Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
tataḥ suragaṇāḥ sarve dhūtapāpā samāhitāḥ |
punaryogabalaṃ prāpya svādhikāraṃ yayuḥ purā || 1 ||
[Analyze grammar]

evaṃ vyāsa gayātīrthaṃ kumudvatyāṃ suniścita m |
gayāyāṃ yāni tīrthāni puṇyānyāyatanāni ca || 2 ||
[Analyze grammar]

tattīrtheṣu naraḥ snātvā tattattīrthaphalaṃ bhavet |
tathaiva ca gayākṣetraṃ gayāśrāddha phalapradam || 3 ||
[Analyze grammar]

phalguśca saritāṃ śreṣṭhā tathaiva phaladāyinī |
ādigayā buddhagayā tathā viṣṇupadī smṛtā || 4 ||
[Analyze grammar]

gayākoṣṭhastathā prokto gadādharapadāni ca |
vedikā ṣoḍaśī proktā tathaiva cākṣayo vaṭaḥ || 5 ||
[Analyze grammar]

pretamuktikarī nityaṃ śilā coktā tathaiva ca |
acchodā nimnagā proktā pitṝṇāṃ cāśramottamaḥ || 6 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca yakṣakinnararakṣasām |
pannagānāṃ ca sarveṣāṃ tathaivāśrama uttamaḥ || 7 ||
[Analyze grammar]

etatsthāneṣu sarveṣu snānadānādikāḥ kriyāḥ |
śrāddhaṃ ca vidhivaddeyaṃ tattattīrthaphalaṃ labhet || 8 ||
[Analyze grammar]

gayāyāṃ pitṛrūpeṇa svayameva janārdanaḥ |
taṃ dhyātvā puṃḍarīkākṣaṃ mucyate ca ṛṇatrayāt || 9 ||
[Analyze grammar]

evaṃ vyāsa gayātīrthaṃ purāvantyāṃ pratiṣṭhitam |
paścāttu kaikaṭe jātaṃ yatra saṃnihito'suraḥ || 10 ||
[Analyze grammar]

tadārabhya dvijaśreṣṭha gayā tatra pratiṣṭhitā |
gadādharapadāghātairmahāsuro nipātitaḥ || 11 ||
[Analyze grammar]

tatpade ca mahimānaṃ janārdanasamarpitam || 12 ||
[Analyze grammar]

paṃcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ |
yatra tatra kariṣyāmi pitṝṇāṃ dattamakṣayam |
sarvadā sarvakāleṣu gayāśrāddhaṃ vidhīyate || 13 ||
[Analyze grammar]

saṃvatsare paraṃ vyāsa dinamekaṃ pratiṣṭhitam |
kanyāsthe ca divā nāthe hastanakṣatrasaṃyute |
mahālayeti tatproktaṃ pitṝṇāṃ dattamakṣayam || 14 ||
[Analyze grammar]

sarvadā sarvakāleṣu gayāśrāddhaṃ vidhīyate || 15 ||
[Analyze grammar]

saṃvatsare paraṃ vyāsa dinamekaṃ pratiṣṭhitam |
anvaṣṭakāyāṃ kurvaṃti mātṝṇāṃ śrāddhamuttamam || 16 ||
[Analyze grammar]

akṣayyā jāyate tṛptiḥ pitṝṇāṃ kalpasaṃkhyayā |
evaṃ vyāsa purī ramyā snānadā nādikarmasu || 17 ||
[Analyze grammar]

bhūyastu saṃpravakṣyāmi māhātmyaṃ paramādbhutam |
tacchṛṇuṣva mayā khyātaṃ pavitraṃ pāpanāśanam || 18 ||
[Analyze grammar]

saptarṣīṇāṃ ca yā bhāryā ṛṣipatnyaḥ pativratāḥ |
svāhādoṣaparibhraṣṭā dūṣitāḥ pāvakena ca || 19 ||
[Analyze grammar]

ṛṣibhiśca parityaktā babhramuśca vanādvanam |
evaṃ bahutithe kāle nārado devadarśanaḥ || 20 ||
[Analyze grammar]

tāsāṃ ca priyamanvicchansamāyāto vanāṃtare |
tābhiśca satkṛto nityaṃ samāsīno dhṛtavrataḥ || 21 ||
[Analyze grammar]

uvāca ślakṣṇayā vācā deśakālocitaṃ vacaḥ |
kimidaṃ vikṛtaṃ jātaṃ bhavatīnāṃ parābhavaḥ || 22 ||
[Analyze grammar]

kasmācca ṛṣibhistyaktā lokamātaraḥ pativratāḥ || 23 ||
[Analyze grammar]

ṛṣipatnya ūcuḥ |
na jānīmo vayaṃ tāta yena doṣeṇa tāpasaiḥ |
vimuktāḥ sāgnikaiḥ kṣipraṃ kārtikeyaprasaṃgataḥ || 24 ||
[Analyze grammar]

lokāpavādajaṃ kiṃcijjātaṃ diṣṭavaśādadham |
kiṃ kurmo vā kva gacchāmaḥ kiṃ tapaḥ kā ca devatā || 25 ||
[Analyze grammar]

yasyārādhanapuṇyena patisāṃnidhyamāpnuyuḥ |
etanniścitya bho brahmanbrūhi tvaṃ vedatattvataḥ || 26 ||
[Analyze grammar]

iti pṛṣṭastadā tābhirṛṣipatnībhirnāradaḥ |
uvāca suciraṃ dhyātvā tāsāṃ sa śarmahetave || 27 ||
[Analyze grammar]

nārada uvāca |
śrūyatāṃ bhostapaḥśreṣṭhā bhavatīnāṃ ca kāraṇam |
mahākālavane ramye gayātīrthamanuttamam || 28 ||
[Analyze grammar]

tatraiva cākṣayo nāma nyagrodhaḥ śākhināṃ varaḥ |
tatrāgamanamātreṇa dhūtadoṣā bhaviṣyatha || 29 ||
[Analyze grammar]

sarvadoṣaharaṃ tīrthaṃ sarvakāmavarapradam |
sarvasaukhyakaraṃ puṇyaṃ tatra gacchata mā ciram || 30 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā ṛṣipantyaḥ sucoditāḥ |
mahākālavane vyāsa icchaṃtyaḥ priyamātmanaḥ || 31 ||
[Analyze grammar]

ājagmustadvanaṃ tatra yatra tīrthaṃ gayābhidham |
tatra gatvā śucībhūya snānadānādikāḥ kriyāḥ || 32 ||
[Analyze grammar]

kṛtāstābhiśca puṇyābhirnabhasyasyāsitetare |
pañcamyāmṛṣisaṃjñāyāṃ tābhiḥ sucaritaṃ vratam || 33 ||
[Analyze grammar]

upoṣya caikarātraṃ tu jāgaraṃ caiva yogataḥ |
kṛtamātre vrate vyāsa dhūtapāpā babhuḥ kṣaṇāt || 34 ||
[Analyze grammar]

bhartṛkopaparibhraṣṭāḥ sadyaḥ prāptā gṛhāśramam |
ṛṣibhiḥ sāgnikaṃ dattaṃ pūrvavadṛṣisattama || 35 ||
[Analyze grammar]

tadāprabhṛti lokesminpaṃcamī ṛṣisaṃjñitā |
ye narāścātha nāryo yāstāṃ kurvanti tu bhaktiḥ || 36 ||
[Analyze grammar]

nīvārāhārakaṃ kṛtvā śucībhūya samāhitāḥ |
na teṣāṃ jāyate kiṃcidāpadduḥkhaṃ kadācana |
durbhagatvaṃ ca nārīṇāṃ na viyogaśca mātṛbhiḥ || 38 ||
[Analyze grammar]

putrato dhanato vāpi kadācitsaṃbhaviṣyati |
evaṃ vyāsa samākhyātaṃ yattvayā paripṛcchitam || 39 ||
[Analyze grammar]

avaṃtyāmīdṛśaṃ tīrthaṃ vartate bhuvi sattama |
tādṛśaṃ puṇyadaṃ kiṃcinnāsti brahmāṃḍagolake || 40 ||
[Analyze grammar]

asmiṃstīrthe naraḥ kaścinmahā dānāni ceccaret |
akṣayāṇi bhavaṃtyasya viṣṇuloke mahīyate || 41 ||
[Analyze grammar]

yo vai niyamavānbhūtvā kathāmetāṃ śṛṇoti vā |
paṭhecca satataṃ vyāsa haya medhaphalaṃ labhet || 42 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ paṃcama āvaṃtyakhaṇḍe'vantīkṣetramāhātmye gayātīrthamāhātmya varṇanaṃnāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 59

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: