Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
vicitramidamākhyātaṃ gayāmāhātmyamuttamam |
bhagavanbhavatā sarvaṃ viditaṃ viśvamūrtinā || 1 ||
[Analyze grammar]

tatsarvaṃ śrotumicchāmi śrāddhasya phalamuttamam |
kṣetrasya ca dvijaśreṣṭha vistareṇa tapodhana || 2 ||
[Analyze grammar]

kiyaṃtaḥ pitaro nityaṃ tṛptā yāṃti surālayam |
keṣāṃ ke pitaraḥ proktāḥ kimuddeśyāḥ purā'nagha || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
dhanyo'si kṛtakṛtyo'si yasya te naiṣṭhikī matiḥ |
tathāpi śṛṇu vai vatsa śrāddhasya vidhimuttamam || 4 ||
[Analyze grammar]

śrāddhe prakalpitā lokāḥ śrāddhe dharmaḥ pratiṣṭhitaḥ |
śrāddhe yajñā hi tiṣṭhaṃti sarvakarmaphalapradāḥ || 5 ||
[Analyze grammar]

śraddhayā dīyate kiṃciddaivaṃ brahmāgnitarpaṇam |
śrāddhaṃ tu tadvijānīyātpurā proktaṃ maha rṣiṇā || 6 ||
[Analyze grammar]

manuṣyā ṛṣayaḥ sarve surasiddhāśca rākṣasāḥ |
gaṃdharvāḥ kinnarā nāgā brahmeśānasureśvarāḥ || 7 ||
[Analyze grammar]

trīnpitṝṃśca samuddiśya śrāddhaṃ dadyuḥ samāhitāḥ |
prāpnuvantyakhilānkāmānsarvānvyāsa manogatān || 8 ||
[Analyze grammar]

evaṃ paraṃparāmārgaṃ pravartaṃte sanātanam |
tathāpi pitaro hyete samākhyātatamā bhuvi || 9 ||
[Analyze grammar]

tatsarvaṃ saṃpravakṣyāmi yathā śrutaṃ tathā śṛṇu |
ta ete pitaro devā devāśca pitarastathā || 10 ||
[Analyze grammar]

anyonyaṃ pitaro hyete devāḥ pitṛgaṇaiḥ saha |
mārkaṃḍena purā pṛṣṭaṃ praśnametaddvijottama || 11 ||
[Analyze grammar]

nibodha tvaṃ mataṃ sarvaṃ yaduktaṃ tatsamāhitaḥ |
yāvaṃtaste pitṛgaṇāstasmiṃlloke ca ye gatāḥ || 12 ||
[Analyze grammar]

sanatkumāra uvāca |
saptaite yajatāṃ śreṣṭhāḥ sarve pitṛgaṇāḥ smṛtāḥ |
catvāro mūrtimaṃto vai trayasteṣāṃ ca mūrtayaḥ || 13 ||
[Analyze grammar]

teṣāṃ lokaṃ visargaṃ ca kīrtayiṣyāmi tacchaṇu |
prabhāvaṃ tvaṃ mahattvaṃ ca vistareṇa tapodhana || 14 ||
[Analyze grammar]

dharmamūrtidharāsteṣāṃ tapo ye paramaṃ gatāḥ |
teṣāṃ nāmāni lokāṃśca kīrtayiṣyāmi tacchṛṇu || 15 ||
[Analyze grammar]

lokāḥ sanātanā nāma yatra tiṣṭhaṃti bhāsvarāḥ |
amūrtayaḥ pitṛgaṇāste vai putrāḥ prajāpateḥ || 16 ||
[Analyze grammar]

virājasya dvijaśreṣṭha vairājā iti naḥ śrutam |
yajante tāndevagaṇā vidhidṛṣṭena karmaṇā || 17 ||
[Analyze grammar]

ete vai yogavibhraṣṭā lokānprāpya sanātanān |
punaryugasahasrāṃti jāyaṃte brahmavādinaḥ || 18 ||
[Analyze grammar]

te prāpya tāṃ smṛtiṃ bhūyaḥ sāṃkhyayogamanuttamam |
yāṃti yogagatiṃ siddhāḥ punarāvṛttidurlabhām || 19 ||
[Analyze grammar]

ete syuḥ pitarastāta yogināṃ yogavardhanāḥ |
āpyāyayanti ye pūrvaṃ somaṃ yogabalena vai || 20 ||
[Analyze grammar]

tasmācchrāddhāni deyāni yogināṃ dvijasattama |
eṣa vai prathamaḥ kalpaḥ somapānāmanuttamaḥ || 21 ||
[Analyze grammar]

eteṣāṃ mānasī kanyā menā nāma mahāgireḥ |
patnī himavataḥ śreṣṭhā yasyāṃ maināka ucyate || 22 ||
[Analyze grammar]

mainākasya sutaḥ śrīmānkrauṃco nāma mahāgiriḥ |
agniṣvāttāḥ pitṛgaṇāstatra tiṣṭhaṃti bhāsvarāḥ || 23 ||
[Analyze grammar]

yāmyāṃ barhiṣadaścāsanyamāśca paścimāṃ diśam |
somapāścottarāṃ prāptā diśaṃ dhanadapālitām || 24 ||
[Analyze grammar]

amūrtimaṃtāvākāśe kavyavāḍanalau kṣitau || 25 ||
[Analyze grammar]

yakṣarakṣaḥpiśācāśca yajaṃte bhāvitātmanaḥ |
sādhyā devānyajanti sma viśvedevā ṛṣīṃstathā || 26 ||
[Analyze grammar]

mānavāḥ śrāddhadevaṃ ca ṛṣayo brahma sanātanam |
evaṃ paraṃparāprāptaḥ śrāddhadharmaḥ sanātanaḥ || 27 ||
[Analyze grammar]

devakāryātparaṃ kāryaṃ pitṛkāryaṃ viśiṣyate |
bharadvājātmajāḥ sapta śrāddhadharmaparāya ṇāḥ || 28 ||
[Analyze grammar]

jātismaratvamāpannā nirvāṇapadavīṃ gatāḥ |
gurośca dogdhrīṃ gāṃ hatvā saptaite vai dvijādhamāḥ || 29 ||
[Analyze grammar]

pitṝnuddiśya te sarve bhakṣayaṃtaḥ kṣudhā rditāḥ |
tena puṇyaprabhāvena yogabhraṣṭā divaṃ gatāḥ || 30 ||
[Analyze grammar]

sapta jātismarāste vai yogayuktā babhūvire |
tasmācchrāddhaṃ paraṃ proktaṃ sūribhiḥ paramātmabhiḥ || 31 ||
[Analyze grammar]

śrāddhe pratiṣṭhitā lokāḥ śrāddhe yogaḥ paraṃtapa |
evaṃ te pitaraḥ proktāḥ śrāddhasya ca vidhiṃ śṛṇu || 32 ||
[Analyze grammar]

brahmacaryarato dāṃto na krodhī na ca matsarī |
śaucācāraparo dhīraḥ śāstradṛṣṭirjiteṃdriyaḥ || 33 ||
[Analyze grammar]

evaṃ yaḥ kurute śrāddhaṃ tīrthe caiva viśeṣataḥ |
tato'dhikatarā proktā tṛptirvyāsa kṣaye'hani || 34 ||
[Analyze grammar]

vṛddhiśrāddhe tathā proktā mahālaye śatādhikā |
tato daśaguṇā proktā prayāge dvijasattama || 35 ||
[Analyze grammar]

prayāgāddaśaguṇā tṛptiḥ kurukṣetre ca sattama |
kurukṣetrāttato vyāsa daśādhikā gayā smṛtā || 36 ||
[Analyze grammar]

tato daśādhikā vyāsa mahākālavane śubhe |
avaṃtyāṃ sarvataḥ puṇyaṃ gayātīrthe ca sarvadā || 37 ||
[Analyze grammar]

yeṣāṃ nirayamāpannāḥ pitaro janmajanmani |
teṣāmuddharaṇārthāya tīrthametatsudurlabham || 38 ||
[Analyze grammar]

sakṛtsmaraṇamātreṇa pitṝṇā dattamakṣayam |
ye narā raṇamadhyasthāḥ pitṛvaṃśavivarjitāḥ || 39 ||
[Analyze grammar]

garbhapāte mṛtā ye ca nāmagotracyutāstathā |
svagotre paragotre vā ātmaghātamṛtāḥ pare || 40 ||
[Analyze grammar]

teṣāmuddharaṇārthāya tatra śrāddhaṃ vidhīyatām |
udbaṃdhanamṛtā ye ca viṣaśastrairmṛtāśca ye || 41 ||
[Analyze grammar]

daṣṭribhirvyaṃgato vāpi daurbrāhmaṇye mṛtāśca ye |
teṣāmuddhara ṇārthāya atra śrāddhaṃ vidhīyate || 42 ||
[Analyze grammar]

agnidagdhāśca ye jīvā nāgnidagdhāstathā pare || 43 ||
[Analyze grammar]

vidyuddhātena ye kecinmudgarābhihatāḥ pare |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 44 ||
[Analyze grammar]

raurave cāṃdhatāmisre kālasūtre ca ye gatāḥ |
anekayātanāsaṃsthāḥ pretaloke ca ye gatāḥ || 45 ||
[Analyze grammar]

asipatravane ghore kuṃbhīpāke ca ye gatāḥ |
paśuyonigatā ye ca pakṣikīṭasarīsṛpāḥ |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 46 ||
[Analyze grammar]

udakeṣu mṛtā ye ca nārīsūtīmṛtāstathā || 47 ||
[Analyze grammar]

aśvasūkūrakṛmidaṃṣṭriśvaśṛṃgiśakaṭāhatāḥ |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 48 ||
[Analyze grammar]

bhagnadaṃṣṭrāśca śastrāstrairvyāghrāhigajabhūmipaiḥ |
śalabhairvṛścikairdaṃṣṭricorairye cāpi ghātitāḥ |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 49 ||
[Analyze grammar]

aṣṭaśalyairmṛtā ye ca śaucācāravivarjitāḥ |
viṣūcikāmṛtā ye ca ye cātīsārato mṛtāḥ |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 50 ||
[Analyze grammar]

śākinyādi grahagrastajalamadhye ca ye mṛtāḥ |
aspṛśyasparśasaṃspṛṣṭāḥ pāpā apatyavarjitāḥ |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 51 ||
[Analyze grammar]

janmāṃtarasahasrāṇi bhramaṃti svena karmaṇā |
mānuṣaṃ durlabhaṃ yeṣāṃ tebhyaḥ śrāddhaṃ vidhīyatām || 52 ||
[Analyze grammar]

ye'nyajanmanyabāṃdhavā ye'nyajanmani bāṃdhavāḥ |
ye'nyajanmani saṃbaddhā mitrāmitre tathā pare |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 53 ||
[Analyze grammar]

pitṛvaṃśe mṛtā ye ca mātṛvaṃśe tathaiva ca |
guruśvaśurabaṃdhūnāṃ ye cānye bāṃdhavā mṛtāḥ |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 54 ||
[Analyze grammar]

ye me kule luptarpiḍāḥ putradārādivarjitāḥ |
kriyālopagatā ye ca tebhyaḥ śrāddhaṃ vidhīyate || 55 ||
[Analyze grammar]

paṃgukubjā virūpāśca āmagarbhāśca ye mṛtāḥ |
jñātā'jñātāḥ kule ye ca tebhyaḥ śrāddhaṃ vidhīyate || 56 ||
[Analyze grammar]

ābrahmabhuvanādye ca anyairdurmaraṇairmṛtāḥ |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 57 ||
[Analyze grammar]

tṛṣārtāḥ kṣudhitāścaiva hāpitāścaiva ye mṛtāḥ |
pretayoniṃ gatāścaiva mlecchayoniṃ gatāśca ye |
teṣāmuddharaṇārthāya atra śrāddhaṃ vidhīyate || 58 ||
[Analyze grammar]

evaṃ śrāddhavidhiṃ vyāsa tasmiṃstīrthe samācaret |
ṛṇatrayavinirmukto vāṃchitārthaṃ labheta saḥ |
gayāyāṃ ca samāsādya surā iṃdrapurogamāḥ |
cakruśca vidhivatsarve yaduktaṃ devabhāṣayā || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 58

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: