Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
svarṇakṣure naraḥ snātvā dṛṣṭvā devaṃ maheśvaram |
kapilāśatadānasya phalamapyadhikaṃ bhavet || 1 ||
[Analyze grammar]

vāpyāṃ pitāmaha syāpi yaḥ snāyādvijiteṃdriyaḥ |
haṃsayuktena yānena brahmalokaṃ sa gacchati || 2 ||
[Analyze grammar]

tailābhidhānamātṝṇāṃ rātrau yacchati yo balim |
tasya siddhirbhave tsadyo mṛtaḥ śivapuraṃ yajet || 3 ||
[Analyze grammar]

viṣṇuvāpyāṃ naraḥ snātvā caitre vā phālgune'thavā |
jāgaraṃ yastu kurvīta sopavāso jitendriyaḥ |
mucyate sarva pāpebhyo viṣṇulokaṃ sa gacchati || 4 ||
[Analyze grammar]

abhayeśvaradevasya bhaktyā niyatamānasaḥ |
pūjābandhamatho dṛṣṭvā rudralokaṃ sa gacchati || 5 ||
[Analyze grammar]

loke tu jāyate dātā sārvabhaumo mahīpatiḥ |
yastvagastveśvaraṃ gacchedekacitto naro mune || 6 ||
[Analyze grammar]

dṛṣṭvāgastyeśvaraṃ devaṃ sopavāso jiteṃdriyaḥ |
agastyodayavelāyāṃ mucyate sarvapātakaiḥ || 7 ||
[Analyze grammar]

kṛtvāgastyaṃ ca sauvarṇaṃ raupyaṃ vātha svaśaktitaḥ |
pañcaratnasamāyuktaṃ vastreṇa ca samanvitam || 8 ||
[Analyze grammar]

tatkālīnaiḥ phalaiḥ puṣpaiḥ pūjanīyo vidhānataḥ |
vidhānaṃ tasya vakṣyāmi cāturvarṇye dvijottama || 9 ||
[Analyze grammar]

saptadhānyāni mukhyāni tāvantyeva phalāni ca |
ekaṃ dhānyaṃ phalaṃ caikamagre tyājyaṃ bhavenmune || 10 ||
[Analyze grammar]

yāvadvai sapta varṣāṇi vratamevaṃ samācaret || 11 ||
[Analyze grammar]

arghyamantraḥ |
kāśapuṣpapratīkāśa vahnimārutasaṃ bhava |
mitrāvaruṇayoḥ putra kumbhayone namo'stu te || 12 ||
[Analyze grammar]

datte'rghe yatphalaṃ vyāsa tadvai hyekamanāḥ śṛṇu |
putravāndhanavāṃścaiva jāyate nātra saṃśayaḥ || 13 ||
[Analyze grammar]

mṛtaḥ svargamavāpnoti saṃpanne jāyatekule |
martyalokaṃ punaḥ prāpya mahāyogīśvaro bhavet || 14 ||
[Analyze grammar]

yaścaitacchṛṇuyānnityaṃ paṭhedvā susamāhitaḥ |
sarvapāpavinirmukto muniloke sa modate || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: