Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
bhinneṃ'dhake triśūlena dhvanī rudrasya nirgataḥ |
tatroṃkāraḥ samutpanno devadevo maheśvaraḥ || 1 ||
[Analyze grammar]

tatra snātvā śucirbhūtvā samādhiniyamena ca |
dṛṣṭvoṃkāraṃ mahādevaṃ mucyate sarvapātakaiḥ || 2 ||
[Analyze grammar]

hatvāṃdhake triśūlaśca bhogavatyā jale yayau |
dṛṣṭvā śūlaṃ sutejaskaṃ hāṭako vismayaṃ gataḥ |
papraccha kena kāryeṇa bhavāniha samāgataḥ || 3 ||
[Analyze grammar]

kathayāmāsa śūlosau śaṃkareṇāhamīritaḥ |
aṃdhakasya vadhārthāya pāpavṛtteḥ sudu rmateḥ || 4 ||
[Analyze grammar]

bhittvā tamahamāyāto bhogavatyā jale śubhe |
gamiṣyāmi punastatra yatra tiṣṭhati śaṃkaraḥ || 5 ||
[Analyze grammar]

śūloktaṃ vacanaṃ śrutvā parameśadidṛkṣayā |
hāṭakaḥ śūlamārgeṇa nirjagāma javena saḥ |
bahuvaktrasamākīrṇaṃ suprabhaṃ sumanoramam || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā tridaśāḥ sarve śūleśaṃ hāṭakeśvaram || |
praṇamya hṛṣṭaromāṇo yathā protphullapaṃkajam || 7 ||
[Analyze grammar]

tuṣṭuvurvividhaiḥ stotrairbrahmaviṣṇupurogamāḥ |
hāṭakeśvaranāmāsītpātāle yo vyavasthitaḥ || 8 ||
[Analyze grammar]

nirgataḥ śūlamārgeṇa tena śūleśvaraḥ smṛtaḥ |
dhūtapāpaṃ ca yattīrthaṃ devadevasya cottare || 9 ||
[Analyze grammar]

tatra pāpaḥ sa daityeṃdro dhūtaḥ śūlena vīryavān |
tena tīrthamidaṃ vyāsa dhūtapāpaṃ nigadyate || 10 ||
[Analyze grammar]

aṣṭamyāṃ vā paurṇamāsyāṃ caturdaśyāṃ śanau tathā |
upoṣya rajanīmekāṃ śivabhakto jiteṃdriyaḥ || 11 ||
[Analyze grammar]

dhūtapāpaṃ tu yaḥ paśyeddevadevaṃ maheśvaram |
vimuktaḥ sarvapāpaiḥ sa saptajanmakṛtairapi || 12 ||
[Analyze grammar]

kulānāṃ śatamuddhṛtya śivalokaṃ ca gacchati |
kṛtābhiṣekaṃ yaḥ paśyetpauṣe māsi sa vai naraḥ || 13 ||
[Analyze grammar]

śūleśvaraprabhāvena mucyate brahmahatyayā |
vimānānāṃ sahasreṇa mṛto yāti paraṃ padam || 14 ||
[Analyze grammar]

iti cāṃdhakaśūloyaṃ yāvadbhogavatīṃ gataḥ |
tāvatsamutthitā ghorā asurā rudhirodbhavāḥ || 15 ||
[Analyze grammar]

khaḍgahastā mahāvīryā anekaśatasaṃkhyayā |
caturdikṣu sthitairghorairhanya māno maheśvaraḥ |
siṃhanādaṃ mumocātha pīḍitastairdurātmabhiḥ || 16 ||
[Analyze grammar]

siṃhanādena te pāpā mūrchitāḥ patitā bhuvi |
punaḥ samutthitā jagmurdevadevaṃ maheśvaram |
vitrastāśca tato devā brahmaviṣṇupurogamāḥ || 17 ||
[Analyze grammar]

asādhyāṃstāṃstathā matvā maṃtraṃ kṛtvā hitaiṣiṇaḥ |
tato devā vicāryātha strīṃ sṛjāma iti svayam || 18 ||
[Analyze grammar]

ityuktvotpādayāmāsa brahmā haṃsāsanāṃ śubhām |
caturvaktrāṃ caturhastāṃ brahmāṇīṃ rūpadhāriṇīm || 19 ||
[Analyze grammar]

kumāraścaiva kaumārīṃ mayūravaravāhanām |
raktamālyābaradharāṃ śaktikukkuṭadhāriṇīm || 20 ||
[Analyze grammar]

punaḥ kumāraḥ kaumārīṃ pakṣīṃdravaravāhanām |
kṛṣṇāṃ karāladaśanāṃ dharmarājasya vāhanīm || 21 ||
[Analyze grammar]

daityadehapramathanīṃ daṃḍamudgaradhāriṇīm |
lalāṭalocanāṃ nīlāṃ kapālakarabhūṣitām || 22 ||
[Analyze grammar]

siṃhājinadharāṃ kṛṣṇāṃ sarvabhūṣaṇabhūṣitām |
kartrīhastāṃ khaḍgahastāṃ kheṭakhaṭvāṃgadhāriṇīm |
carmāsthikeśavapuṣaṃ cāmuṃḍāmamṛjatprabhuḥ || 23 ||
[Analyze grammar]

vaṭasya nikaṭe pūrvaṃ nirmitā lokamātaraḥ |
tato loke suvikhyātāḥ pratyakṣā vaṭamātaraḥ || 24 ||
[Analyze grammar]

tatra snātvā śucirbhūtvā mātṝḥ paśyati yo naraḥ |
sa muktaḥ sarvapāpebhyo mātṛloke mahīyate || 25 ||
[Analyze grammar]

siṃhanādo'pi devena kṛto yatra mahāmune |
tatra siṃheśvaro devaḥ sarvaduṣkṛtanāśanaḥ || 26 ||
[Analyze grammar]

darśanāttasya devasya siṃhavatsa balī bhavet |
siṃhanāde kṛte yatra jātaṃ kaṇṭakitaṃ vapuḥ || 27 ||
[Analyze grammar]

tatra kaṇṭeśvaro devo bhaktānāṃ sarvadaḥ sadā |
tatra tīrthe naraḥ snātvā dṛṣṭvā kaṇṭeśvaraṃ śivam || 28 ||
[Analyze grammar]

grahabhūtapiśācebhyo na bhayaṃ prāpnuyātkvacit |
tatastā mātaraḥ sarvā ādiṣṭāstu hareṇa vai || 29 ||
[Analyze grammar]

andhāsurasya raudrasya pibadhvaṃ rudhiraṃ drutam |
etasminnantare vyāsa prajvalajjvalanopamaḥ || 30 ||
[Analyze grammar]

abhayaṃ śakra mā bhaistvaṃ yatrovāceti śaṃkaraḥ |
tatra liṃgaṃ samudbhūtamabhayeśvaramuttamam || 31 ||
[Analyze grammar]

vaṃditaṃ devagaṃdharvaiḥ siddhavidyādharoragaiḥ |
tatra snātvā śucirbhūtvā sopavāso jitendriyaḥ || 32 ||
[Analyze grammar]

arcaye ddevadeveśamaśvamedhaphalaṃ labhet |
bhūtapretapiśācebhyo bhayaṃ tasya na vidyate || 33 ||
[Analyze grammar]

siṃhayuktena yānena śivalokaṃ sa gacchati |
andhakasya tu yā māyā raktāsurasamudbhavā || 34 ||
[Analyze grammar]

mātṛbhiryudhyamānābhiḥ kṣayamāśu jagāma sā |
devyaḥ pibantyo raktaughaṃ daiteyatanutaścyutam || 35 ||
[Analyze grammar]

ṣaṭtṛptiṃ paramā jagmurna tu tṛptā lalāṭajā |
hatamāyaḥ śiṣṭakastu bhinnaśūlatanucchadaḥ || 36 ||
[Analyze grammar]

uttarābhimukhaṃ śūlamaṃdhako'karṣayadbalī |
saṃniruddho mahādeho vārito gaṇapena saḥ || 37 ||
[Analyze grammar]

mahāvināyakaḥ khyātastasmālloke'bhavanmune |
darśanāttasya devasya na vighnaiḥ pīḍyate naraḥ || 38 ||
[Analyze grammar]

māsemāse caturthyāṃ yo gaṇeśaṃ pūjayeddvija |
na tasya vighnaṃ jāyeta iha loke paratra ca || 39 ||
[Analyze grammar]

svedabiṃduratho tasya lalāṭādapatadbhuvi |
tasmādaṃgārako jāto raktamālyānulepanaḥ || 40 ||
[Analyze grammar]

āvantye viṣaye jāto lohitāṃgo dharāsutaḥ |
aṃgārakastu raktākṣo mahādevasutastathā || 41 ||
[Analyze grammar]

nāmabhirbrahmaṇā stutvā grahamadhye'dhiropitaḥ |
tatra tīrthamathotpannamaṃgāreśvaramuttamam || 42 ||
[Analyze grammar]

brahmaṇā sthāpitaṃ liṃgaṃ gaṇagaṃdharvasevitam |
śucistatra ca yaḥ snāti naro hyaṃgāravāsare || 43 ||
[Analyze grammar]

dṛṣṭvāṃgāreśvaraṃ sotha mucyate sarvapātakaiḥ |
caturthyāṃ maṃgaladine nakte cārghyaṃ nivedayet || 44 ||
[Analyze grammar]

yāvatpūrṇāścatasraḥ syustāvatkāryāḥ prayatnataḥ |
pañca vai karakāḥ kāryāstāmrapātreṇa saṃyutāḥ || 45 ||
[Analyze grammar]

guḍapīṭhamayāḥ kāryā raktavastrasamanvitāḥ |
raktacaṃdanasaṃyuktā raktapuṣpaiśca pūjitāḥ || 46 ||
[Analyze grammar]

tilataṇḍulasaṃpūrṇamekaṃ tatraiva kārayet |
dvitīyaṃ laḍḍukaiścaiva tṛtīyaṃ payasā tathā || 47 ||
[Analyze grammar]

uttarībhiścaturthaṃ ca pañcamaṃ mūlakaistathā |
kṛtvā hyevaṃ vidhānena maṃtreṇārghyaṃ nivedayet || 48 ||
[Analyze grammar]

kujāya lohitāṃgāya grahamaghyasthitāya ca |
kārtikeyānurūpāya surūpāya namo namaḥ || 49 ||
[Analyze grammar]

śivalalāṭasaṃbhūta dharaṇīgarbhasaṃbhava |
rūpārthaṃ tvāṃ prapannosmi gṛhāṇārghyaṃ namo'stu te || 50 ||
[Analyze grammar]

jvalitāṃgāravarṇābha snigdhavidrumabhā sura |
putrārthī tvāṃ prapannosmi gṛhāṇārghyaṃ dharātmaja || 51 ||
[Analyze grammar]

āvantyamaṇḍale jāto dharaṇyāṃ ca śivena vai |
putraṃ dehi dhanaṃ dehi yaśo dehi namo'stu te || 52 ||
[Analyze grammar]

evaṃ saṃpūjito bhaumaścaturthyāṃ munisattama |
bhuktvā bhogāṃstathā putrānprāpya vai kṣitimaṃḍale || 53 ||
[Analyze grammar]

mṛtaḥ svargamavāpnoti yāvadindrāścaturdaśa || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: