Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
nāsti śeṣaṃ yadā raktaṃ pīyamānaṃ ca rakṣasaḥ |
cāmuṃḍāyāstato raktamabhūdāsyaṃ ca bhāsuram || 1 ||
[Analyze grammar]

kṛṣṇaṃ kṛtāṃtakalpāṃtaṃ karāladaśanādharam |
prajvalatyaṃdhake śāṃtaṃ jvalatkesaralocanam || 2 ||
[Analyze grammar]

ghoraghargharanirghoṣasphītaphetkāravisvaram |
tārkṣyapakṣakṛtāpīḍaṃ tīkṣṇadaṃṣṭrākurojjvalam || 3 ||
[Analyze grammar]

tasminmukhe kapālāgraṃ nidhāya ruṣitānanā |
apibadrudhiraṃ caṃḍī caṇḍa dordaṃḍamaṃḍitā || 4 ||
[Analyze grammar]

tayā pibaṃtyā daityeṃdraḥ śarīre kṛśatāṃ gataḥ |
kṣayaṃ ninye'tha saṃkṣīṇakṣudrakṣubhitavīkṣaṇaḥ || 5 ||
[Analyze grammar]

itthaṃ nirvīryadeho'sau babhūvāṃdha kadānavaḥ |
sarvāṃ saṃhṛtya māyāṃ yo balaṃ kṣīṇamathākarot || 6 ||
[Analyze grammar]

tīvraṃ bhayaṃ samāsādya prāṇatrāṇaparāyaṇaḥ |
dṛṣṭvā nānyāṃ gatiṃ loke daityastuṣṭāva śaṃkaram || 7 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā romāṃcitaśarīrakaḥ |
sāttvikaṃ bhāvamāpannastyaktvā caiva rajastamaḥ || 8 ||
[Analyze grammar]

lokānāṃ kāraṇaṃ devaṃ vibudhādhi patiṃ prabhum |
śaśvadbuddhyānvito bhaktyā nirmalenāṃtarātmanā || 9 ||
[Analyze grammar]

ślāghyaṃ śivaṃ ca tuṣṭāva devaṃ caṃdrārdhaśekharam || 10 ||
[Analyze grammar]

aṃdhaka uvāca |
kṛtsnasya yo'sya jagataḥ sacarācarasya kartā kṛtasya ca tathā sukhaduḥkhadātā |
saṃsāraheturapi yaḥ punaraṃtakāle taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 11 ||
[Analyze grammar]

yaṃ yogino vigatamohatamorajaskā bhaktyaikatānamanaso vinivṛttakāmāḥ |
dhyāyaṃti ye'khiladhiyo'mitadivyabhūtiṃ taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 12 ||
[Analyze grammar]

yaścaṃdrakhaṃḍamamalaṃ vilasanmayūkhaṃ baddhvā sadā surasaricchirasā bibharti |
yasyārdhadehamabhajadgirirājaputrī taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 13 ||
[Analyze grammar]

yaḥ siddhacāraṇaniṣevitapādapadmo gaṃgāṃ mahormiviṣamāṃ gaganātpataṃtīm |
mūrdhnā dadhe srajamiva trijagatpunaṃtīṃ taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 14 ||
[Analyze grammar]

kailāsaśailaśikharaṃ pravikaṃpyamānaṃ kailāsaśṛṃgasadṛśena daśānanena |
yaḥ pādapadmaparipīḍanasevyamānastaṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 15 ||
[Analyze grammar]

dakṣādhvare ca nayane ca tathā bhagasya pūṣṇastathā daśanapaṃktimaśātayadyaḥ |
vyaṣṭaṃbhayatkuliśahastamatheṃdramīśaṃ taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 16 ||
[Analyze grammar]

yenāsakṛdditisutāśca danoḥ sutāśca vidyādharoragagaṇāśca varaiḥ samagraiḥ |
saṃyojitā munivarāḥ phalamūlabhakṣāstaṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 17 ||
[Analyze grammar]

evaṃ kṛtepi viṣayeṣvapi saktabhāvā jñānena ca śrutaguṇairapi tena yuktāḥ |
yaṃ saṃśritāḥ sukhabhujaḥ puruṣā bhavaṃti taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajā mi || 18 ||
[Analyze grammar]

brahmeṃdraviṣṇumarutāṃ ca saṣaṇmukhānāṃ yo'dādvarānsubahuśo bhagavānmaheśaḥ |
sūtaṃ ca mṛtyuvadanātpunarujjahāra taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 19 ||
[Analyze grammar]

ārādhitastu tapasā himavannikuṃje dhūmravratena tapasā ca parairagamyaḥ |
saṃjīvanīṃ samadadādbhṛgave mahātmā taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 20 ||
[Analyze grammar]

krīḍārthameva bhagavānbhuvanāni sapta nānānadīvihagapādapamaṃḍitāni |
sabrahmakāni sasṛje sukṛtābhidhāni taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 21 ||
[Analyze grammar]

yaḥ savyapāṇikamalāgranakhena devastatpaṃcamaṃ prasabhameva karālaraṃdhram |
brāhmyaṃ śirastaraṇipadmanibhaṃ cakarta taṃ śaṃkaraṃ śaraṇadaṃ śaraṇaṃ vrajāmi || 22 ||
[Analyze grammar]

ye tvāṃ surottamaguruṃ puruṣā vimūḍhā jānaṃti nāsya jagataḥ sacarācarasya |
aiśvaryamānavigame'nuśayena paścātte yātanāmanubhavaṃti yathāhameva || 23 ||
[Analyze grammar]

yaḥ paṭhetstutimimāṃ śucikarmā yaḥ śṛṇoti satataṃ śivabhaktaḥ |
viprasaṃsadi sadā śubhakarmā sa prayāti śivaloka makhaṃḍam || 24 ||
[Analyze grammar]

sanatkumāra uvāca |
tasyaivaṃ stuvato devaḥ śūlapāṇirvṛṣadhvajaḥ |
pūrṇe varṣaśatasyāṃte prītaḥ provāca śaṃkaraḥ || 25 ||
[Analyze grammar]

putra tuṣṭo'smi bhadraṃ te jātastvaṃ nirmalo'dhunā |
divyaṃ dadāmi te cakṣuḥ paśya māṃ vigatajvaraḥ || 26 ||
[Analyze grammar]

yacca te manasā vāpi kiṃcicca kāṃkṣitaṃ phalam |
tattatsarvaṃ pradāsyāmi brūhi dānavasattama || 27 ||
[Analyze grammar]

dānava uvāca |
brāhmyaṃ vaiṣṇavameṃdraṃ vā padamāvṛttilakṣaṇam |
viditaṃ mama tatsarvaṃ manāgapi na kāṃkṣaye || 28 ||
[Analyze grammar]

yadi tuṣṭo'si deveśa gāṇapatyaṃ dadasva me |
saviśeṣaṃ viśuddhaṃ ca tadakṣayyaṃ ca sarvadā || 29 ||
[Analyze grammar]

mahādeva uvāca |
amaro jarayā tyaktaḥ sarvaduḥkhavivarjitaḥ |
bhaviṣyasi gaṇādhyakṣaḥ sarvalokanamaskṛtaḥ || 30 ||
[Analyze grammar]

kāmarūpo mahāyogī mahāsattvo mahābalaḥ |
aṇimādiguṇairyuktaḥ priyaśca mama sarvadā || 31 ||
[Analyze grammar]

sanatkumāra uvāca |
tataśca soṃ'dhakaḥ śrīmānvarāṃllabdhvā sudurlabhān |
mahādevagaṇo bhūtvā tatraivāṃtaradhīyata || 32 ||
[Analyze grammar]

gateṃ'dhake tato devyo brahmāṇyādyāḥ samāgatāḥ |
sa devo yatra bhagavānaṃdhakasya varapradaḥ || 33 ||
[Analyze grammar]

tāstaṣṭuvurmahādevamatha tuṣṭo maheśvaraḥ |
cāmuṃḍā ca maheśena samāśvastā śivā'bhavat || 34 ||
[Analyze grammar]

śaṃkaraṃ praṇataṃ dṛṣṭvā tāsāmagre vyavasthitam |
brahmādayo'pi te hṛṣṭāstuṣṭuburvividhaiḥ stavaiḥ || 35 ||
[Analyze grammar]

praśāṃtāstā yadā hṛṣṭāḥ śaṃbhunā rudhirāśanāḥ |
tadā vocadidaṃ vākyaṃ tāsāṃ sthityarthamuttamam || 36 ||
[Analyze grammar]

āvaṃtye viṣaye sarvā yasmājātā mahābalāḥ |
āvaṃtyamātarastasmātkhyātā loke bhaviṣyatha || 37 ||
[Analyze grammar]

avaṃtyāṃ prītisaṃpannāḥ sarvapāpapraṇāśinīḥ |
sthirā vasaṃtyo lokānāṃ varadāśca bhaviṣyatha || 38 ||
[Analyze grammar]

śrāvaṇasya tu māsasya amāvāsyāṃ samāhitāḥ |
ye drakṣyaṃti sadā bhaktyā teṣāṃ lokā mahodayāḥ || 39 ||
[Analyze grammar]

aputro labhate putrāndhanārthī labhate dhanam |
rūpavānsubhago bhogī sarvaśāstraviśāradaḥ || 40 ||
[Analyze grammar]

haṃsayuktena yānena pitṛloke mahīyate |
purīmimāṃ ca rakṣadhvaṃ kalpekalpe krameṇa tu || 41 ||
[Analyze grammar]

evamuktvā tu deveśo gataḥ kailāsa parvatam |
stūyamāno gaṇai raudrairdaityāmaragaṇeśvaraiḥ || 42 ||
[Analyze grammar]

asurasuragaṇānāṃ nāyakasyānukīrtiṃ kathayati kathanīyāṃ śraddhayā yaḥ śṛṇoti |
sakala sukhanidhānaṃ rudralokaṃ sa kāṃtaṃ suragaṇadanunāthairarcitaṃ yātyanaṃtam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: