātrā mahānadyo grahā unmārgataḥ sthitāḥ || 14 ||
[Analyze grammar]

trailokyaṃ vyākulībhūtaṃ yāvannāyāti saṃkṣayam |
tāvannivārayasvainaṃ nānyaḥ śakto vinā tvayā || 15 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā tridaśānāṃ yaśasvini |
pratijñātaṃ mayātyarthaṃ gatvā tasya samīpataḥ || 16 ||
[Analyze grammar]

dvijarūpaṃ samāsthāya mayā pṛṣṭo dvijottamaḥ |
kimarthaṃ nṛtyasi brahmankasmātte harṣa āgataḥ || 17 ||
[Analyze grammar]

viruddhamṛṣidharmāṇāṃ kāmarāgeṇa narttanam |
gītaṃ ca narttanaṃ caiva yuvatījanavallabham || 18 ||
[Analyze grammar]

brāhmaṇasya tapo bhraṃśaḥ sadācārasya sattama |
iti matvā dvijaśreṣṭha kimarthaṃ nṛtyase bhṛśam || 19 ||
[Analyze grammar]

ṛṣiruvāca |
kiṃ na paśyasi bho brahmankarācchākarasaṃ cyutam |
ataeva hi me nṛtyaṃ siddho'haṃ nātra saṃśayaḥ || 20 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā hāso'tīva mayā kṛtaḥ |
aṃguṣṭhastāḍitaḥ svīyoṃgulyagreṇa ca pārvati || 21 ||
[Analyze grammar]

tato vinirgataṃ bhasma tatkṣaṇāddhimapāṃḍuram |
hāsenokto viśālākṣi sagarvo brāhmaṇo mayā || 22 ||
[Analyze grammar]

paśya meṃ'guṣṭhato brahmanbhūri bhasma vinirgatam |
na nṛtyehaṃ na me harṣastathāpi munissama || 23 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ lajjito dvijasattamaḥ |
dhairyaṃ ca tādṛśaṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ || 24 ||
[Analyze grammar]

abravītprāṃjalirbhūtvā vismitenāṃtarātmanā |
nānyaṃ devamahaṃ manye tvāṃ muktvā vṛṣabhadhvajam || 25 ||
[Analyze grammar]

nānyasya vidyate śakti rīdṛśī bhuvanatraye |
tasmātkṣamasva deveśa mayājñānādanuṣṭhitam || 26 ||
[Analyze grammar]

tapaḥkṣayakaraṃ karma viruddhaṃ narttanaṃ satām |
bahukālārjitaṃ puṇyaṃ tapasā duṣka reṇa tu |
tadgataṃ sahasā deva madīyaṃ narttanena su || 27 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā mayokto dvijasattamaḥ |
varaṃ varaya bhadraṃ te tuṣṭo'haṃ dvijasattama || 28 ||
[Analyze grammar]

jñānenānena vipreṃdra kaṃ te kāmaṃ karomyaham || 29 ||
[Analyze grammar]

ṛṣiruvāca |
yadi deva prasannastvaṃ śaraṇāgatavatsala |
yathā na syāttapohānistathā nītirvidhīyatām || 30 ||
[Analyze grammar]

mayā proktaṃ prasannena tasya viprasya pārvati |
tapaste varddhatāṃ vipra mahākālavanaṃ vraja || 31 ||
[Analyze grammar]

tatrāste sarvadā puṇyā saptakalpodbhavā guhā |
piśāceśvaradevasya uttareṇa vyavasthitā || 32 ||
[Analyze grammar]

tatra drakṣyasi yalliṃgaṃ saptakalpodbhavaṃ śubham |
tasya darśanamātreṇa tapaste vṛddhimeṣyati || 33 ||
[Analyze grammar]

kāma krodhodbhavaṃ pāpaṃ lobhamohasamanvitam |
īrṣyāmatsarajaṃ caiva nāśaṃ yāti ca kilbiṣam || 34 ||
[Analyze grammar]

madīyaṃ vacanaṃ śrutvā sa vipro vedapāragaḥ |
śrutvā ca niyamaṃ devi maduktaṃ sa tato dvijaḥ || 35 ||
[Analyze grammar]

niḥsṛto niyato bhūtvā namaskṛtya punaḥpunaḥ |
ājagāma guhā yatra mahākālavanottame || 36 ||
[Analyze grammar]

dadarśa tatra talliṃgaṃ tapaso varddhanaṃ param |
dvādaśādityasaṃkāśo jāto vai liṃgadarśanāt || 37 ||
[Analyze grammar]

etasminnaṃtare devi devairuktaṃ nabhastale |
gopyaṃ liṃgaṃ guhotthaṃ tu dṛṣṭaṃ maṃkaṇakena tu || 38 ||
[Analyze grammar]

siddhiḥ prāptā dvijenaiva darśanena sudurlabhā |
tasmādguheśvaro devi bhaviṣyati mahītale || 39 ||
[Analyze grammar]

bhaktyā paramayopetā ye drakṣyaṃti guheśvaram |
na teṣāṃ jāyate vighno dharmasya tapasastathā || 40 ||
[Analyze grammar]

aṣṭamyāṃ vā caturdaśyāṃ darśanaṃ yaḥ kariṣyati |
brahmalokaṃ gamiṣyaṃti pitarastasya dehinaḥ || 41 ||
[Analyze grammar]

atrāgatya prayatnena darśanaṃ yaḥ kariṣyati |
uddhariṣyati cātmānaṃ puruṣānekaviṃśatim || 42 ||
[Analyze grammar]

kṛtvā pāpasahasrāṇi darśanaṃ yaḥ kariṣyati |
sa yāti paramaṃ sthānaṃ yatra devo maheśvaraḥ || 43 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṃganāgamaḥ |
darśanāttasyaliṃgasya sarvaṃ yāsyati saṃkṣayam || 44 ||
[Analyze grammar]

yatkiṃcidaśubhaṃ karma janmakoṭiśatārjitam |
kṣayaṃ yāsyati tatsarvaṃ sparśamātreṇa nānyathā || 45 ||
[Analyze grammar]

mahāpātakayuktā hi dehino ye mahītale |
te'pi liṃgaṃ samāsādya mucyaṃte sarvapātakaiḥ || 46 ||
[Analyze grammar]

ityuktvā sa dvijo devi divyo maṃkaṇako muniḥ |
kṛtvāśramapadaṃ puṇyaṃ tatraiva tapasi sthitaḥ || 47 ||
[Analyze grammar]

eṣa vai kathito devi prabhāvaḥ pāpanāśanaḥ |
śravaṇātkīrttanādvāpi sarvapāpaiḥ pramucyate || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmye guheśvaramāhātmyavarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: