Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
tīrthamanyattathā vakṣye śaktibhedamiti smṛtam |
skaṃdasya ca jaṭābhadraṃ cakre yatra purā śivaḥ || 1 ||
[Analyze grammar]

tārakaṃ ca tathā daityaṃ hatvā yatra suradviṣam |
śaktiṃ skaṃdaḥ svayaṃ kruddho niścikṣepa mahītale || 2 ||
[Analyze grammar]

vyāsa uvāca |
bhagavanbrūhi yatnena saṃśayo me mahāmune |
kathaṃ skaṃdaḥ samutpanna etadicchāmi veditum || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
purā devāsure yuddhe nirjitā dānavaiḥ surāḥ |
divaṃ tyaktvā diśo yātāḥ śakrādyā bhayavihvalāḥ || 4 ||
[Analyze grammar]

tatra tu deva rājena tapasogreṇa vai mune |
ārādhito mahādevastryaṃbakastripurāṃtakaḥ || 5 ||
[Analyze grammar]

tatastuṣṭo mahādevaḥ śakrasyābhimukhaḥ sthitaḥ |
uvāca vacanaṃ ślakṣṇaṃ varamiṣṭaṃ dadāmi te || 6 ||
[Analyze grammar]

śakra uvāca |
yadi tuṣṭo'si bhagavankāruṇyānmama śaṃkara |
mahāsenāpatiṃ deva prayaccha parameśvara || 7 ||
[Analyze grammar]

hara uvāca |
utpādayāmi deveṣu svavīryādūrjitaṃ sutam |
senānyāṃ ca mahāsenaṃ surāṇāṃ bhayahārakam || 8 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvāṃtardadhe devaḥ sarvabhūtapatirharaḥ |
sutaciṃtāparo devo jagāma ca himālayam || 9 ||
[Analyze grammar]

devadāruvane tasthau jñānadhyānaparo'bhavat |
brahmādayo'pi yaṃ devaṃ yogino dhyānaciṃtakāḥ || 10 ||
[Analyze grammar]

dhyāyaṃti niyatātmanaḥ prāṇāyāmaparā mune |
liṃgamūrtiśca yo nityaṃ pūjyate sarvajaṃtubhiḥ || 11 ||
[Analyze grammar]

sa dhyāyati kimarthaṃ tanna vidmaḥ paramārthinaḥ |
vaṃ dhyānapare deve devī himavato gṛhe || 12 ||
[Analyze grammar]

madhye vayasi vartaṃtī yāsīddākṣāyaṇī satī |
 piturgehe nijo deho yayā yogādvisarjitaḥ || 13 ||
[Analyze grammar]

nimaṃtrito na me bhartā iti kopaṃ cakāra yā |
tāṃ devīṃ himavānpūrvaṃ śrutvā devarṣināradāt || 14 ||
[Analyze grammar]

bhavabhāryā bhavitrīti nānyaṃ varamaciṃtayat |
tapasyati ca rudrāya sā sakhībhyāṃ samanvitā || 15 ||
[Analyze grammar]

kathaṃ hi śaṃkaro devo mama bhartā bhaviṣyati |
yāvadevaṃ gato devo devī himavataḥ sutā || 16 ||
[Analyze grammar]

tataḥ samāgatā devāḥ kṛtvāgre balasūdanam |
jagmurbrahmasadaḥ puṇyaṃ draṣṭuṃ brahmāṇama vyayam || 17 ||
[Analyze grammar]

te surāstatstuti kṛtvā vākyametatsamairayan |
śaraṇaṃ bhava devānāṃ dānavairvijitātmanām || 18 ||
[Analyze grammar]

tato'vocatsurānbrahmā jñātaṃ kāryaṃ samāhitam |
naitacchaṃbhorvinā vīryātkāryasiddhirbhaviṣyati || 19 ||
[Analyze grammar]

tathā yatadhvaṃ deveśaṃ yathā vāṃchati pārvatīm |
ityuktvāṃtardadhe brahmā svapne labdhaṃ dhanaṃ yathā || 20 ||
[Analyze grammar]

tato meruṃ samāgatya punarmaṃtraṃ pracakrire |
teṣāmāhedṛśaṃ śakrastuṣṭaḥ śaṃbhuḥ purā mama || 21 ||
[Analyze grammar]

pratipannaṃ ca devena svāṃgātsenā patiṃ prati |
tasmādevaṃ gate kārye kāraṇaṃ makaradhvajaḥ || 22 ||
[Analyze grammar]

iti saṃcitya deveśaḥ kāmamāhūya satvaram |
uvāca vacanaṃ hṛdyaṃ devānā manukaṃpayā || 23 ||
[Analyze grammar]

yathā devo bhajeddevīṃ tathā kāma vidhīyatām |
kāraṇaṃ mahadetadvai devānāṃ samupasthitam || 24 ||
[Analyze grammar]

kāmo vākyaṃ hareḥ śrutvā prahasyedamuvāca ha |
kariṣye sarvamevaṃ hi sakhā me cedbhavenmadhuḥ || 25 ||
[Analyze grammar]

tasminkṣaṇe'tha śakreṇa kāmavākyādanaṃtaram |
samādiṣṭo madhuḥ kṣipraṃ kāmasyānucaro bhava || 26 ||
[Analyze grammar]

labdhvā kāmo madhuṃ mitraṃ pratasthe bhāryayā saha |
kṛtvā sajyaṃ dhanurbāṇaṃ pauṣpaṃ pāṇau samāhitaḥ || 27 ||
[Analyze grammar]

yatra devādhideveśo devadāruvane sthitaḥ |
nandīśvaraḥ pratīhāraḥ kṛtadhyāno'vatiṣṭhati || 28 ||
[Analyze grammar]

cūtavṛkṣāśritaḥ kāmo yāvadbāṇaṃ sumohanam |
saṃdadhātyaṃtare cāsmindevī prāpa bhavāśramam || 29 ||
[Analyze grammar]

tyaktadhyānavrato devo hṛṣṭaścāhrādacetanaḥ |
tato vilokayāmāsa diśaḥ sarvāḥ prayatnataḥ || 30 ||
[Analyze grammar]

cūtavṛkṣāśritaṃ kāmamapaśyacca ruṣānvitaḥ |
bhasmīkṛtastṛtīyākṣṇā vahnijvālāvatā tataḥ || 31 ||
[Analyze grammar]

devo'pyantardadhe tasmātsthānādāśu gaṇaiḥ saha |
pārvatī vismitā sādhvī lajjitā duḥkhitā'bhavat || 32 ||
[Analyze grammar]

himavāṃstāṃ samutthāpya nināyāśu nijaṃ gṛham |
gate deve ca devyāṃ ca kāmapatnī suduḥ khitā || 23 ||
[Analyze grammar]

bhasmīkṛtaṃ patiṃ dṛṣṭvā vilalāpa suduḥkhitā |
dṛṣṭvā ratiṃ suduḥkhārtā vāguvācāśarīriṇī || 34 ||
[Analyze grammar]

āśvāsayaṃtīṃ kṛpayā sakhīmiva suduḥ khitām |
mā rodīstvaṃ śubhāpāṃgi tava bhartā kariṣyati || 35 ||
[Analyze grammar]

sarvakāryāṇyanaṃgopi mitrakāryaṃ vidhānataḥ |
yadā cāyaṃ mahādevaḥ pariṇeṣyati pārvatīm || 36 ||
[Analyze grammar]

tataḥ śaṃbhoranudhyānātthāsyati na saṃśayaḥ |
dvāparāṃte yadā kṛṣṇo dvārakāyāṃ nivatsyati || 37 ||
[Analyze grammar]

tatputro bhavitā dehī pradyumnonāma te patiḥ |
ityuktā sā'jahācchokamākāśājjātayā girā || 38 ||
[Analyze grammar]

aciṃtayattadā devī umāpi himavadgṛhe |
kāmasya dahanaṃ tejaḥ śaṃbhoryattadanuttamam || 39 ||
[Analyze grammar]

kathaṃ bharttā bhaveddevaḥ kāmasyotthāpanaṃ katham |
naitattapo vinā kāryaṃ kvacitkasyāpi sidhyati || 40 ||
[Analyze grammar]

evaṃ saṃciṃtayitvātha sakhībhiḥ sahitā tataḥ |
tapaścakāra sumahatpitrādeśācchubhavratā || 41 ||
[Analyze grammar]

varṣāsvabhrāvakāśasthā hemaṃte jalaśāyinī |
grīṣme paṃcāgnitaptāṃgī tapasyugre samā sthitā || 42 ||
[Analyze grammar]

tāṃ dṛṣṭvā tapasopetāṃ brahmacārivayā haraḥ |
ājagāmāśramaṃ devyāḥ kṛtātithyo'bravīdidam || 43 ||
[Analyze grammar]

kṛśamadhye kṛśāpāṃgi kimarthaṃ navayauvane |
tapaḥ karoṣi kalyāṇi kasyārthe kāraṇaṃ vada || 44 ||
[Analyze grammar]

uvāca cottaraṃ sā vai satyaṃ ca madhuraṃ tathā |
baṭo tapaḥsamāraṃbhaḥ kriyate śaṃkarā ptaye || 45 ||
[Analyze grammar]

vicārya ca haraḥ śrutvā'naṃdayatkāryamātmanaḥ |
umābhaktiparīkṣārthaṃ śivaṃ vācā nininda vai || 46 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā na sehe sā gireḥ sutā |
gaṃtukāmāmumāṃ matvā tasmātsthānānmaheśvaraḥ |
svaṃ vapurdarśayāmāsa trinetraṃ śūlapāṇinam || 47 ||
[Analyze grammar]

lajjitābhūdbhavānīśaṃ dṛṣṭvā tasthāvadhomukhī |
vijayāthāha yogīndraṃ prārthyā cābhijane tviyam |
pārvatīharaṇārthāya yatnaṃ ca prakaromyaham || 48 ||
[Analyze grammar]

ityuktvāṃtardadhe devo devyāgācca piturgṛham |
devīlābhāya saptarṣīnsasmāra smaraśāsanaḥ || 49 ||
[Analyze grammar]

praṇemustepyathāgamya saṃsmṛtāḥ parameśvaram |
ūcuśca prāṃja lipuṭāḥ kurma kiṃ śādhi no bhṛśam || 50 ||
[Analyze grammar]

tato'bravīnmunīnīśaḥ samastāṃśca girergṛham |
gatvā tathā kurudhvaṃ me pārvatī syādyathā priyā || 51 ||
[Analyze grammar]

tatheti te pratijñāya saṃketaṃ śaṃbhunā samam |
kṛtvā jagmuḥ sapatnīkā girīṃdrasya niveśanam || 52 ||
[Analyze grammar]

dattārghā bhūdhareṃdreṇa kṛtāsana parigrahāḥ |
ūcuradrimumāṃ yaccha śaṃkarāyārthine priyām || 53 ||
[Analyze grammar]

dattetyuktā girīṃdreṇa nirūpyodvāhavāsaram |
labdhvānujñāṃ samāyātā yatrāste sa maheśvaraḥ || 54 ||
[Analyze grammar]

ūcuste śaṃkaraṃ sarve dattā himavatā śivā |
kṛtakāryāśca sarve'pi vavrajuste yathāgatam || 55 ||
[Analyze grammar]

cakrurvivāha sāmagrīṃ brahmendrādisurāstadā |
vṛṣāsano jagāmātha naṃdīśapramukhairgaṇaiḥ || 56 ||
[Analyze grammar]

śaṃkhaduṃdubhinādaiśca brahmādyairamaraiḥ saha |
prāpyāgeṃdrālayaṃ hīśaḥ kṛtakautukamaṃgalaḥ || 57 ||
[Analyze grammar]

vivāhyemāṃ vidhānena jagāma svālayaṃ punaḥ |
tatraikāṃtaratirdevo yāvattiṣṭhati kāmavān || 58 ||
[Analyze grammar]

tāvattrastaiḥ surairagniḥ preṣito'gānmaheśvaram |
agnau tatra gate devo ratiṃ kṛtvā maheśvaraḥ || 59 ||
[Analyze grammar]

nicikṣepa mukhe vahneḥ svareto vrīḍito bhṛśam |
retasā tena tapto 'gnirgaṃgātoye nikṣiptavān || 60 ||
[Analyze grammar]

harareto'gninodgīrṇaṃ gaṃgāmadhye papāta ha |
tayā tu svataṭe nyastaṃ dagdhayā rudraretasā || 61 ||
[Analyze grammar]

saptarṣīṇāṃ ca ṣaṭpatnyaḥ snānārthaṃ jāhnavīṃ yayuḥ |
śītārtāstāḥ kṛtasnānā dṛṣṭvā tejastaṭe jvalat || 62 ||
[Analyze grammar]

matvāgnimiti tāḥ sarvāstapaṃti sma yathecchayā |
tapaṃtīnāṃ ca vai tāsāṃ tadbījasaṃbhava mune || 63 ||
[Analyze grammar]

ṣaḍānanaṃ samārūḍhaṃ śroṇidvāreṇa satvaram |
yadānyonyamutpatituṃ śaktā nāgnipurogamāt || 64 ||
[Analyze grammar]

ciṃtāṃ jagmustadā sarvā munitrāsāttato bhayāt |
tataśca tapaso vīryānniṣkṛṣya svodarāttataḥ || 65 ||
[Analyze grammar]

ṣaḍbhirekatvamāpadya śvetaparvatamastake |
madhye śarāṇāṃ vai kṛtya nikṣiptaṃ vīryamuttamam || 66 ||
[Analyze grammar]

śuklāyāṃ pratipadyāsīddvitīyāyāṃ samīkṛtaḥ |
tṛtīyāyāṃ ca sākāraḥ sarvalakṣaṇalakṣitaḥ || 67 ||
[Analyze grammar]

caturthyāṃ paripūrṇāṃgaḥ ṣaṇmukho dvādaśekṣaṇaḥ |
alaṃkṛtastu paṃcamyāṃ ṣaṣṭhyāṃ ca sa samutthitaḥ || 68 ||
[Analyze grammar]

tejasā śvetatāmreṇa tatāpa sa jagattrayam |
jātamitthaṃ samākarṇya sarve śakramukhāḥ surāḥ || 69 ||
[Analyze grammar]

samāgatyāsya saṃskāraṃ brahmā cakre yathāvidhi |
tuṣṭena pārvatīśena śaktirdattā dṛḍhā śubhā || 70 ||
[Analyze grammar]

tato gauryā mayūraśca vāhane parikalpitaḥ |
chāgaścaivāgninā dattaḥ kukkuṭaṃ saritāṃ patiḥ || 71 ||
[Analyze grammar]

śūlena kṛttikābhiśca vardhitaḥ putrakāmyayā |
tatastu prāptasaṃskāro brahmādyairabhinaṃditaḥ || 72 ||
[Analyze grammar]

śaktihasto'bhiṣiktastu devasenāsamādṛtaḥ |
vittādhipena sāhyena pāvakiḥ paṇmukhoṃ 'śataḥ || 73 ||
[Analyze grammar]

gāṃgeyaḥ kārtikeyaśca guhaḥ skaṃda umāsutaḥ |
devasenāpatiḥ svāmī senānīśca śikhidhvajaḥ || 74 ||
[Analyze grammar]

kumāraḥ śaktidhārī ca tasya nāmāni ṣoḍaśa |
yaḥ paṭhenmānavo bhaktyā bādhā tasya na jāyate || 75 ||
[Analyze grammar]

evaṃ jāto mahāseno dānavānāṃ kṣayakaraḥ |
kuśasthalyāṃ samānītaḥ śaṃbhunā sthānakāraṇāt || 76 ||
[Analyze grammar]

abhiṣiktaḥ sa tenāsau bhadritaḥ sa jaṭāḥ purā |
tena bhadrajaṭaṃnāma devatīrthaṃ ca kathyate || 77 ||
[Analyze grammar]

kṛtābhiṣekaṃ labdhāstraṃ mahāsenaṃ maheśvaraḥ |
tamuvāca samadhuraṃ sarvadevasamāgame || 78 ||
[Analyze grammar]

rakṣā kāryā tvayā putra sāmarasya śatakratoḥ |
devānāṃ bādhakāḥ sarve nihaṃtavyāḥ suradviṣaḥ || 79 ||
[Analyze grammar]

itthaṃ mahotsave jāte dṛptapramathasāgare |
mātaro'nvāgatāḥ sarvāḥ pātālatalasaṃsthitāḥ || 80 ||
[Analyze grammar]

tāsāmāhārasaṃjñābhiścakre nāmāni śaṃkaraḥ |
yāni tāni pravakṣyāmi śṛṇu tvaṃ munipuṃgava || 81 ||
[Analyze grammar]

vaṭabhojanakāmā yā jñeyāstā vaṭamātaraḥ |
bhuñjate carpaṭānyāstu tā vai carpaṭamātaraḥ || 82 ||
[Analyze grammar]

krīḍārthaṃ śaṃbhunā cātha prāptā yāḥ paulabhojane |
ṣaṇṇavatimātaraḥ satyāḥ sarvāstāḥ paulamātaraḥ || 83 ||
[Analyze grammar]

sarvāsāṃ darśanaṃ puṇyaṃ grahabhūtavināśanam |
prayatnataḥ sadā devyo draṣṭavyā mānavairmune || 84 ||
[Analyze grammar]

labdhvā śaktiṃ mahāseno devaseno mahāvrataḥ |
jaghāna dānaveṃdraṃ taṃ tārakaṃ tarasā tadā || 85 ||
[Analyze grammar]

dattvā rājyaṃ tatheṃdrāya sphītaṃ nihatakaṃṭakam |
kuśasthalīṃ samāgamya tatra vāsaṃ samācarat || 86 ||
[Analyze grammar]

evaṃ nihatya daityeṃdraṃ sa gāṃgeyo mahāba laḥ |
śaktiṃ śiprājale muktvā pātālaṃ ca bibheda sā || 87 ||
[Analyze grammar]

tato bhogavatī vyāsa śaktibhedena nirgatā |
vaṃditā sarvadevaiśca munibhiśca tapodhanaiḥ || 88 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni samudrādigatāni ca |
śaktibhede tu nyastāni śatakoṭisahasraśaḥ || 89 ||
[Analyze grammar]

ato'tipuṇyaṃ trailokye koṭitīrthamudāhṛtam |
brahmaṇā sthāpitastatra koṭitīrtheśvaraḥ śivaḥ || 90 ||
[Analyze grammar]

koṭitīrthe naraḥ snātvā dṛṣṭvā koṭīśvaraṃ śivam |
mucyate sarvapāpebhyo nirmokādiva pannagaḥ || 91 ||
[Analyze grammar]

śrāddhaṃ karoti yastatra pitṛbhakto naro mune |
daśānāmaśvamedhānāṃ prāpnoti sakalaṃ phalam || 92 ||
[Analyze grammar]

pitṝnuddiśya yatkiñcitkoṭitīrthe pradīyate |
tatsarvaṃ koṭiguṇitaṃ jāyate nātra saṃśayaḥ || 93 ||
[Analyze grammar]

tatra tīrthe naro yastu gāṃ dadāti payasvinīm |
sarvalokānatikramya sa gacchetpa ramāṃ gatim || 94 ||
[Analyze grammar]

yāvantyaṃgeṣu romāṇi tatprasūtikuleṣu ca |
tāvadyugasahasrāṇi śivaloke mahīyate || 95 ||
[Analyze grammar]

paurṇamāsyāmamāvāsyāṃ paśyecchaktidharaṃ tu yaḥ |
nāputro nādhano rogī saptajanmasu jāyate || 96 ||
[Analyze grammar]

jalapraveśaṃ yaḥ kuryāttatra tīrthe narottamaḥ |
so'kṣayaṃ labhate lokaṃ yāvaccandra divākarau || 97 ||
[Analyze grammar]

vṛṣotsargaṃ tu yaḥ kuryātpitṛbhakto naro mune |
so'kṣayaṃ labhate sthānaṃ yatsurairapi durlabham || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: