Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
puruṣottamaṃ paraṃ tīrthaṃ tvayā proktaṃ purānagha |
māhātmyaṃ tasya tīrthasya vistarādvada me prabho |
etattu śrotumicchāmi tvatto brahmavidāṃ vara || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇuṣva bho dvijaśreṣṭha kathāṃ pāpaharāṃ parām || 2 ||
[Analyze grammar]

yasyāḥ śravaṇamātreṇa mahāpāpakṣayo bhavet |
purākalpeṣu vai brahmanvaikuṇṭhe vimale śubhe || 3 ||
[Analyze grammar]

samāsīno ramānāthaḥ pārṣadaiḥ sanakādibhiḥ |
maharṣibhiḥ sadācāraiḥ pitāmahapurogamaiḥ || 4 ||
[Analyze grammar]

ṛdisiddhiguṇopetaistattvaistairmahadādibhiḥ |
gaṇagaṃdharvasaṃghaiśca sevyamānaḥ samaṃ tataḥ || 5 ||
[Analyze grammar]

kinnarodgānasanmānairnṛtyadbhirapsarogaṇaiḥ |
ciṃtāmaṇigṛhodgāralalitāṃgaṇabhūmiṣu || 6 ||
[Analyze grammar]

kalpadrumakṛtacchāya āsīno hi murudviṣaḥ |
dharmavādaratāḥ sarve brahmamārgasuniścitāḥ || 7 ||
[Analyze grammar]

teṣāṃ madhye parā bhāṣā hyapṛcchatkamalāpatim || 8 ||
[Analyze grammar]

lakṣmīruvāca |
puṇyakānāṃ vidhiṃ nātha śrotumicchāmi tattvataḥ |
sarvajñosi mahāprājña vācyatāṃ yadi rocate || 9 ||
[Analyze grammar]

śrībhagavānuvāca |
dānaṃ snānaṃ tapaḥ śrāddhaṃ sadā śastaṃ hi śobhane |
tathāpi vidhinā prāptaṃ tatsarvaṃ cākṣayaṃ bhavet || 10 ||
[Analyze grammar]

deśe kāle parvaṇi ca tīrthe cāyatane pade |
dānaṃ snānaṃ tapaḥ śrāddhaṃ munibhiḥ parikīrtitam || 11 ||
[Analyze grammar]

pūrṇamāsyāmamāvāsyāṃ saṃkrāṃtau grahaṇe tathā |
vaidhṛtau ca vyatīpāte dānavṛddhiḥ parā smṛtā || 12 ||
[Analyze grammar]

gaṃgāyāṃ bhāskarakṣetre kurukṣetre ca puṣkare |
godāvaryāṃ gayāyāṃ ca tīrthe cāmarakaṃṭake || 13 ||
[Analyze grammar]

avaṃtyāṃ ca hutaṃ dattaṃ tatsarvaṃ cākṣayaṃ bhavet |
tasmātsarvaprayatnena parve tīrthaṃ samācaret || 14 ||
[Analyze grammar]

kucailo durbhago mūrkho jaḍo rogasamanvitaḥ |
tīrthaparvaparibhraṣṭo naro bhavati niścitam || 15 ||
[Analyze grammar]

ke yogāḥ sukṛtānāṃ ca kartavyāśca viśeṣataḥ || 16 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sādhu pṛṣṭaḥ priye praśraḥ puṇyakānāṃ tvayā'naghe |
malamāse samāyāte ye narā vratavarjitāḥ |
janmajanmani dāridryaṃ teṣāṃ bhavati śobhane || 17 ||
[Analyze grammar]

śrīrukmiṇyuvāca |
kīdṛśo hi malo māsaḥ kena yogena jāyate |
kadā kāle samāyāti etanno vada vistarāt || 18 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yuktamuktaṃ tvayā devi praśnaḥ kāle'yamīdṛśaḥ |
devatāpitṛkāryāṇi vidhinā hi malimluce || 19 ||
[Analyze grammar]

kṣauraṃ mauṃjī vivāhaśca vratopavāsakaṃ tathā |
viśeṣeṇa gṛhasthānāṃ varjyaṃ munivarottamaiḥ || 20 ||
[Analyze grammar]

saṃvatsaratrayāṃte ca māso'yamadhigacchati |
asaṃkrame raverasmiṃstasmādadhikamāsakaḥ || 21 ||
[Analyze grammar]

adhimāsādhipatyo'haṃ sadaiva puruṣottamaḥ |
mamābhidhānaṃ tīrthaṃ ca mahākālavane śubham || 22 ||
[Analyze grammar]

puruṣottamākhyaṃ me dhāma sadaivātra prati ṣṭhati |
tasmātsarvaprayatnena gaṃtavyaṃ hi tvayā saha || 23 ||
[Analyze grammar]

mahākālavane tatra yatra tīrthaṃ mamābhidham |
prāṇino ye samāyāṃti majjanārthaṃ priye dhruvam || 24 ||
[Analyze grammar]

teṣāmiha mamādeyaṃ na kadāpi bhaviṣyati |
dhanadhānyakalatrādi putrasaukhyaṃ sadaiva hi || 25 ||
[Analyze grammar]

asaṃkrāṃte'pi saṃprāpte māmuddiśya vrataṃ caret |
adhimāsādhipatyo'haṃ sadā vai puruṣottamaḥ || 26 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyaḥ pitṛtarpaṇam |
devatārcāṃ ca madhyāhne ye kurvaṃti narottamāḥ || 27 ||
[Analyze grammar]

akṣayaṃ ca bhavetsarvaṃ teṣāṃ vai kamale dhuvam |
malamāso gataḥ śūnyo yeṣāṃ devi pramādataḥ || 28 ||
[Analyze grammar]

dāridryaṃ ca sadā teṣāṃ śokarogavivardhanam |
adhimāse samāyāte avaṃtyāṃ vratamācaret || 29 ||
[Analyze grammar]

teṣāṃ dadāmyahaṃ prītyā tvāmeva ca na saṃśayaḥ |
svalpaṃ dānamalaṃ kāryaṃ yatkiṃ cidiha yatkṛtam |
tatsarvaṃ matprasādena hyanaṃtaṃ priyadarśane || 30 ||
[Analyze grammar]

śrīruvāca |
īdṛśo hi tvayā prokto hyadhimāsasya suvrata || 31 ||
[Analyze grammar]

mahimā hyapi lokānāṃ sarvakāmavarapradaḥ |
adhimāsavrataṃ puṇyaṃ kathayasva prasādataḥ || 32 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
asaṃkrāto yadā māsaḥ prāpyate mānavaiḥ priye |
mahotsavastadā kārya ātmano hitakāṃkṣibhiḥ || 33 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāṃ navamyāṃ vā sureśvari |
aṣṭamyāṃ cātha kartavyaṃ vrataṃ śokavināśanam || 34 ||
[Analyze grammar]

yathālābhopahāreṇa māse cāpi malimluce |
puṇyāhe prātarutthāya kṛtvā paurvāhṇikīṃ kriyām || 35 ||
[Analyze grammar]

gṛhītvā niyamaṃ paścādvāsudevaṃ hṛdi smaran |
upavāsaṃ ca naktaṃ ca ekabhuktaṃ ca mānini || 36 ||
[Analyze grammar]

ekasya niścayaṃ kṛtvā tato viprānnimaṃtrayet |
sapatnīkā nsadācārānkulīnāñjñātisaṃbhavān || 37 ||
[Analyze grammar]

tato madhyāhnasamaye lakṣmīyuktaṃ sanātanam |
sthāpayedavraṇe kuṃbhe vedamaṃtrairdvijātibhiḥ || 38 ||
[Analyze grammar]

pūjayetparayā bhaktyā gotribhiḥ sapitāmaham |
gaṃdhatoyena saṃsthāpya paṃcāmṛtaistathaiva ca || 39 ||
[Analyze grammar]

miṣṭānnairnavabhiścaiva naivedyairdhūpadīpakaiḥ |
ācchādanaiśca vastraiśca pītakauśeyakaistathā || 40 ||
[Analyze grammar]

ghaṃṭāmṛdaṃganirhrādairghoṣadhvanisamanvitaiḥ |
ārārtikaṃ vratī kuryātkarpūrāgarucaṃdanaiḥ || 41 ||
[Analyze grammar]

alābhe tūlmukai ścāpi phalasyānaṃtyahetave |
tāmrapātrasthite toye caṃdanākṣatapuṣpakaiḥ || 42 ||
[Analyze grammar]

arghyaṃ dadyātsapatnīkaḥ prahṛṣṭenāṃtarātmanā |
paṃcaratnaiḥ samāyuktairjā nunī kṛtya bhūtale |
samādāya ca pāṇibhyāṃ sarvabhaktisamanvitaḥ || 43 ||
[Analyze grammar]

arghyamantraḥ |
kṛpāvansarvabhūteṣu jagadānaṃdakāraka |
gṛhāṇārghyamimaṃ deva saṃpūrṇaphalado bhava || 44 ||
[Analyze grammar]

prārthanāmaṃtra |
svayaṃbhuve namastubhyaṃ brahmaṇe'mitatejase |
namostu te śriyānaṃda brahmānaṃda kṛpākara || 45 ||
[Analyze grammar]

evaṃ saṃprārthya goviṃdaṃ pūjayedbrāhmaṇātsvayam |
sapatnīkācchucīnsnātāllaṃkṣmīnārāyaṇau smaran || 46 ||
[Analyze grammar]

pūjayitvā vidhānena bhojayeddhṛtapāyasaiḥ || 47 ||
[Analyze grammar]

bhojayitvā vidhānena sapatnīkaṃ yathocitam |
vidyāvinayasaṃpannaṃ tathā patnyā samanvitam || 48 ||
[Analyze grammar]

pūjayitvā yathāśaktyā vastrālaṃkārakuṃkumaiḥ |
gostanyāmrakapitthaiśca kharjūraiḥ kadalīphalaiḥ || 49 ||
[Analyze grammar]

panasairnārikelaiśca nāraṃgairdāḍimaistathā |
ghṛtapakvānnagodhūmaiḥ śubhaiḥ somālikairvaṭaiḥ || 50 ||
[Analyze grammar]

śarkarāghṛtapūraiśca karṇikaiḥ khaṃḍamaṃḍakaiḥ |
urvārukarkaṭīśākaiḥ śṛṃgaberaiḥ samūlakaiḥ || 51 ||
[Analyze grammar]

anyaiśca vividhaiḥ śākairāmraiḥ pakvaiḥ pṛthakpṛthak |
bhakṣyabhojyalehyapeyakaṃdakāni viśeṣataḥ || 52 ||
[Analyze grammar]

suvāsitāngorasāṃśca pariveṣya mṛdu bruvan |
idaṃ svādu rasaṃ bhojyaṃ bhavadarthe prakalpitam || 53 ||
[Analyze grammar]

yācyatāṃ rocate yacca yanmayā pācitaṃ prabho |
dhanyosmyanugṛhītosmi kṛtaṃ sārthaṃ ca maṃdiram || 54 ||
[Analyze grammar]

visarjayettato viprāndattvā tāṃbūladakṣiṇāḥ |
caturbhirmiṃlitairdevi tāṃbūlaṃ mama vallabham || 55 ||
[Analyze grammar]

yo dadāti dvijaśreṣṭhe sa bhavetsubhago naraḥ |
subhagā ca sadācārā vallabhā svajane sadā || 56 ||
[Analyze grammar]

putrasaubhāgyayuktā ca tāṃbūlairjāyate priye |
patraistu keśavaḥ prītaḥ pūgairīśaḥ sahomayā || 57 ||
[Analyze grammar]

cūrṇakenānalaḥ prītaḥ khadireṇa tu manmathaḥ |
caturbhirviśvarūpo'sau yaḥ puṣṇāti jagattrayam || 58 ||
[Analyze grammar]

paritoṣya sapatnīkānhaste dattvā ca modakān |
ā sīmāṃtamanuvrajya bhuṃjīta saha baṃdhubhiḥ || 59 ||
[Analyze grammar]

asaṃkrāṃte vrataṃ nārī yā karotīha supriye |
dāridryaṃ putraśokaṃ ca vaidhavyaṃ nāpnuyātkvacit || 60 ||
[Analyze grammar]

naro vā yadi vā nārī yaḥ kuryācca malimluce |
sa sarvasukhabhoktā ca bhavennāstyeva saṃśayaḥ || 61 ||
[Analyze grammar]

malimluce prāpya na pūjito yairnārāyaṇo'haṃ parayeha bhaktyā |
kathaṃ bhaveyuḥ sukhaputrasaṃpatsuhṛtsubhāryāḥ suguṇairupetāḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 60

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: